समाचारं

गूगलः गुप्तशब्दस्य अन्तर्धानस्य समस्यां निवारयितुं Chrome ब्राउजर् अपडेट् विमोचयति: १८ घण्टाः यावत् स्थास्यति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन जुलैमासस्य २७ दिनाङ्के ज्ञापितं यत् गूगलेन क्रोम ब्राउजर् अपडेट् प्रकाशितम् यत् गुप्तशब्दप्रबन्धके एकं दोषं निवारितवान्।बग् इत्यनेन Chrome उपयोक्तृगुप्तशब्दाः १८ घण्टाः यावत् अन्तर्धानं भवन्ति

Chrome उपयोक्तारः अवदन् यत् 127.0.6533.73 संस्करणं प्रति अद्यतनीकरणानन्तरं सर्वे गुप्तशब्दाः अन्तर्धानं जातम् तदतिरिक्तं केचन उपयोक्तारः प्रत्येकं प्रवेशानन्तरं गुप्तशब्दान् रक्षितुं सर्वदा प्रेरिताः इति अवदन् ।



बुधवासरात् आरभ्य निर्मितः एषः दोषः विश्वस्य उपयोक्तारं प्रभावितं करोति ये गुप्तशब्दानां संग्रहणार्थं स्वयमेव पूरणार्थं च Chrome इत्यस्य अन्तःनिर्मितसाधनानाम् उपरि अवलम्बन्ते।

गूगल-अधिकारिणः गूगल-वर्कस्पेस्-घटना-रिपोर्ट्-मध्ये अवदन् यत्, क्रोम-१२७-इत्यस्य नवीनतम-संस्करणं प्रति उन्नयनं कृतवन्तः सर्वेषां विण्डोज-उपयोक्तृणां २% जनाः समस्यायाः कारणात् प्रभाविताः अभवन्

गूगलेन प्रकाशितेन प्रतिवेदने उक्तं यत् प्रारम्भिकपरिणामेषु "उत्पादव्यवहारे परिवर्तनं" दृश्यते, परन्तु विशिष्टविवरणं न प्रकाशितम् IT House Translation इत्यस्य आधिकारिकवक्तव्यं निम्नलिखितम् अस्ति ।

प्रारम्भिकविश्लेषणात् समस्यायाः मूलकारणं सम्यक् कार्यात्मकसंरक्षणं विना उत्पादव्यवहारस्य परिवर्तनम् अस्ति । गूगल-इञ्जिनीयर्-जनाः एकं निराकरणं नियोजयित्वा समस्यां न्यूनीकृतवन्तः ।