समाचारं

प्रथमा निजीविमानसेवा चतुर्थे त्रैमासिके प्रथमं C919 विमानं प्राप्स्यति, C919 उत्पादनक्षमता च वर्धमाना अस्ति ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एच् एन ए समूहस्य सहायककम्पनी जिन्पेङ्ग एयरलाइन्स् अद्य प्रकटितवती यत् २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके प्रथमं सी९१९ यात्रीविमानं प्राप्स्यति, येन सी९१९ इत्यस्य संचालनं कृत्वा विश्वस्य प्रथमा निजीविमानसेवा भविष्यति।

जिनपेङ्ग एयरलाइन्स् ३० C919 विमानानाम् परिचयस्य योजनां करोति यत् सम्प्रति C919 घरेलुसिविलविमानकेन्द्रं स्थापितवान् अस्ति तथा च कुल 37 अनुरक्षण-इञ्जिनीयरिङ्ग-कर्मचारिणां कृते C919-प्रशिक्षणस्य द्वौ चरणौ सम्पन्नवान् अस्ति अगस्तमासस्य अन्ते ।

जिनपेङ्ग एयरलाइन्स् इत्यनेन उक्तं यत् कम्पनी कोमाक् इत्यनेन सह निरन्तरं सहकारीसम्बन्धं स्थापितवती अस्ति तथा च अभियांत्रिकीप्रौद्योगिकी, विमाननसामग्रीसमर्थनम्, परिचालनप्रबन्धनम्, कार्मिकप्रशिक्षणम् इत्यादिषु पक्षेषु निकटसहकार्यं करोति। भविष्ये जिनपेङ्ग-विमानसेवायाः यात्रीविमानसमूहः क्रमेण एकस्मिन् एव स्वदेशीयरूपेण उत्पादिते C919 विमाने समायोजितः भविष्यति ।


वर्षस्य उत्तरार्धे अनेकेभ्यः विमानसेवाभ्यः वितरितम्

C919 बृहत् यात्रीविमानं मम देशेन अन्तर्राष्ट्रीयनागरिकविमाननविनियमानाम् अनुसारं विकसितं विशालं नागरिकविमानं अस्ति तथा च तस्य आसनक्षमता 158-168 अस्ति तथा च 4075-5555 किलोमीटर् यावत् व्याप्तिः अस्ति।

२०२२ तमे वर्षे चीनपूर्वीयविमानसेवा, आन्तरिकरूपेण निर्मितस्य C919 बृहत्यात्रीविमानस्य विश्वस्य प्रथमप्रयोक्तृत्वेन, आधिकारिकतया विश्वस्य प्रथमं C919 इति वितरणविमानं ९ दिसम्बर् दिनाङ्के प्राप्तवान् ।सम्प्रति षट् C919 विमानयानानि वाणिज्यिकविमानयानानि कुर्वन्ति

अस्मिन् वर्षे प्रथमार्धे चीनदक्षिणविमानसेवा एयर चाइना च कोमाक् इत्यस्मात् १०० सी९१९ विमानानाम् आदेशं दत्तवन्तः चाइना बिजनेस न्यूज इत्यस्य अनुसारं अगस्तमासस्य अन्ते प्रथमं सी९१९ विमानं प्राप्तुं योजना अस्ति।

तदतिरिक्तं कोमाक् इत्यनेन विदेशेभ्यः ब्रुनेई-विमानसेवाभ्यः ३० विमानानाम् अपि बृहत् आदेशः प्राप्तः, यत्र ५ सी९१९ विमानाः अपि आसन् । पठारसञ्चालनस्य सर्वाधिकं अनुभवं विद्यमानस्य तिब्बतविमानसेवायाः कृते अपि कोमाक् इत्यनेन सह ५० घरेलुबृहत्विमानप्रोटोटाइपविमानानाम् आदेशस्य हस्ताक्षरं कृतम्, यत्र ४० सी९१९ आद्यविमानाः १० एआरजे-२१ आद्यविमानाः च सन्ति

२०२३ तमस्य वर्षस्य सितम्बरमासस्य आरम्भे एव कोमाक्-संस्थायाः अध्यक्षः हे डोङ्गफेङ्ग् इत्यनेन उक्तं यत् सी९१९ इत्यस्य आदेशानां संख्या १,०६१ यावत् अभवत् .

C919यदा क्षमता-प्रवेशः प्रचलति

C919 इत्यस्य निरन्तरक्रमणस्य एतदपि अर्थः अस्ति यत् सम्प्रति बोइङ्ग्-एयरबस्-योः मध्ये विभक्तं संकीर्णशरीरयुक्तं यात्रीविमानविपण्यं तृतीयप्रतियोगिनः स्वागतं कृतवान् परन्तु बोइङ्ग्, एयरबस् इत्येतयोः वर्तमानस्य वितरणवेगस्य तुलने C919 इत्यस्य उत्पादनस्य वितरणस्य च गतिः अद्यापि बहु पृष्ठतः अस्ति ।

२०२३ तमे वर्षे कोमाक् इत्यनेन केवलं ४ सी९१९ विमानाः चीनपूर्वीयविमानसेवाभ्यः प्रदत्ताः, अस्मिन् वर्षे प्रथमार्धे अपर २ ।

अस्मिन् वर्षे चाइना ईस्टर्न् एयरलाइन्स् कुलपञ्च C919 विमानं प्राप्तुं योजनां करोति, तदतिरिक्तं एयर चाइना, चाइना साउथर्न् एयरलाइन्स्, जिन्पेङ्ग एयरलाइन्स् इत्येतयोः एकैकं विमानं प्राप्तुं योजना अस्ति, यस्य अर्थः अस्ति यत् अस्मिन् वर्षे COMAC इत्यस्य C919 विमानस्य उत्पादनं न्यूनातिन्यूनं दुगुणं भविष्यति।

बोइङ्ग् तथा एयरबस् इत्येतयोः उत्पादनप्रगतेः आधारेण एयरबस् इत्यनेन अस्मिन् वर्षे प्रथमत्रिमासे १४२ नागरिकविमानानि वितरितानि, येषु ११६ ए३२० श्रृङ्खलाविमानानि सन्ति ये प्रथमत्रिमासे सी९१९ बोइङ्ग् ७३७ श्रृङ्खलाविमानैः सह स्पर्धां कुर्वन्ति

अस्मिन् विषये कोमाक्-संस्थायाः प्रासंगिकाः कर्मचारिणः एकदा संवाददातृभ्यः अवदन् यत् कस्यापि नवविकसितस्य विमानस्य वितरणतालः लघु-बैच-वितरणात् बृहत्-बैच-वितरणपर्यन्तं भवति, उत्पादनस्य वृद्धिः अपि मन्द-प्रक्रिया भविष्यति अतः सी९१९-विमानं न भविष्यति | प्रथमवर्षे उपयोक्तुं समर्थाः भवेयुः प्रसवस्य मात्रा अत्यधिकं न भविष्यति तथा च वर्षे वर्षे वर्धते।

कोमाक् इत्यस्य उपमहाप्रबन्धकः झाङ्ग युजिन् गतवर्षे सार्वजनिकरूपेण अवदत् यत् सी९१९ विमानस्य योजना आगामिषु पञ्चवर्षेषु अस्ति, वार्षिकं उत्पादनक्षमता १५० विमानपर्यन्तं प्राप्तुं योजना अस्ति।