समाचारं

OW2 निदेशकः 6V6 इत्यस्य विषये चर्चां कुर्वन् एकः दीर्घः लेखः जारीकृतवान्: 6V6 इत्यस्य अन्वेषणार्थं परीक्षणं क्रियते

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Overwatch 2" इत्यस्य गेम डायरेक्टरः Aaron Keller इत्यनेन अद्य एकः दीर्घः लेखः प्रकाशितः, यस्मिन् 5V5 तथा 6V6 मोड् इत्यस्य विषये चर्चा कृता यस्य विषये खिलाडयः अतीव चिन्तिताः सन्ति। पूर्णपाठः अतीव दीर्घः अस्ति, अतः केवलं मुख्यसामग्री एव अधः उल्लिखिता अस्ति, इच्छुकाः क्रीडकाः मूलपाठं पठितुं क्लिक् कर्तुं शक्नुवन्ति ।


एरोन् केलरः अवदत् यत् एषः विषयः अत्यन्तं जटिलः सूक्ष्मः च अस्ति, तथा च क्रीडायाः मूलप्रकृत्या सह निकटतया सम्बद्धः अस्ति । क्रीडायाः आदर्शसङ्ख्यायाः विषये क्रीडकानां मतं भिन्नं भवति, विकासदलस्य अन्तः च अस्य विषयस्य चर्चा क्रियते ।


एरोन् केलरः प्रथमं क्रीडायाः ऐतिहासिकपरिवर्तनानां विषये अवदत् यत् -

नायकस्य प्रतिबन्धाः : "Overwatch" इत्यनेन आरम्भे एकस्यैव नायकस्य किमपि संख्यायाः अनुमतिः आसीत्, परन्तु पश्चात् परिवर्तनं जातं यत् प्रत्येकं दलं केवलं समाननायकस्य एकं चयनं कर्तुं समर्थः अभवत् ।

उत्तरदायित्वप्रकारस्य चयनम् : मुक्तदायित्वात् २-२-२ उत्तरदायित्वं प्रति परिवर्तितम्, यस्य परिणामेण पङ्क्तिसमयः अधिकः अभवत्, परन्तु युद्धस्य स्थिरतायां संतुलनं च सुधरितम्

6v6 इत्यस्य 5v5 पर्यन्तं परिवर्तनम् : मुख्यतया कतारसमयं न्यूनीकर्तुं, प्रत्येकस्य खिलाड्यस्य प्रभावं वर्धयितुं, प्रथमव्यक्तिशूटिंग् गेमप्ले वर्धयितुं च ।

AaronKeller इत्यनेन 6V6 इत्यस्य 2-2-2 तथा 5V5 इत्यस्य 1-2-2 इत्येतयोः मध्ये प्रत्येकस्य भूमिकायाः ​​पङ्क्तिसमयस्य तुलनाचार्टः अपि संलग्नः अस्ति, सर्वेषां भूमिकाक्रीडकानां पङ्क्तिसमयः बहु न्यूनीकृतः अस्ति, तथा च DPS भूमिका सर्वाधिकं महत्त्वपूर्णा अस्ति .


एरोन् केलरः लेखे 5v5 इत्यस्य लाभस्य विषये उक्तवान् यत् -

कतारस्थापनसमयः न्यूनीकृतः।

क्रीडायां प्रत्येकस्य क्रीडकस्य प्रभावं वर्धयति ।

क्रीडा द्रुततरं भवति, दृग्गततया च निपुणतां प्राप्तुं सुकरं भवति ।

लेखे क्रीडाविकासदलस्य भविष्ययोजनानां अपि उल्लेखः कृतः आसीत् यत् -

वयं 5v5 अनुभवस्य अनुकूलनार्थं निरन्तरं ध्यानं दास्यामः, परन्तु 6v6 इत्यादीनां दलसंयोजननियमानां व्यवहार्यतायाः अन्वेषणं परीक्षणं च करिष्यामः।

खिलाडयः प्रतिक्रियाः विचारिताः भविष्यन्ति तथा च आगामिकाले समुदायस्य रुचिः, क्रीडानुभवस्य प्रभावः च मापनार्थं कतिपयान् सप्ताहान् यावत् 6V6 परीक्षणं क्रियते।