समाचारं

हुई इत्यनेन सह चलनं न्यूनमूल्येन विक्रीतम् आसीत्? ७६.५८ मिलियनस्य मूल्याङ्कनं कथं गण्यते ? अत्र उत्तरम् अस्ति : Dong Yuhui इत्यस्य IP “अल्पमूल्यं” अस्ति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्यान् टेक्नोलॉजी इत्यनेन २६ जुलै दिनाङ्के ज्ञापितं यत् २५ जुलै दिनाङ्के ओरिएंटल सेलेक्शन् इत्यनेन घोषितं यत् २५ जुलै दिनाङ्के डोङ्ग युहुई (क्रेता), बीजिंग न्यू ओरिएंटल ज़ुन्चेङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड (विक्रेता) तथा च यूहुई पीर् (बीजिंग) टेक्नोलॉजी कम्पनी लिमिटेड् च .कम्पनी (लक्ष्यकम्पनी) विक्रयसम्झौतां कृतवती, तदनुसारं विक्रेता विक्रयणार्थं सहमतः अभवत् तथा च क्रेता लक्ष्यकम्पनीयाः 100% इक्विटीं RMB 76,585,460 इत्यस्य विचारेण प्राप्तुं सहमतः अभवत्।


घोषणायाम् ज्ञायते यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्कात् २०२४ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं हेहुई-पीयरस्य कर-पश्चात् शुद्धलाभः १४१ मिलियन-युआन् आसीत् ।

अतीव आश्चर्यं दृश्यते, शुद्धलाभः मूल्याङ्कनं च कथं "विपर्यस्तं" भवति?

मूल्याङ्कनगणनायाः कृते सामान्यतया प्रयुक्ता सरलतमा मूल्याङ्कनपद्धतिः पीई (मूल्य-उपार्जन-अनुपातः) मूल्याङ्कनपद्धतिः अस्ति ।

यदि Youhui Peer इत्यस्य वार्षिकं शुद्धलाभं ३० कोटिः भवति, तथा च १० गुणा PE इत्यस्य आधारेण मूल्याङ्कनं ३ अरबं भवति ।

मेक ए फ्रेण्ड् इत्यस्य गतवर्षे शुद्धलाभः १८ कोटि युआन् आसीत्, तस्य वर्तमानमूल्य-उपार्जन-अनुपातः च १४ अस्ति ।अस्य पीई-गणनायाः आधारेण कम्पनीयाः मूल्याङ्कनं ४.२ अरब युआन् अस्ति

ओरिएंटल सेलेक्शन् इत्यस्य मूल्य-उपार्जन-अनुपातः (TTM) १८ अस्ति ।अस्याः गणनायाः आधारेण हुई पीर् इत्यस्य मूल्यं ५.४ अरब युआन् अस्ति ।

अत्र बहवः नेटिजन्स्, स्टॉक इन्वेस्टर् च अपि सन्ति ये Youhui Peer इत्येतत् न्यूनमूल्येन विक्रीतम् इति पोस्ट् कृतवन्तः।


केचन नेटिजनाः मन्यन्ते यत् हेहुई पीयर कम्पनीयाः मूल्याङ्कनं अतीव न्यूनम् अस्ति तथा च अग्निविक्रयस्य अस्तित्वं प्रश्नं कुर्वन्ति। अयं नेटिजनः मन्यते यत् "हुइ इत्यनेन सह सार्वजनिकनिलामे अरब-अरब-रूप्यकाणि क्रीतवन्तः बहवः जनाः सन्ति, परन्तु यू मिन्होङ्ग् केवलं डोङ्ग युहुइ इत्यस्मै केवलं कोटि-कोटि-रूप्यकाणि विक्रीतवान्" इति

यदि डोङ्ग युहुई सर्वाधिकं योगदानं ददाति चेदपि लघुमध्यम-आकारस्य भागधारकाणां समर्थनं विना न्यू ओरिएंटल इत्येतत् अद्यत्वे यत् अस्ति तत् न स्यात्। "यू मिन्होङ्गः स्वस्य जेबतः डोङ्ग युहुई इत्यस्मै अरबौ-रूप्यकाणि स्थानान्तरयितुं शक्नोति स्म, यत् यू हुई इत्यस्य अधिग्रहणं कर्तुं शक्नोति स्म, न तु सर्वेषां भागधारकाणां सार्वजनिकसम्पत्त्याः उपयोगं डोङ्ग युहुई इत्यस्य व्यक्तिगतरूपेण उपकाररूपेण कर्तुं शक्नोति स्म।

एतत् सर्वेषां लघुमध्यमभागधारकाणां हितस्य उल्लङ्घनम् इति नेटिजनस्य मतम् आसीत् ।

अतः मूल्याङ्कनविचारः कथं गण्यते ?



घोषणायाम् ज्ञातं यत् हेहुई पीयरस्य मूल्याङ्कनार्थं उत्तरदायी मूल्याङ्ककः जोन्स लैङ्ग लासाल् कॉर्पोरेट् वैल्यूएशन एण्ड् कन्सल्टिङ्ग् कम्पनी लिमिटेड् आसीत्, हेहुई पीयर इत्यस्य मूल्याङ्कनार्थं मूल्यपद्धतेः उपयोगः ७६,५८५,४६० आरएमबी इत्येव कृतः अर्थात् हुइहुई पीयरस्य प्रत्येकस्य सम्पत्तिस्य देयतायाश्च पुस्तकमूल्यं गणयन्तु, ततः सम्पत्तिभ्यः देयतां घटयन्तु ।

घोषणायाम् उक्तं यत् विपण्यपद्धत्या आयदृष्टिकोणयोः तुलने मूल्याङ्ककेन अस्य व्यवहारस्य कृते मूल्यपद्धतिः सर्वाधिकं उपयुक्ता पद्धतिः इति चयनिता

मूल्याङ्कनकर्ता मन्यते यत् लक्ष्यकम्पनीयाः प्रकृतेः कारणात् लक्ष्यकम्पनीयाः मूल्याङ्कनार्थं विपण्यपद्धतेः आयदृष्टिकोणस्य च उपयोगे महत्त्वपूर्णाः सीमाः सन्ति यतो हि विपण्यदृष्टिकोणः प्रायः मूल्याङ्कननिर्धारणाय तुलनीयकम्पनीनां वा विपण्यां व्यवहारानां मूल्ये निर्भरं भवति, परन्तु यतः लक्ष्यकम्पनी डोङ्गमहोदयस्य (विक्रयलंगररूपेण) बहुधा अवलम्बते, तस्मात् तस्य प्रस्थानेन लक्ष्यकम्पन्योः भविष्यस्य कार्याणि अनिश्चितता आगतवती अस्ति तथा लाभप्रदता।

मूल्याङ्कनतिथितः मूल्याङ्कनकर्ता मन्यते यत् विपण्यां तुलनीयकम्पनयः वा तत्सदृशाः व्यवहाराः वा नास्ति येषां सामना लक्ष्यकम्पनी इव अनिश्चिततायाः प्रमाणं भवति, अतः पर्याप्तसटीकतया सन्दर्भमूल्यं व्युत्पादयितुं कठिनम् अस्ति

आयदृष्टिकोणं अपि अनुचितं मन्यते स्म यतः अस्मिन् दृष्टिकोणे लक्ष्यकम्पन्योः विस्तृतसञ्चालनसूचनाः दीर्घकालीनवित्तीयपूर्वसूचना च आवश्यकाः सन्ति, परन्तु उल्लिखितानां अनिश्चिततानां कारणात् एतादृशी सूचना तथा ठोस उद्देश्यसमर्थनदत्तांशः उपलब्धः नासीत्

अतः मूल्याङ्ककेन व्ययविधिः स्वीकृता तदनुसारं योगविधिः स्वीक्रियते । योग-योग-पद्धत्याः अन्तर्गतं लक्ष्यस्य प्रत्येकस्य परिचय-योग्य-सम्पत्त्याः देनानां च मूल्याङ्कनं समुचित-मूल्यांकन-पद्धत्या उपयुज्यते, तथा च घटक-सम्पत्तयः योजयित्वा घटक-देयतानां कटौतीं कृत्वा मूल्याङ्ककस्य मतं प्राप्तं भवति


तदतिरिक्तं मूल्याङ्कनकर्ता मन्यते यत् हेफेई पीयरस्य केचन अमूर्तसम्पत्तयः, यथा पञ्जीकृतव्यापारचिह्नानि, प्रतिलिपिधर्माः, सम्बन्धितब्राण्ड्नाम इत्यादयः, प्राच्यचयनस्य कृते महत्त्वपूर्णं मूल्यं नास्ति अतः तेषां अवहेलना भवति


अतः मूल्याङ्कनप्रतिवेदनस्य आधारेण मूल्याङ्कनकर्ता मन्यते यत् मूल्याङ्कनदिनाङ्के हेहुई पीयरस्य १००% इक्विटी इत्यस्य विपण्यमूल्यं ७६,५८५,४६० युआन् इति यथोचितरूपेण स्थापयितुं शक्यते।

अतः १४ कोटितः ७६.५८ मिलियनपर्यन्तं किमर्थम् एतावत् महत् अन्तरम् अस्ति ?

प्रतिबद्धताद्वये आश्रितं भवति।

प्रथमं यू मिन्होङ्गः पूर्वं प्रतिज्ञातवान् यत् सर्वाणि गारण्टीकृतानि आयं प्राप्तुं अतिरिक्तं डोङ्ग युहुई कम्पनीयाः शुद्धलाभस्य आधा भागं निरन्तरं प्राप्तुं शक्नोति यदि हुई इत्यनेन सह भवितुं किमपि लाभः भवति।

यू मिन्होङ्गः कालमेव प्रतिक्रियाम् अददात् यत्, "युहुई प्रति मम कृतज्ञतां प्रकटयितुं, प्रतिज्ञातानां सर्वेषां लाभानाम् अपि च, मया संचालकमण्डलाय, पारिश्रमिकसमित्याः च निश्छलतया अनुरोधः कृतः, युहुई इत्यस्मै वाक् विद हुई इत्यस्य सर्वैः शुद्धलाभैः पुरस्कृत्य तेषां सहमतिः प्राप्ता ."

ध्यानं कुर्वन्तु यत् उपर्युक्तपरिच्छेदे "भुक्तम्" इत्यस्य अर्थः अस्ति यत् लाभस्य अर्धं (१४ कोटिस्य आर्धं) ७ कोटिः भुक्तम् अस्ति ।

तदा शेषं धनं देनानां योगं घटयित्वा केवलं ७६.५८ मिलियनं भवति ।

किं डोङ्ग युहुई इत्यस्य IP व्यर्थम् ? नोटः- जनाः प्रथमं गच्छन्ति, तथा च तत्सम्बद्धानां अमूर्तसम्पत्त्याः प्राच्यचयनस्य मूल्यं नास्ति।

अनेके जनाः एकं बिन्दुं उपेक्षितवन्तः डोङ्ग युहुई इत्यस्य त्यागपत्रस्य हुई पीर् इत्यस्य अधिग्रहणस्य च मध्ये एकः क्रमः अस्ति यत् घोषणायाः अनुसारं भवान् प्रथमं कम्पनीं त्यक्त्वा ततः तत् अधिग्रहीतवान्।

घोषणायाम् उक्तं यत् हुई पीयरस्य अधिकांशः अमूर्तसम्पत्तयः डोङ्ग युहुई इत्यस्य चित्रेण नामेन च निकटतया सम्बद्धाः सन्ति, ततः परं डोङ्गफाङ्ग झेन् एतेषां व्यापारचिह्नानां अन्येषां च अमूर्तसम्पत्त्याः उपयोगं कर्तुं न शक्नोति प्राधिकरणम् आवश्यकम् अस्ति।

अतः एतत् मन्यते यत् एताः अमूर्तसम्पत्तयः निदेशकस्य त्यागपत्रस्य अनन्तरं प्राच्यचयनस्य आर्थिकलाभं न आनयिष्यन्ति, अतः तेषां महत्त्वपूर्णं मूल्यं नास्ति इति मन्यते।

इदं प्रतीयते यत् प्रक्रिया युक्तियुक्ता अस्ति तथा च व्यङ्ग्यं ठीकम् अस्ति, परन्तु एतत् अटपटे दृश्यते तथा च जनसमूहः मन्यते यत् डोङ्ग युहुई इत्यस्य IP इत्यस्य महत् मूल्यम् अस्ति।

उपर्युक्तं सम्यक् न भवेत् केवलं अपराह्णे प्राच्यचयनभागधारकविनिमयसभां पश्यन्तु।