समाचारं

रिवियन् मुख्याधिकारी : अत्यधिकाः कम्पनयः टेस्ला मॉडल् वाई इत्यस्य प्रतिलिपिं कर्तुं प्रयतन्ते

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Zhichepai ​​News] रिवियन्-सङ्घस्य मुख्यकार्यकारी आरजे स्कारिङ्गस्य मतं यत् टेस्ला...मॉडल Yपैरामीटर्चित्र) महान् कारः अस्ति, वस्तुतः सः The Verge इत्यनेन सह अद्यतनसाक्षात्कारे Tesla Model Y इत्यस्य स्वामित्वं स्वीकृतवान् ।


परन्तु Scaringe इत्यस्य मतं यत् अत्यधिकाः कम्पनयः Model Y इत्यस्य प्रतिलिपिं कर्तुं प्रयतन्ते, समानानि डिजाइनं, समानानि आकारानि, दुर्बलतरं प्रदर्शनं, अप्रतिस्पर्धात्मकानि मूल्यानि च प्रदास्यन्ति, अतः एतेषां कम्पनीनां कृते उत्तमाः भवितुं गुणवत्तापूर्णानि उत्पादनानि च प्रक्षेपणस्य अवसरः व्ययः अभवत्

स्कैरेन् टेस्ला-क्लबस्य प्रशंसकः अस्ति, साक्षात्कारे च स्वीकृतवान् यत् सः मॉडल् वाई इत्येतत् महान् कारः इति मन्यते । "अहं मन्ये यत् एतत् महत् कारम् अस्ति। मम पूर्वं एकं वाहनम् अस्ति" इति सः साक्षात्कारे अवदत्। परन्तु सः मन्यते यत् विद्युत्वाहनस्य विपण्यं पूर्वमेव मॉडल वाई प्रतियोगिभिः प्लावितम् अस्ति यत् ते प्रत्येकस्मिन् स्तरे कारस्य प्रतिकृतिं कर्तुं प्रयतन्ते, येन सम्पूर्णस्य उद्योगस्य विकासे बाधा भवितुम् अर्हति।

"अहं मन्ये विक्रयस्य मन्दतायाः मुख्यकारणं अस्ति यत् केवलं एतावन्तः अल्पाः विकल्पाः सन्ति" इति स्कारिङ्गे अवदत् । "यदि भवान् ५०,००० डॉलरात् न्यूनेन (प्रायः ३६०,००० आरएमबी) विद्युत्कारं क्रेतुं इच्छति तर्हि अहं मन्ये उत्तम-उत्पादानाम् संख्या अतीव, अतीव अल्पा अस्ति। टेस्ला।"आदर्शः ३ तथा Model Y आकर्षकाः उत्तमाः च उत्पादाः सन्ति, परन्तु तेषां बहवः प्रतियोगिनः नास्ति । " " .

Scaringe इत्यस्य मतं यत् Tesla इत्यस्य प्रतियोगिनः एकं कारं निर्मातुं न अपितु शुद्धतः एव सम्पूर्णतया नूतनं उत्पादं विकसितुं श्रेष्ठाः भविष्यन्ति यत् अनिवार्यतया कुकी-कटर Model Y अस्ति। एतेन टेस्लास्-इत्यत्र उपभोक्तृणां विशालः प्रवाहः अभवत्, ये मूलतः एकमेव काराः सन्ति । प्रतियोगिनां दुर्भाग्येन उपभोक्तारः टेस्ला-ब्राण्ड् प्रति अधिकं गुरुत्वाकर्षणं करिष्यन्ति । टेस्ला इत्यस्य चार्जिंग् आधारभूतसंरचना, मूल्यनिर्धारणं, इलेक्ट्रिककारनिर्मातृत्वेन समग्रप्रतिष्ठा च कारक्रेतृभ्यः अधिकं आकर्षकं भवति ।