समाचारं

किं लेक्सस् टेस्ला इत्यस्य उदाहरणम् अनुसृत्य चीनदेशे पूर्णस्वामित्वयुक्तं कारखानम् निर्मास्यति?विशेषज्ञः - चीनस्य विपण्यप्रौद्योगिक्याः आपूर्तिशृङ्खलायाः लाभस्य च विषये ध्यानं दत्तव्यम्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता यिन लिमेई, टोङ्ग हैहुआ च बीजिंगतः समाचारं दत्तवन्तौ

"वयं अफवाः अन्तर्जालद्वारा टिप्पणीं न कुर्मः।"

२०१९ जुलै २६ दिनाङ्कस्य अपराह्णे ।तोयोताचीनदेशस्य एकः कार्यकारी चीन बिजनेस न्यूज इत्यस्य संवाददातारं प्रति अद्यतनस्य विषये प्रतिक्रियाम् अददात्लेक्ससःस्थानीयकरणस्य विषये अफवाः।

मासात् किञ्चित् अधिके काले लेक्सस् अपि तस्य अनुसरणं करिष्यतिटेस्लाउच्चस्तरीयशुद्धविद्युत्वाहनानां उत्पादनार्थं चीनदेशस्य शङ्घाईनगरे पूर्णस्वामित्वयुक्तस्य कारखानस्य स्थापनायाः वार्ता निरन्तरं किण्वनं भवति, उद्योगस्य अन्तः बहिश्च ध्यानं आकर्षयति।

सम्प्रति टोयोटा, लेक्सस् च अद्यापि प्रासंगिकं सटीकं च सूचनां न प्रकाशितवन्तौ ।

जूनमासस्य अन्ते ब्लूमबर्ग् इत्यस्य प्रतिवेदनानुसारं टोयोटा शाङ्घाई-सर्वकारेण सह पूर्णस्वामित्वयुक्तस्य कारखानस्य स्थापनायाः विषये चर्चां कुर्वती अस्ति, यस्य उपयोगेन टोयोटा स्वस्य विलासिता-ब्राण्ड्-लेक्सस्-इत्यस्य उच्चस्तरीयशुद्धविद्युत्वाहनानां उत्पादनं करिष्यति

प्रतिवेदने इदमपि उक्तं यत् चीनदेशे पूर्णस्वामित्वयुक्तस्य कारखानस्य निर्माणार्थं टोयोटा टेस्ला इत्यस्य सदृशं व्यवहारं याचते, यत्र करमुक्तिः, नीतिसमर्थनं, भूमिअनुदानं, स्थानीयसह उद्यमसाझेदारानाम् विना प्रत्यक्षतया कार्यं कर्तुं क्षमता च सन्ति। भविष्ये कारखानेन निर्मिताः नूतनाः काराः चीनविपण्ये विक्रीयमाणाः एव समये जापानदेशे अन्येषु विदेशविपण्येषु च विक्रीयन्ते इति कथ्यते

संवाददाता अवलोकितवान् यत् वस्तुतः लेक्ससः स्थानीयकरणं कर्तुं प्रवृत्तः इति वार्ता प्रथमवारं न भवति। २००६ तमे वर्षे एव लेक्सस् इत्यनेन स्थानीयकरणस्य विषये विचारः कृतः इति प्रकाशितम् । २०१८ तमे वर्षे लेक्ससस्य स्थानीयकरणं भविष्यति इति तुल्यकालिकरूपेण निश्चिताः अफवाः आसन्, परन्तु अन्ते एताः अफवाः केवलं "नकलीशॉट्" एव आसन् ।

"टेस्ला इत्यनेन शङ्घाईनगरे अतीव उत्तमं विद्युत्वाहनप्रदायशृङ्खला निर्मितम्। टोयोटा, लेक्सस च एतादृशं अवसरं अन्विषतः स्यात्। लेक्ससः अपि मम देशस्य नूतनस्य ऊर्जावाहनउद्योगशृङ्खलायाः लाभांशं लब्धुं इच्छति। टोयोटा लेक्ससस्य घरेलुनिर्माणस्य प्रचारं करोति There must परिवर्तनस्य सामरिक-रणनीतिकविचाराः भवेयुः, तथा च मम विचारेण टोयोटा सर्वाधिकं सम्भाव्यते यत् एतत् कदमः गृह्णीयात्," इति किआन्जुए शेन्झी परामर्शस्य संस्थापकः पूर्वः रोलाण्ड् बर्गर परामर्शदातृपरियोजनाप्रबन्धकः च लु शेङ्ग्युन् पत्रकारैः सह साक्षात्कारे अवदत्।

"न्यू फोर ऑटोमोबाइल मॉडर्नाइजेशन्स्" इत्यस्य उद्योगसंशोधकः बीजिंग ज़िक्सिङ्ग् ताओलुए मैनेजमेण्ट् कन्सल्टिङ्ग् कम्पनी लिमिटेड् इत्यस्य भागीदारः याङ्ग जिगाङ्गः एकस्मिन् साक्षात्कारे पत्रकारैः उक्तवान् यत् यदि लेक्ससः वास्तवमेव चीनदेशे पूर्णस्वामित्वयुक्तं कारखानम् निर्मातुम् इच्छति तर्हि सः is not difficult to guess that Lexus made this decision because इदं चीनस्य परिपक्वस्य नवीन ऊर्जावाहनस्य उद्योगस्य श्रृङ्खलासमर्थनप्रणाल्याः आडम्बरं गृहीतवान् अस्ति।

लु शेङ्ग्युन् इत्यस्य अपि एतादृशं मतम् अस्ति । सः मन्यते यत् विदेशीयविपण्यस्य तुलने चीनस्य वाहन-उद्योगस्य द्वौ स्पष्टौ लाभौ स्तः प्रथमं, इलेक्ट्रॉनिक-वास्तुकला, स्मार्ट-कार, स्मार्ट-काकपिट् इत्यादिषु प्रौद्योगिकी-लाभाः सन्ति, द्वितीयं च, अस्माकं औद्योगिक-शृङ्खला-लाभाः अतीव महत्त्वपूर्णाः सन्ति |. तस्य विपरीतम् यूरोप-अमेरिका इत्यादयः प्रदेशाः वाहन-उद्योगस्य परिवर्तने अतिमन्दं गतवन्तः, तेषां औद्योगिक-शृङ्खला-समर्थन-सुविधाः च चीनस्य नूतन-ऊर्जा-वाहन-उद्योग-शृङ्खला न केवलं पूर्णा अपितु प्रतिस्पर्धात्मका अपि अस्ति वर्तमान समये बहवः वाहननिर्मातारः चीनस्य औद्योगिकशृङ्खलाप्रौद्योगिक्याः, मूल्यलाभानां च लाभं गृहीत्वा बहुराष्ट्रीयवाहनकम्पनीभ्यः "विपरीतनिर्यातः" प्राप्तुं प्रवृत्ताः सन्ति

एकः विशिष्टः प्रकरणः फोक्सवैगन-समूहस्य अस्तिएक्सपेङ्ग मोटर्स सहकार्यं मध्ये। २२ जुलै दिनाङ्के एक्सपेङ्ग मोटर्स् इत्यनेन घोषितं यत् तेन फोक्सवैगन-समूहेन सह इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिक्याः विषये रणनीतिक-सहकार्य-सह-विकास-सम्झौते हस्ताक्षरं कृतम् अस्ति चीनदेशे फोक्सवैगनः ।

"बैटरीतः पूर्णवाहनपर्यन्तं, अनुसंधानविकासात् आरभ्य निर्माणपर्यन्तं, भागेभ्यः सॉफ्टवेयर-हार्डवेयर-पर्यन्तं, तकनीकी-प्रणालीतः समाधानपर्यन्तं, विश्वस्य कस्यापि एकस्य विपण्यस्य 'समग्र-उद्योगशृङ्खलायाः' लाभः न भवितुम् अर्हति। तस्मिन् एव काले, अस्तित्वं च... चीनीबाजारे सफलता प्रतिस्पर्धात्मकः अनुभवः विद्युत्वाहनानां क्षेत्रे लेक्ससस्य तीव्रगत्या वर्धयितुं साहाय्यं कर्तुं शक्नोति, येन समयस्य परीक्षण-त्रुटि-व्ययस्य च महती रक्षणं भवति।" याङ्ग जिगाङ्गः अवदत् यत् लेक्ससस्य स्थानीयकरणानन्तरं तस्य उत्पादमूल्यानां न्यूनतायाः तुल्यकालिकं विशालं स्थानं भविष्यति, अधिकानि उपभोक्तृसमूहानि आच्छादयितुं अनुमतिं ददाति। पूर्वं बीबीए (बीएमडब्ल्यूबेन्जऑडी) चीनदेशे उत्पादितस्य विक्रयस्य द्विगुणवृद्धिः अपि प्राप्ता अस्ति ।

साक्षात्कारे याङ्ग जिगाङ्गः अपि पत्रकारैः अवदत् यत् चीनदेशे लेक्ससस्य स्थानीयकरणस्य विचारस्य पृष्ठतः त्रीणि रणनीतिकविचाराः सन्ति-

प्रथमं चीनीयविपण्ये क्षेत्रीयरणनीत्याः विचारेण आधारितम् अस्ति । विक्रयस्य मात्रायाः विपण्यभागस्य च दृष्ट्या, चीनीयबाजारे विलासिताकारबाजारस्य प्रथमस्तरं धारयन्तः बीबीए इत्यादीनां विलासिताकारब्राण्डानां तुलने, लेक्ससः सर्वदा विलासिताकारबाजारस्य द्वितीयस्तरस्य मध्ये अस्ति इदं व्ययस्य न्यूनीकरणं, तुलनात्मकप्रतिस्पर्धात्मकलाभस्य सुधारं करोति, तत्सह, विपरीतनिर्यातः चीनदेशात् बहिः विपण्येषु लेक्ससस्य "प्रतिक्रिया" दातुं शक्नोति ।

द्वितीयं विद्युत्करणरणनीत्याः विचारात् बहिः अस्ति। वर्तमान समये सम्पूर्णस्य टोयोटा-वाहन-प्रणाल्याः विद्युत्करण-रूपान्तरणं तुल्यकालिकरूपेण मन्दं प्रगतिशीलं भवति, तस्य विलासिता-कार-ब्राण्ड् लेक्सस्-इत्यस्य विद्युत्-परिवर्तने अपि अधिकं मन्दः अस्ति यदि लेक्ससः स्वस्य विद्युत्करणपरिवर्तनं प्रवर्धयितुम् इच्छति तर्हि चीनीयविपण्यं विश्वस्य सम्पूर्णतमं नवीनऊर्जावाहनउद्योगशृङ्खलाविपण्यरूपेण तस्य अनुसन्धानविकासचक्रं व्ययञ्च बहुधा न्यूनीकर्तुं साहाय्यं करिष्यति, तथा च विद्युत्वाहनउत्पादानाम् शीघ्रमेव विपण्यं प्रति आनयिष्यति।

तृतीयम्, वैश्विकविलासिताकारविपण्ये बीबीए-सहितानाम् ब्राण्ड्-समूहानां विद्युत्-परिवर्तने प्रगतेः बाधाः अभवन्, विशेषतः मर्सिडीज-बेन्ज्-बीएमडब्ल्यू-इत्यादीनां कृते क्रमशः घोषितं यत् ते स्वस्य व्यापक-विद्युत्-रणनीतयः उन्नतिं मन्दं करिष्यन्ति |. अस्य अर्थः अस्ति यत् विलासपूर्णविद्युत्वाहनविपण्यविभागे सम्प्रति कोऽपि ब्राण्डः नास्ति यस्य निरपेक्षलाभः अस्ति लेक्ससः विलासिताविद्युत्वाहनविपण्ये अग्रणीः भूत्वा एतत् विपण्यकेकं जप्तुं आशास्ति।

ज्ञातव्यं यत् लेक्सस्-सङ्घस्य शङ्घाई-सर्वकारस्य च मध्ये कारखानस्य स्थापनायाः विषये वार्तायां परस्परं लाभप्रदतायाः अधिका सम्भावना वर्तते

"चीनस्य कृते सम्प्रति अस्माकं विदेशीयनिवेशं आकर्षयितुं, विदेशीयसञ्चारं प्रवर्धयितुं, चीनदेशे विदेशीयपुञ्जस्य निवेशविश्वासं सुदृढं कर्तुं च आवश्यकताः सन्ति। चीनदेशे निवेशं कुर्वन्तः विदेशीयाः कम्पनयः अपि किञ्चित् यत् सर्वेषु स्तरेषु स्थानीयसरकाराः दृष्ट्वा प्रसन्नाः सन्ति। शाङ्घाई, चीनीयत्वेन बाह्यजगति उद्घाटनार्थं महत्त्वपूर्णं खिडकी अस्ति, अस्मिन् विषये उत्तरदायित्वं च स्कन्धे धारयति” इति लु शेङ्ग्युन् अवदत्।

परन्तु लु शेङ्ग्युनस्य दृष्ट्या चीनस्य वाहन-उद्योगस्य वर्तमान-उत्पादन-क्षमता अतिरिक्त-स्थितौ अस्ति, तथा च पूर्ण-स्वामित्वयुक्तस्य लेक्सस-कारखानस्य स्थापनायाः कृते प्रासंगिक-प्रक्रियाणां अनुमोदनं तावत् शीघ्रं न भविष्यति

लेक्ससः टोयोटा मोटरस्य अधीनं विलासिताकारब्राण्ड् अस्ति यत् १९९४ तमे वर्षे चीनदेशे प्रवेशं कृतवान् तथा च २००५ तमे वर्षे चीनदेशे आधिकारिकतया फ्रेंचाइजीविक्रेताजालं स्थापितवान् ।इदं आयातानां माध्यमेन चीनीयविपण्ये विक्रीयते

सम्प्रति लेक्सस् चीनीयविपण्ये ११ मॉडल् काराः विक्रयति, यस्य प्रारम्भिकमूल्यानि २६८,८०० युआन् तः १.१९९ मिलियन युआन् पर्यन्तं भवन्ति ।तेषु लेक्सस् इदानीं केवलं चीनीयविपण्ये शुद्धविद्युत्माडलं विक्रयति ।लेक्सस आर जेडअत्र द्वौ प्लग-इन् संकर-माडलौ स्तः : RX 450h+ तथा NX 400h+ इति ।

योजनानुसारं लेक्ससः २०३५ तमे वर्षे शुद्धविद्युत्वाहनस्य ब्राण्ड्रूपेण परिणमति । अस्मिन् वर्षे एप्रिलमासस्य अन्ते आयोजिते २०२४ बीजिंग-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने लेक्सस-सङ्घस्य अग्रिम-पीढीयाः शुद्ध-विद्युत्-अवधारणा-माडल-एलएफ-जेड. तेषु अग्रिमपीढीयाः शुद्धविद्युत्संकल्पनामाडलं LF-ZC इति २०२६ तमे वर्षे प्रक्षेपणस्य योजना अस्ति ।

आधिकारिकरूपेण प्रकटितानि आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे लेक्सस् ब्राण्ड् इत्यस्य वैश्विकविक्रयः ८२४,३०० वाहनानां भविष्यति, यत् वर्षे वर्षे ३२% वृद्धिः भवति, यत् अभिलेखात्मकं उच्चतमं स्तरं प्राप्नोति तेषु विद्युत्युक्तानां मॉडलानां विक्रय-अनुपातः नूतनं उच्चतमं स्तरं प्राप्तवान्, ४७% यावत् ।

क्षेत्रीयदृष्ट्या उत्तर-अमेरिका-जापानी-विपण्येषु माङ्गल्यं विशेषतया प्रबलम् अस्ति । २०२३ तमे वर्षे उत्तर-अमेरिका-विपण्ये लेक्सस-विक्रयः ३५५,६०० वाहनानि भविष्यति, जापानी-विपण्ये वर्षे वर्षे २४% वृद्धिः भविष्यति, वर्षे वर्षे १२९% वृद्धिः भविष्यति २०२३ तमे वर्षे यूरोपीयविपण्ये लेक्ससस्य विक्रयः ६९,२०२ वाहनानि भविष्यति, मध्यपूर्वविपण्ये वर्षे वर्षे ४६% वृद्धिः भविष्यति, वर्षे वर्षे ६०% वृद्धिः भविष्यति

२०२३ तमे वर्षे चीनीयविपण्ये लेक्ससस्य विक्रयः केवलं किञ्चित् वर्धते, वर्षे वर्षे ३% वृद्धिः भविष्यति, १८१,४०० वाहनानि यावत् भविष्यति ।

(सम्पादक: झांग शुओ समीक्षा: टोंग हैहुआ प्रूफरीडर: यान युक्सिया)