समाचारं

स्वयमेव चालयति एकशृङ्गः WeRide Zhixing अमेरिके सार्वजनिकरूपेण गतः, सार्धत्रिषु वर्षेषु ५.१ अरब युआन् अधिकं हानिम् अकरोत्, तस्य आधा भागः अनुसंधानविकासव्ययः अभवत्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन २७ जुलै दिनाङ्के ज्ञापितं यत् २७ दिनाङ्के WeRide इति स्वायत्तवाहनचालकयुनिकॉर्नकम्पनी अमेरिकनडिपोजिटरी रसीदानां (ADRs) माध्यमेन संयुक्तराज्ये सूचीकरणार्थं दस्तावेजान् प्रस्तौति स्म आईपीओ इत्यस्य नेतृत्वं मोर्गन स्टैन्ले, जेपी मॉर्गन चेस, सीआईसीसी च करिष्यन्ति कम्पनी एडीएसरूपेण नास्डैक इत्यत्र सूचीकृत्य आवेदनं कृतवती, यत्र स्टॉककोड् अस्थायीरूपेण "डब्ल्यूआरडी" इति निर्दिष्टः अस्ति ।

आधिकारिकजालस्थलस्य अनुसारं WeRide इत्यस्य स्थापना २०१७ तमे वर्षे अभवत्, विश्वस्य प्रमुखा L4 स्वायत्तवाहनचालनप्रौद्योगिकीकम्पनी अस्ति । प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः अस्मिन् वर्षे प्रथमार्धपर्यन्तं कम्पनीयाः सञ्चितहानिः ५.१ अरब युआन् अतिक्रान्तवती, यस्मिन् अनुसंधानविकासव्ययः प्रायः २.८ अरब युआन् आसीत्

स्वयमेव चालयति एकशृङ्गः यस्य मूल्यं ५.१ अरब अमेरिकीडॉलर् अस्ति, यस्य निवेशः हे क्षियाओपेङ्ग्, जीएसी, एन्विडिया, बोस्च इत्यनेन कृतः

WeRide इत्यनेन विश्वस्य ७ देशेषु ३० नगरेषु स्वयमेव चालयितुं अनुसन्धानविकासः, परीक्षणं, संचालनं च कृतम्, यत्र १६०० तः अधिकानि परिचालनदिनानि सन्ति, स्वयमेव चालयितुं टैक्सी (Robotaxi), स्वयमेव चालयितुं लघुबस (Mini Robbus), स्वयमेव चालयितुं निर्मितम् मालवाहनवाहनानि ( Robovan), स्वायत्तं चालनस्वच्छतावाहनं (Robo Street Sweeper), तथा च उन्नतबुद्धिमान् चालनं (Advanced Driving Solution) तथा अन्ये पञ्च उत्पादमैट्रिक्साः, ऑनलाइनकार-हेलिंग्, आग्रहेण बस, नगरान्तर्गतमालवाहनबुद्धिमान् स्वच्छता, उन्नताः प्रदातुं शक्नुवन्ति बुद्धिमान् वाहनचालनसमाधानम् इत्यादीनि सेवाः, चीनदेशे, अमेरिकादेशे, संयुक्त अरब अमीरातदेशे, सिङ्गापुरे च स्वायत्तवाहनचालनअनुज्ञापत्राणि अपि धारयति

WeRide इत्यस्य व्यवसायः "1+2+5" परिचालनस्वरूपेण संचालितः भवति । तेषु "1" एकं मूललक्ष्यं प्रतिनिधियति, यत् सुरक्षितं, विश्वसनीयं, कुशलं च पूर्णतया स्वायत्तवाहनप्रौद्योगिक्याः प्रतिनिधित्वं करोति, अर्थात् रोबोटाक्सी तथा रोबोबस् पञ्च प्रमुखसमर्थनप्रणालीनां प्रतिनिधित्वं करोति; , अर्थात् अनुसंधानविकासप्रणाली, परीक्षणप्रणाली, परिचालनप्रणाली, सुरक्षाप्रणाली, आँकडाप्रणाली च ।

जूनमासे WeRide इत्यनेन स्वायत्तयात्रासेवानां व्यावसायिकीकरणपायलटस्य कृते बीजिंगबुद्धिमान् सम्बद्धवाहननीतिपायलटक्षेत्रात् सूचना प्राप्ता, तस्य स्वचालकयात्रासेवावाहनानां विशिष्टक्षेत्रेषु स्वचालकयात्रासेवानां वाणिज्यिकपायलटं कर्तुं अनुमोदनं कृतम् बीजिंग।

WeRide इत्यस्य संस्थापकः मुख्यकार्यकारी च हान जू एकदा बैडु-नगरे स्वायत्तवाहनचालनस्य मुख्यवैज्ञानिकरूपेण कार्यं कृतवान्, २०१७ तमस्य वर्षस्य मार्चमासे बैडु-नगरं त्यक्तवान् । हान जू अमेरिकादेशस्य इलिनोयविश्वविद्यालयात् पीएचडी-पदवीं प्राप्तवान्, मिसूरीविश्वविद्यालये कार्यकालीनप्रोफेसरः अस्ति, कम्प्यूटरदृष्टिः यन्त्रशिक्षणप्रयोगशालायाः निदेशकः च आसीत्

आईपीओ इत्यस्मात् पूर्वं हान जू इत्यस्य ७.६% भागाः आसन्, तस्य ३१% मतदानस्य अधिकारः आसीत्; मतदानाधिकारस्य %।

WeRide इत्यनेन वित्तपोषणस्य १० दौरः सम्पन्नाः, येषु निवेशकाः He Xiaopeng, Guangzhou Automobile Group (601238.SH), Nvidia, Bosch, IDG Capital, Qiming Venture Partners, Cornerstone Capital इत्यादयः सन्ति कुलसार्वजनिकवित्तपोषणराशिः US$1.09 अरब (लगभगम्) अधिका अस्ति RMB 7.903 अरब युआन्), तथा च 2022 तमे वर्षे D+ वित्तपोषणस्य अन्तिमपरिक्रमं सम्पन्नं करिष्यति, यस्य मूल्याङ्कनं US$5.1 अरब (लगभग RMB 36.977 अरब) अस्ति

सार्धत्रिषु वर्षेषु ५.१ अर्ब युआन् अधिकं हानिः अभवत्, तस्य अर्धं भागं अनुसन्धानविकासव्ययः अभवत्

WeRide इत्यनेन उक्तं यत् कम्पनीयाः वाणिज्यिकराजस्वं समानस्वायत्तवाहनकम्पनीषु प्रथमस्थाने अस्ति । प्रॉस्पेक्टस् दर्शयति यत् तस्य मुख्यराजस्वस्रोताः द्वयोः भागयोः विभक्ताः सन्ति : प्रथमः भागः उत्पादानाम् विक्रयः अस्ति, यत्र रोबोट् बसाः, रोबोट् टैक्सी, रोबोट् स्वीपराः, तत्सम्बद्धाः संवेदककिट् च सन्ति परिचालनं तथा तकनीकीसमर्थनसेवाः तथा उन्नतसहायतायुक्तवाहनचालनप्रणाली एडीएएस अनुसन्धानविकाससेवाः।

२०२१ तः २०२३ पर्यन्तं WeRide इत्यनेन क्रमशः १३८.२ मिलियन युआन्, ५२७.५ मिलियन युआन्, ४०१.८ मिलियन युआन् च राजस्वं प्राप्तम्, यत्र क्रमशः १.००७३ बिलियन युआन्, १.२९८५ बिलियन युआन्, १.९४९१ बिलियन युआन् च शुद्धहानिः अभवत् २०२४ तमे वर्षे प्रथमार्धे कम्पनी १५०.३ मिलियन युआन् राजस्वं प्राप्तवती, ८८२ मिलियन युआन् शुद्धहानिः च सार्धत्रिषु वर्षेषु सञ्चितहानिः ५.१ अरब युआन् अतिक्रान्तवती ।

विस्तारितानां हानिनां पृष्ठतः अनुसन्धानविकासयोः महत् निवेशः अस्ति ।

प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं WeRide इत्यस्य अनुसंधानविकासव्ययः क्रमशः ४४३.२ मिलियन युआन्, ७५८.६ मिलियन युआन्, १.०५८४ अरब युआन्, ५१७.२ मिलियन युआन् च आसीत्, सार्धत्रिषु वर्षेषु कुलम् २.७७८ अरब युआन्, ५४% हानिः % इति ।

WeRide इत्यनेन उक्तं यत् ते स्वायत्तवाहनप्रौद्योगिक्याः परीक्षणं, प्रयोगं, व्यावसायिकीकरणं च इत्यत्र स्वस्य अनुसंधानविकासनिवेशं केन्द्रीक्रियन्ते, स्वस्य अनुसंधानविकासदलस्य विस्तारं करिष्यन्ति, स्वस्य तकनीकीक्षमतासु सुधारं कर्तुं अधिकसम्पदां निवेशं करिष्यन्ति च। कम्पनी अपि प्रतिज्ञातवती यत् तस्याः अनुसन्धानविकासव्ययः निरन्तरं वर्धते इति ।

WeRide Zhixing इत्यनेन रक्तं निर्मातुं आरब्धम्, तस्य सकललाभमार्जिनं च २०२१ तः २०२३ पर्यन्तं क्रमशः ३७.४%, ४४.१%, ४५.७% च भविष्यति ।

रेड स्टार न्यूजस्य संवाददाता वु दानरुओ

सम्पादक जिओ जिकी