समाचारं

बैंक आफ् चाइना रिसर्च इन्स्टिट्यूट् इत्यस्य पूर्वमुख्यशोधकः चेन् बिन् "द्विगुणं उद्घाटितः" आसीत्: अवैधरूपेण असूचीकृतकम्पनीनां भागानां स्वामित्वं कृतवान्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च जालपुटे २७ जुलै दिनाङ्के ज्ञापितं यत् अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलस्य तथा च चीनस्य बैंके राष्ट्रियपर्यवेक्षकआयोगस्य तथा च शान्क्सीप्रान्तीयआयोगस्य अनुसारं... अनुशासननिरीक्षणं पर्यवेक्षणं च : हालमेव अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलेन तथा च चीनस्य बैंके तथा च जिन्चेङ्गनगरे शान्क्सीप्रान्तस्य राष्ट्रियपर्यवेक्षणआयोगेन पर्यवेक्षणसमित्या पूर्वस्य चेन् बिन् इत्यस्य विषये केससमीक्षाजागृतिः आरब्धा बैंक आफ् चाइना रिसर्च इन्स्टिट्यूट् इत्यस्य मुख्यशोधकः, अनुशासनानाम् कानूनानां च गम्भीर उल्लङ्घनस्य कारणात्।

अन्वेषणानन्तरं चेन् बिन्, एकस्य केन्द्रीयवित्तीयउद्यमस्य दलस्य सदस्यः, प्रमुखः कार्यकर्ता च इति नाम्ना स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वस्य मूल-अभिप्रायं, मिशनं च परित्यज्य, दलस्य प्रति निष्ठावान्, बेईमानः च अभवत्, चोरित-वस्तूनि स्थानान्तरितवान्, गोपितवान् च, संगठनात्मक-समीक्षायाः प्रतिरोधं च कृतवान् सः अष्टानां केन्द्रीयविनियमानाम् भावनां अवहेलयति स्म तथा च दीर्घकालं यावत् नियमानाम् उल्लङ्घनेन उपहारं धनं च स्वीकृतवान्, प्रबन्धनसेवाग्राहकानाम् निजीनौकानां वाहनानां च उपयोगेन, आधिकारिककर्तव्यानां निष्पक्षनिष्पादनं प्रभावितं कर्तुं शक्नुवन्ति इति भोजाः स्वीकृत्य सच्चा स्थितिः तथा च धोखाधड़ी विनिमयकार्यकर्तृणां व्यवहारः, एकः अधिकारी अपि च एकः व्यापारी च भवति, व्यापारं कर्तुं उद्यमं च चालयितुं उत्सुकः, अवैधरूपेण असूचीकृतकम्पनीनां भागानां स्वामित्वं, नियमानाम् उल्लङ्घनं च बृहत् प्रतिफलं प्राप्तुं निजीऋणदाने भागं गृह्णाति ; ऋणं राष्ट्रियविनियमानाम् उल्लङ्घनेन निर्गतम्, तस्य राशिः विशेषतया महती आसीत् ।

चेन बिन् इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, केन्द्रीयसमितेः अष्टबिन्दु-विनियमस्य भावनायाः, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य, कार्य-अनुशासनस्य, आजीवन-अनुशासनस्य च गम्भीर-उल्लङ्घनं कृत्वा गम्भीर-कार्य-उल्लङ्घनस्य गठनं कृत्वा घूसस्य, राज्येन सत्तायाः दुरुपयोगस्य शङ्का कृता स्वामित्वं कम्पनीकर्मचारिणः, अवैधरूपेण ऋणप्रदानं, तथा च दलस्य निरीक्षणे आसीत् १८ तमे राष्ट्रियकाङ्ग्रेसस्य, १९ तमे राष्ट्रियकाङ्ग्रेसस्य अपि च २० तमे राष्ट्रियकाङ्ग्रेसस्य अपि अनन्तरं अद्यापि न नियन्त्रयति, न स्थगयति, कथं स्थगितव्यं च न जानाति .एतत् गम्भीरप्रकृतिं दुर्प्रभावं च, गम्भीरतापूर्वकं व्यवहारः कर्तव्यः । "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं... चीनस्य बैंकस्य दलसमितिः, चेन् बिन् इत्यस्य दलात् निष्कासनस्य निर्णयः अभवत्;चीनबैङ्कस्य अनुशासननिरीक्षणदलेन अध्ययनं कृत्वा चेन् बिन् इत्यस्य सार्वजनिककार्यालयात् निष्कासनं कृत्वा तस्य अवैधलाभान् जब्धं कर्तुं निर्णयः कृतः शान्क्सी-प्रान्तस्य जिन्चेङ्ग-नगरस्य पर्यवेक्षक-समित्या तस्य संदिग्ध-आपराधिक-विषयान् कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालयं प्रति स्थानान्तरितम्, तत्र सम्बद्धा सम्पत्तिः अपि स्थानान्तरिता