समाचारं

बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विश्वविरासतां प्राप्तुं सफलतया आवेदनं कृतम्!सम्पूर्णे डिजिटलप्रौद्योगिकीप्रक्रियायां टेन्सेण्ट् इत्यस्य सहभागिता विश्वे प्रथमा एव

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विश्वविरासतां प्राप्तुं सफलतया आवेदनं कृतम्! अद्य भारतस्य राजधानी नवीदिल्लीनगरे आयोजिते ४६ तमे युनेस्को विश्वविरासतसम्मेलने अस्माकं देशेन घोषितं “बीजिंग-मध्य-अक्षः-चीन-आदर्शराजधानी-व्यवस्थायाः एकः कृतिः” इति आधिकारिकतया विश्वविरासतां सूचीयां समाविष्टः अभवत् । our country's विश्वधरोहरस्थलानां संख्या ५९ यावत् भवति ।

चीनदेशस्य प्रतिनिधिमण्डलं ४६ तमे विश्वविरासतसम्मेलने बीजिंगस्य केन्द्रीयअक्षस्य विश्वविरासतस्थलरूपेण सफलप्रयोगस्य उत्सवं करोति

बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विश्वविरासत-स्थलरूपेण डिजिटलीकरणस्य महत्त्वपूर्ण-नवीन-उपार्जनारूपेण, क्रीडा-प्रौद्योगिक्याः आधारेण “डिजिटल-मध्य-अक्ष-लघु-ब्रह्माण्ड” अपि शीघ्रमेव प्रारम्भः भविष्यति |. परियोजना त्रयः वर्षाणि यावत् चलितवती तथा च बीजिंगनगरपालिकासांस्कृतिकावशेषब्यूरो, बीजिंग-केन्द्रीय-अक्ष-अनुप्रयोग-संरक्षण-कार्यालयः, टेनसेण्ट् च संयुक्तरूपेण निर्मितवती अस्ति

सितम्बर २०२१ तमे वर्षे एव बीजिंगनगरपालिकाप्रशासनं सांस्कृतिकविरासतां तथा टेनसेण्ट् च केन्द्रीयअक्षविश्वविरासतां परियोजनायां सामरिकसहकार्यं प्राप्तवन्तौ, यत्र स्पष्टतया केन्द्रीयअक्षे सांस्कृतिकविरासतां रक्षणं, उत्तराधिकारं, उपयोगं च प्रवर्धयितुं डिजिटलप्रौद्योगिकीक्षमतानां उपयोगः कृतः, अपि च वैश्विकपरिमाणे डिजिटलप्रौद्योगिक्याः पूर्णभागित्वस्य अग्रणीः विश्वसांस्कृतिकविरासतां अनुप्रयोगस्य पूर्वानुमानम्।

बीजिंग-मध्य-अक्षस्य आवेदन-प्रक्रियायाः समये "डिजिटल-केन्द्रीय-अक्षः" विश्व-सांस्कृतिक-विरासत-अनुप्रयोगस्य सम्पूर्ण-प्रक्रियायां भागं ग्रहीतुं डिजिटल-प्रौद्योगिक्याः उपयोगं कृतवान्, यत् विश्वे प्रथमवारं आसीत् विश्वविरासतां कृते आवेदनाय बीजिंग-नगरस्य केन्द्रीय-अक्षस्य कृते डिजिटलीकरणं महत्त्वपूर्णं नवीनता, प्रमुखलेबलं च जातम् ।

विश्वे प्रथमवारं विश्वसांस्कृतिकविरासतां अनुप्रयोगस्य समग्रप्रक्रियायां भागं ग्रहीतुं डिजिटलप्रौद्योगिक्याः उपयोगः कृतः ।

बीजिंग-नगरस्य मध्य-अक्षः उत्तरदिशि बेल-ड्रम-गोपुरात् दक्षिणे योङ्गडिङ्ग्-द्वारपर्यन्तं आरभ्यते, यस्य कुलदीर्घता ७.८ किलोमीटर् अस्ति, तत्र १५ धरोहरतत्त्वानि सन्ति ७०० वर्षाणाम् अधिककालस्य विकासस्य परिवर्तनस्य च अनन्तरं एतत् व्यवस्थितं भव्यं च नगरभवनसङ्कुलं निर्मितवान्, यत् प्राचीनचीनराजधानीनां केन्द्रीयअक्षस्य पराकाष्ठा अस्ति एकदा वास्तुकारः लिआङ्ग सिचेङ्ग् इत्यनेन "विश्वस्य दीर्घतमः, महान् च उत्तर-दक्षिण-मध्य-अक्षः" इति प्रशंसा कृता ।

बीजिंग-नगरस्य केन्द्रीय-अक्षस्य पृष्ठतः समृद्धानि भौतिक-ऐतिहासिक-सांस्कृतिक-सूचनाः व्यवस्थितरूपेण पूर्णतया च व्याख्यातुं टेन्सेन्ट् अग्रणीः भूत्वा पुनरावृत्ति-करणाय उच्च-परिभाषा-फोटो-स्कैनिङ्ग-, डिजिटल-इञ्जिन-, क्लाउड्-क्रीडा-इत्यादीनां गेम-प्रौद्योगिकीनां उपयोगाय अनेक-संस्थाभिः सह कार्यं कृतवान् " Digital Axis·Small Universe" उत्पादस्य निर्माणार्थं ५४२ संस्करणाः ।

अनुप्रयोगपाठस्य अनुपालने, एतत् उत्पादं सावधानीपूर्वकं केन्द्रीय-अक्षे 7.8-किलोमीटर्-परिमितस्य कोर-विरासतक्षेत्रस्य पुनर्स्थापनं पुनरुत्पादनं च करोति - जटिल-पञ्च-स्तरीय-नक्शा-प्रतिरूपे 200km Qiu-क्षेत्रं तथा जलदृश्यानि, 3D-आँकडा-सम्पत्त्याः उत्पादन-मात्रायां कवरं भवति १५टीबी अतिक्रमति । तस्मिन् एव काले "लिटिल् यूनिवर्स" इत्यत्र गेम इन्टरैक्शन प्रौद्योगिक्याः अपि उपयोगः भवति यत् उपयोक्तारः सांस्कृतिकविरासतां पृष्ठतः मूल्यं अधिकविहङ्गमरूपेण, त्रिविमरूपेण, समृद्धतया विसर्जनशीलरूपेण च अनुभवितुं शक्नुवन्ति

पूर्वं टेन्सेन्टस्य डिजिटल-अक्ष-दलेन बीजिंग-नगरीय-सांस्कृतिक-अवशेष-ब्यूरो-सहकार्यं कृत्वा बीजिंग-केन्द्रीय-अक्ष-अनुप्रयोग-संरक्षण-कार्यालयेन सह अपि सहकार्यं कृत्वा अनुप्रयोग-पाठस्य सख्त-सन्दर्भे आधारित-डिजिटल-उत्पादानाम् एकां श्रृङ्खलां प्रारब्धं यत् अद्वितीय-नगर-नियोजन-शैलीं, विशेषतां च अधिक-अन्तर्ज्ञानेन प्रदर्शयितुं शक्यते केन्द्रीय अक्षस्य अन्तर्राष्ट्रीयसमुदायस्य कृते।

सिंघुआ विश्वविद्यालयस्य राष्ट्रियविरासतकेन्द्रस्य निदेशकः, बीजिंग-मध्य-अक्ष-अनुप्रयोग-पाठस्य प्रभारी व्यक्तिः, डिजिटल-अक्षस्य शैक्षणिक-सामान्यपरामर्शदाता च लु झोउ इत्यनेन उक्तं यत् बीजिंग-मध्य-अक्षस्य आधिकारिकजालस्थलं, केन्द्रीय-अक्षस्य लघु-कार्यक्रमः इत्यादयः उत्पादाः मेघस्य उपरि, तथा च लघुब्रह्माण्डेन विश्वस्य प्रथमं सुपर-बृहत् नगरं निर्मितम् ऐतिहासिकदृश्यानां डिजिटलविमर्शात्मकः अन्तरक्रियाशीलः अनुभवः धरोहर-अनुप्रयोग-ग्रन्थानां कृते सर्वोत्तमः व्याख्या-मञ्चः अस्ति तथा च जनसहभागितायाः सर्वोत्तमः अनुभव-मञ्चः अस्ति लु झोउ अवदत् यत्, "डिजिटल-प्रौद्योगिकी यूनेस्को-विश्वविरासत-अनुप्रयोगस्य सेतुः अभवत्, भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमिषु विस्तृता, प्राचीन-आधुनिक-कालस्य च विश्वेन सह सम्बद्धस्य वास्तु-समुदायस्य एतत् निधिं प्रस्तुतं करोति।

बीजिंग केन्द्रीय अक्ष आधिकारिक वेबसाइट Tencent द्वारा निर्मित

तदतिरिक्तं, "डिजिटल अक्ष" सङ्गीत, विडियो, एनिमेशन, क्रीडा इत्यादिषु विविधपरिदृश्येषु अक्षस्य डिजिटलसंसाधनानाम् सक्रियीकरणस्य अनुप्रयोगस्य च अन्वेषणं करोति, तथा च बीजिंगस्य केन्द्रीयअक्षस्य आईपी इत्यस्य रचनात्मकपरिवर्तनस्य अभिनवविकासस्य च प्रचारं निरन्तरं करोति अङ्कीय-अक्षस्य प्रारम्भिकनिर्माणकाले सञ्चितानां विविध-अङ्कीय-संसाधनानाम् आधारेण अङ्कीय-संसाधन-पुस्तकालयस्य निर्माणं कृतम् । विगतत्रिषु वर्षेषु टेन्सेन्टस्य स्वविकसितक्रीडा-उत्पादाः, यथा "टियान्या मिंग्युए दाओ", "पीस् एलिट्", "युआन्मेङ्ग स्टार", "टेनसेण्ट् कौ डिङ्ग" इत्यादयः स्वविकसिताः गेम-उत्पादाः, ग्राहकानाम् आकर्षणं विविधविधैः यथा यथा IP सक्रियीकरणं सामग्रीसहनिर्माणं च दशकोटिप्रयोक्तारः विशेषतः युवानः उपयोक्तारः बीजिंगस्य केन्द्रीयअक्षस्य उत्तराधिकारे, रक्षणे, नवीनतायां, विकासे च भागं गृहीतवन्तः।

"अङ्कीयजगति सांस्कृतिकविरासतां अमरान् कर्तुं वयं अभिनवमार्गान् अन्वेषयामः।" सांस्कृतिकविरासतां रक्षणार्थं प्रौद्योगिकी समर्थनेन वयं पुनर्जीवने, उत्तराधिकारे, नवीनतायां च नूतनानां प्रतिमानानाम् अन्वेषणं कर्तुं शक्नुमः इति

केन्द्रीय-अक्षस्य रक्षणे, उत्तराधिकारे च भागं ग्रहीतुं सर्वे जनाः "अङ्कीय-निरीक्षकाः" भवन्ति

यूनेस्को विश्वविरासतसमितेः "विश्वसांस्कृतिकप्राकृतिकविरासतसंरक्षणसन्धिः" तस्य "सञ्चालनमार्गदर्शिका" च आवश्यकतानुसारं सांस्कृतिकविरासतां रक्षणे उत्तराधिकारे च जनसमुदायस्य भागं ग्रहीतुं आवश्यकता वर्तते, यस्याः अनुमतिः कदा न भवति नूतनविश्वधरोहरस्य कृते आवेदनं कुर्वन् उपायाः गम्यन्ते।

परन्तु बीजिंग-मध्य-अक्षक्षेत्रं विस्तृतं व्याप्तिम् आच्छादयति, अधिकं कठिनं च अस्ति । अस्य कृते बीजिंग-केन्द्रीय-अक्ष-अनुप्रयोग-संरक्षण-कार्यालयेन टेन्सेन्ट् इत्यादिभिः संस्थाभिः सह मिलित्वा "डिजिटल-घटिका-निरीक्षक" इति स्वयंसेवी-व्यवस्थायाः निर्माणं कृतम् अस्ति नागरिकाः पर्यटकाः च "क्लाउड् सेन्ट्रल अक्ष" एप्लेट् इत्यस्य उपयोगेन QR कोडं स्कैन् कर्तुं शक्नुवन्ति, स्वपरिसरस्य भवनानां सांस्कृतिकावशेषाणां च निरीक्षणप्रतिवेदनानि अपलोड् कर्तुं शक्नुवन्ति, यदा ते इतिहासस्य संस्कृतिस्य च आकर्षणस्य प्रशंसाम् कर्तुं शक्नुवन्ति बीजिंग-नगरस्य केन्द्रीय-अक्षस्य रक्षणे योगदानं ददति ।

२०२३ तमस्य वर्षस्य अगस्तमासे विश्वविरासतां कृते केन्द्रीयअक्षस्य अनुप्रयोगस्य निरीक्षणकाले अन्तर्राष्ट्रीयविरासतां विशेषज्ञाः "मेघस्य उपरि केन्द्रीयअक्षः" इति लघुकार्यक्रमस्य अनुभवाय QR कोडं स्कैन् कृत्वा तस्य सुविधायाः नवीनतायाः च विषये उच्चैः उक्तवन्तः सः मन्यते यत् QR-सङ्केतानां डिजिटल-मञ्चानां च संयोजनेन "डिजिटल-निरीक्षकाः" न केवलं निगरानीय-दक्षतां वर्धयन्ति, अपितु जनसहभागितायाः उत्साहं वर्धयन्ति, धरोहर-संरक्षणार्थं दृढं समर्थनं प्रदास्यन्ति

केन्द्रीय-अक्षे निरीक्षणानन्तरं जनस्य सहभागितायाः उत्साहः अद्यापि अधिकः आसीत् । केवलं एकस्मिन् ग्रीष्मकालीनावकाशे ७,००० निरीक्षणदत्तांशचित्रं निर्मितम्, येषु अधिकांशः १०-१६ वर्षाणां किशोरैः सम्पन्नः "डिजिटलघटिकाप्रेक्षकः" स्वयंसेवीव्यवस्था प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते अनिवार्यतया चेक-इन-प्रकल्पा अभवत् .

उपयोक्तारः निगरानीय-चित्रं अपलोड् कर्तुं डिजिटल-घटिका-निरीक्षक-एप्लेट्-इत्यस्य उपयोगं कुर्वन्ति

बीजिंग क्रमाङ्कस्य ८० मध्यविद्यालयस्य रुइशी शाखायाः ३२ कक्षायाः सः जुण्डे अवदत् यत् – “भ्रमणस्य, अध्ययनस्य, शोधस्य च माध्यमेन वयं प्राचीनप्रहरणानां भावनां प्रेरितवन्तः ये प्रतिरात्रं घण्टायाः पार्श्वे स्थितवन्तः, समये समयं कथयन्ति स्म, and were never absent.

एतावता "क्लाउड् सेण्ट्रल् अक्ष" इति लघुकार्यक्रमे प्रायः ८,००,००० पञ्जीकृताः उपयोक्तारः सञ्चिताः, ७०,००० तः अधिकाः निरीक्षणचित्रं प्रदत्तवन्तः, प्रायः १७,००० स्वयंसेवकाः च सन्ति ऑनलाइन-अफलाइन-पद्धतीनां संयोजनेन "डिजिटल-प्रेक्षकाः" केन्द्रीय-अक्षस्य समीपे स्थलचिह्नानि प्रकाशयन्ति ।

"विश्वविरासतां स्थलरूपेण 'केन्द्रीय-अक्षस्य' अनुप्रयोगः न केवलं सर्वकारस्य चिन्ताजनकः विषयः अस्ति, अपितु समाजस्य कृते अपि चिन्ताजनकः विषयः अस्ति, टेन्सेन्ट्-संस्थायाः उपाध्यक्षः, स्थायि-सामाजिक-मूल्य-विभागस्य प्रमुखः च चेन् जुहोङ्गः अवदत् वयं आशास्महे यत् सांस्कृतिकविरासतां पुनः सजीवीकरणस्य उपयोगस्य च स्थायिमार्गं ज्ञातुं जनसामाजिकशक्तयोः सहभागिताम्, संलग्नतां च सुदृढां कर्तुं शक्नुमः।”.