समाचारं

व्यावसायिकसमीक्षा丨प्राच्यचयनस्य वहाहास्य च घटनाभ्यः आधुनिकनिगमप्रबन्धनप्रणालीनां अभावं दृष्ट्वा

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज


कवर न्यूज रिपोर्टर मेंग मेई

२०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के ओरिएंटल-चयन-संस्थायाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् डोङ्ग-युहुइ-इत्यनेन कम्पनीयाः कर्मचारीरूपेण, कम्पनीयाः समेकित-सम्बद्ध-संस्थायाः वरिष्ठ-प्रबन्धनरूपेण च कार्यं न कर्तुं निर्णयः कृतः कारणं यत् डोङ्ग युहुई इत्यस्य करियर-महत्वाकांक्षाः, अन्येषां उद्यमानाम् प्रति प्रतिबद्धता, व्यक्तिगतसमयव्यवस्था च ।

डोङ्ग युहुई इत्यस्मै प्रतिज्ञातं लाभं क्षतिपूर्तिं च दातुं अतिरिक्तं संचालकमण्डलस्य अध्यक्षः यू मिन्होङ्गः संचालकमण्डलात् संचालकमण्डलस्य पारिश्रमिकसमित्याः च अनुमोदनं प्राप्तवान् यत् पीयरस्य अवशिष्टानि सर्वाणि अवितरितलाभानि डोङ्गं प्रति वितरितुं शक्नुवन्ति युहुई तः डोङ्ग युहुई।

तस्मिन् एव काले यू मिन्होङ्ग् इत्यनेन सूचीकरणनियमानाम् अनुसारं कम्पनीयाः नियमानाम् अनुसारं च डोङ्ग युहुई इत्यस्य हेहुई पीर् इत्यस्य अधिग्रहणस्य निपटानविचारस्य व्यवस्था अपि कृता तदतिरिक्तं हेहुई पीयरस्य सामान्यसञ्चालनं निर्वाहयितुम् ओरिएंटल सेलेक्शन् हेहुई पीयर इत्यस्मै स्वविकसितसूचनाप्रणालीं निःशुल्कं प्रदास्यति।

प्राच्यचयनस्य, डोङ्ग युहुई-इत्यस्य च मध्ये अयं परिवर्तनः व्यापकं ध्यानं आकर्षितवान् । २५ जुलै दिनाङ्के ओरिएंटल सेलेक्शन् इत्यनेन अपि उक्तं यत् सः यूहुई पीर् इत्यस्य १००% भागं डोङ्ग युहुइ इत्यस्मै ७६.५८५५ मिलियन युआन् इत्यस्य विचारेण विक्रीणीत इति । लेनदेनविचारः डोङ्ग युहुई इत्यनेन द्वयोः किस्तयोः भुक्तं भविष्यति, सम्झौतेः सर्वे पक्षाः ६ मासानां अन्तः लेनदेनं सम्पन्नं कर्तुं सर्वोत्तमप्रयत्नाः करिष्यन्ति। डोङ्ग युहुई इत्यनेन उक्तं यत् हेहुई पीयर भविष्ये किञ्चित्कालं यावत् कम्पनीसञ्चालनं किराया, कर्मचारीवेतनम् इत्यादीन् व्ययान् च निर्वाहयितुं समर्थः भविष्यति।

वार्ता प्रकाशितस्य अनन्तरं अद्य प्रारम्भिकव्यापारे स्टॉकस्य मूल्यं तीव्ररूपेण पतितम्, अन्तर्दिवसस्य न्यूनता च ३०% समीपे आसीत् । प्रेससमये २०.८९% न्यूनीकृत्य ९.८१ हाङ्गकाङ्ग डॉलरं यावत् अभवत् ।

अस्मिन् लेखे डोङ्ग युहुई तथा डोङ्गफाङ्ग चयन तथा यू मिन्होङ्ग इत्येतयोः मध्ये उलझनानां शिकायतयाश्च विस्तरेण वर्णनं न भविष्यति। "सहस्रजनानाम् दृष्टौ सहस्रं हैम्लेट्स् सन्ति।"

अद्य अहं यत् वक्तुम् इच्छामि तत् अस्ति यत् यू मिन्होङ्गस्य कथनं यत् "मया युहुई इत्यस्य कृते कम्पनीक्रयणार्थं धनस्य व्यवस्था कृता, कम्पनी च युहुई इत्यस्मै दत्ता" इति आधुनिक उद्यमप्रबन्धनव्यवस्थाभिः सूचीकृतकम्पनीप्रबन्धनप्रणालीभिः च सङ्गतम् अस्ति वा इति।

सूचीकृतकम्पन्योः मूलसम्पत्तयः ७६ मिलियन युआन् मूल्ये १००% विनिवेशिताः, यत् उचितविपण्यमूल्यात् दूरं न्यूनम् आसीत् । सहजतया उक्तम् ।

मूलकर्मचारिणां राजीनामा, महत्त्वपूर्णसहायककम्पनीनां स्थानान्तरणं, वेतनप्रोत्साहनं, वित्तीयसमर्थनं च सर्वेषां संचालकमण्डलात् प्राधिकरणस्य आवश्यकता भवति, तेषु प्रत्येकं सूचीकृतकम्पनीनां प्रासंगिकविनियमानाम् अनुपालनं करोति तथापि अन्ते लघु एव ये भागधारकाः अधिकं भुङ्क्ते, सर्वाधिकं आहताः च भवन्ति, तथा च सूचीकृतस्य कम्पनीयाः कोरः एव क्षतिग्रस्तः भवति । अत्र बहवः MCN कम्पनयः सन्ति ये शीर्ष-एंकर-उपरि अतिशयेन निर्भराः सन्ति प्राच्यचयनं प्रथमं शतप्रतिशतम् नग्न-प्रतिदानं निःशुल्कशुल्कं च प्रदाति । एतत् वार्ता घोषितस्य अनन्तरं स्टॉकमूल्यस्य प्रदर्शनात् द्रष्टुं शक्यते ।

यथा वयं सर्वे जानीमः, ओरिएंटल सेलेक्शन् इति सूचीकृता कम्पनी यद्यपि यू मिन्होङ्ग् वास्तविकः नियन्त्रकः अस्ति तथापि सः पूर्णस्वामित्वयुक्तः भागधारकः नास्ति । यू मिन्होङ्गः उत्तमः व्यक्तिः भवितुम् अर्हति, परन्तु क्षतिग्रस्ताः लघुभागधारकाः (ओरिएंटल सेलेक्शन् तथा न्यू ओरिएंटल इत्येतयोः भागधारकाः) रोदन्ति।

संयोगवशः यः कोऽपि यू मिन्होङ्गस्य उदारतायाः प्रतिस्पर्धां कर्तुं शक्नोति सः वाहाहा-नगरस्य ज़ोङ्ग-फुली अस्ति, यः प्रथमं तस्याः त्यागपत्रस्य घोषणां कृतवान् ततः तस्याः पुनरागमनस्य घोषणां कृतवान् । सम्पूर्णस्य वहाहा-प्रबन्धनस्य स्थिरतायाः क्षतिं कुर्वन्तु : ज़ोङ्ग-फुली इत्यनेन वहाहा-संस्थायाः विपणन-रणनीत्याः ब्राण्ड्-निर्माणे च महत्त्वपूर्णा भूमिका आसीत्, तस्याः प्रस्थानेन कम्पनीयाः प्रबन्धने अशान्तिः भवितुम् अर्हति यदा सा कार्यभारं स्वीकृतवती तदा सा बहुधा मध्यमप्रबन्धकानां वरिष्ठानां च परिवर्तनं कृतवती, येन आन्तरिकविग्रहाः, अस्थिरता च उत्पन्ना ।

ज़ोङ्ग किङ्ग्हौ इत्यस्य पुत्री इति नाम्ना ज़ोङ्ग फुली एकदा वहाहा समूहस्य उत्तराधिकारी इति गण्यते स्म । तस्याः त्यागपत्रेण वहाहा इत्यस्य ब्राण्ड्-प्रतिबिम्बस्य क्षतिः भवितुम् अर्हति, विशेषतः उपभोक्तृणां मनसि नकारात्मक-छापः उत्पद्यते । तदतिरिक्तं तस्याः त्यागपत्रे भावात्मकव्यञ्जना तस्याः प्रबन्धनक्षमतायाः अखण्डतायाः च विषये अधिकान् जनसन्देहान् अपि जनयितुं शक्नोति, तस्याः प्रबन्धनस्य स्थिरतायाः भविष्यस्य विकासस्य च विषये विपण्यचिन्ता अपि जनयितुं शक्नोति

एतयोः घटनायोः असम्बद्धता दृश्यते, परन्तु तेषां प्रभावः प्रेरणा च विपण्यां दूरगामी अस्ति । प्राच्यचयनं वा वाहाहा वा, उद्यमस्य दीर्घकालीनविकासः एकस्य नेतारस्य अपेक्षया दलस्य अस्तित्वे अधिकं अवलम्बितव्यः, सूचीकृतकम्पनयः च वास्तविकनियन्त्रकस्य स्वरुचिं प्राधान्यं च प्रकटयितुं साधनं न भवेयुः .

तस्मिन् एव काले लघुमध्यमनिवेशकानां हितस्य सुधारणे, रक्षणे च निजीउद्यमानां कृते अद्यापि दीर्घः मार्गः अस्ति । डोङ्गफाङ्ग-चयन-घटनातः वयं दृष्टवन्तः यत् लघु-मध्यम-आकारस्य भागधारकाणां अधिकारस्य प्रयोगे ये कष्टानि सन्ति, ते बृहत्-शेयरधारकाणां दीर्घकालीन-शक्तेः तीक्ष्ण-विपरीताः सन्ति, दीर्घकालं यावत्, तत् सहजतया शिथिल-निगमस्य कारणं भवितुम् अर्हति शासनं, सूचीकृतानां कम्पनीनां "खोखला" करणं भागधारकाणां नियन्त्रणं, लघु-मध्यम-आकारस्य निवेशकानां हितस्य उल्लङ्घनं च । डोङ्गफाङ्ग-चयनस्य युहुई-इत्यस्य च पृथक्करणस्य समाप्तिः अभवत्, परन्तु लघु-मध्यम-आकारस्य भागधारकाणां उपरि तस्य प्रभावः दूरगामी अस्ति ।