समाचारं

कार्यकारिणी गृहीता अभवत्!चीनसंसाधनभूमिः पुनः विपत्तौ अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

 


सहस्रंचाइना रिसोर्सेस् लैण्ड् इति राज्यस्वामित्वयुक्ता अचलसम्पत्कम्पनी यस्य मूल्यं १० कोटियुआनतः अधिकं भवति, सा "दीर्घकालीनवादस्य" पालनम् कर्तुं उच्चगुणवत्तायुक्तविकासं च निर्वाहयितुं शक्नोति वा इति अनेकानां चुनौतीनां सामनां करिष्यति।

चीन रियल एस्टेट न्यूज रिपोर्टर Xu Qian丨बीजिंगतः रिपोर्टिंग्
कार्यकारीकाण्डानां कारणेन चीनसंसाधनभूमिः चर्चायां प्रविष्टा अस्ति।
२४ जुलै दिनाङ्के बाजारवार्तानुसारं चीनसंसाधनभूमिस्य मध्यपश्चिमक्षेत्रस्य महाप्रबन्धकस्य चेन् गङ्गस्य महिला अधीनस्थस्य उपरि हिंसकप्रहारस्य आरोपेण पुलिसेन अन्वेषणं कृतम् अस्ति। महिला अधीनस्थस्य वक्तव्यस्य अनुसारं चेन् गङ्गः गतसप्ताहे तां हिंसकरूपेण घातितवान्, तत्क्षणमेव पुलिसं आहूतवान्।
एषा घटना शीघ्रमेव उष्णविषयः अभवत् । तस्मिन् एव दिने अपराह्णे चीन-संसाधन-भूमिः प्रतिवदति स्म यत् "कम्पनी अस्य महत्त्वं ददाति, यथाशीघ्रं पुलिसात् स्थितिं ज्ञातवती अस्ति । चेन्-गैङ्गः स्वस्य अधीनस्थेषु आक्रमणं कृतवान् इति आरोपेण स्वस्य पदात् निष्कासितः अस्ति । द कम्पनी कदापि कस्यापि कर्मचारिणः अनुशासनात्मकं अवैधं च व्यवहारं न सहते तथा च अनुशासनानां नियमानाञ्च अनुपालनं करिष्यति।" गम्भीरतापूर्वकं गृह्यताम्।"
ये सावधानाः सन्ति ते ज्ञातुं शक्नुवन्ति यत् चीनसंसाधनभूमिस्य सूचनायां "हिंसकप्रहारस्य शङ्का" "आक्रमणस्य शङ्का" इति दुर्बलः अभवत् । ज्ञातव्यं यत् अद्यतनकाले चीनसंसाधनभूमिस्य वरिष्ठप्रबन्धनदलः पुनः पुनः घोटालानां सम्मुखीभवति, येन जनसमूहः तस्य प्रबन्धनक्षमतायां प्रश्नं जनयति तथा च चीनसंसाधनभूमिस्य ब्राण्डप्रतिबिम्बे अपि महत् प्रभावं कृतवान्।
जूनमासस्य २४ दिनाङ्के चाइना रिसोर्सेस् लैण्ड् इत्यस्य पूर्वाध्यक्षः मुख्यकार्यकारी च ताङ्ग योङ्गः सिचुआन्-प्रान्तस्य मियान्याङ्ग-नगरस्य मध्यवर्ती-जनन्यायालयेन घूसस्य दोषी इति निर्णीतः, १५ वर्षाणां कारावासस्य दण्डं च दत्तवान् प्रथमपदस्य निर्णये ताङ्ग योङ्ग् इत्यनेन स्वीकृतस्य घूसस्य राशिः ७३.६७ मिलियन युआन् इति ज्ञातम् । जूनमासे अपि चाइना रिसोर्सेस् लैण्ड् इत्यस्य पूर्वचीनक्षेत्रस्य विपणननिदेशकः फैन् तियानिङ्ग् इत्ययं गम्भीरकार्यउल्लङ्घनस्य शङ्कायाः ​​कारणेन पर्यवेक्षिकजागृतेः अधीनः आसीत् एते सर्वे चीनसंसाधनभूमिस्य आन्तरिकभ्रष्टाचारविरोधीसङ्घर्षस्य गम्भीरस्थितिं सूचयन्ति ।
चाइना रिसोर्सेज लैण्ड् इत्यस्य आधिकारिकजालस्थले घोषयति यत् तस्य निगममूल्यानि "ईमानदारी विश्वसनीयता च, कार्यप्रदर्शन-उन्मुखं, जन-उन्मुखं, विजय-विजय-सहकार्यम्", यत्र "कर्मचारिणां परिचर्या, सम्यक् व्यवहारः च", "कानूनस्य अनुशासनस्य च सम्मानः" तथा च "ज्ञानकर्म एकता" इत्यादि। परन्तु एकस्य पश्चात् अन्यस्य कार्यकारी-काण्डस्य आधारेण न्याय्यतायाः दृष्टेः च मध्ये महत् विच्छेदः दृश्यते ।
उपर्युक्तस्थितेः आन्तरिकप्रबन्धनकार्यस्य च विषये चाइना रियल एस्टेट् न्यूज् इत्यस्य संवाददातारः चाइना रिसोर्सेस् लैण्ड् ब्राण्ड् इत्यस्य प्रभारी व्यक्तिं बहुवारं साक्षात्कारार्थं आहूतवन्तः, परन्तु कोऽपि दूरभाषस्य उत्तरं न दत्तवान्।

━━━━

चेन् गङ्गः कः अस्ति ?
चेन् गङ्गः अन्तिमवारं सार्वजनिकरूपेण अस्मिन् वर्षे जुलैमासस्य १३ दिनाङ्के आसीत् तस्मिन् समये सः चीनसंसाधनभूमिस्य मध्यपश्चिमक्षेत्रस्य महाप्रबन्धकरूपेण चीनसंसाधनभूमिगुइयाङ्गविएन्टियानेनगरस्य उद्घाटनसमारोहे भागं गृहीतवान्
सार्वजनिकसूचनाः दर्शयति यत् चेन् गैङ्गः १९९७ तमे वर्षे चीनसंसाधनभूमिं सम्मिलितवान् तथा च चीनसंसाधनभूमिस्य अनेकेषु प्रदर्शनसमृद्धक्षेत्रेषु महत्त्वपूर्णपदेषु कार्यं कृतवान् सः पूर्वोत्तरक्षेत्रे चाङ्गचुननगरस्य महाप्रबन्धकरूपेण, शेनयांगक्षेत्रस्य महाप्रबन्धकरूपेण, द... पूर्वोत्तरक्षेत्रस्य महाप्रबन्धकः, पूर्वचीनक्षेत्रस्य च महाप्रबन्धकः , चीनसंसाधनभूमिस्य उपाध्यक्षः अन्यपदेषु च तस्य पदोन्नतिस्य प्रत्येकं पदं क्षमतायां शक्तिषु च द्विगुणवृद्धिं सूचयति इति भासते।
अस्याः घटनायाः पूर्वं शाङ्घाईनगरे "बिड् रिगिंग्" इति घटनायाः कारणेन चेन् गङ्ग् इत्यस्य अन्वेषणार्थं नीतः ।
२०२० तमस्य वर्षस्य अप्रैलमासे चाइना रिसोर्सेस् लैण्ड्, चाइना ओवरसीज् रियल एस्टेट्, वन्के च संयुक्तरूपेण शङ्घाई-नगरस्य होङ्गकोउ-मण्डले उत्तर-बण्ड्-इत्यत्र एकस्य भूमि-पार्सलस्य "बोली-करणे" भागं गृहीतवन्तः घटनायाः अनन्तरं तदानीन्तनः चीनसंसाधनभूमिस्य उपाध्यक्षः पूर्वचीनस्य महाप्रबन्धकः च चेन् गङ्गः शङ्घाईपुलिसः अन्वेषणार्थं नीतः ततः परं एताः त्रीणि कम्पनयः वर्षत्रयस्य अन्तः शङ्घाई-भूमि-निलाम-निलाम-सूचीकरणयोः भागं ग्रहीतुं न शक्तवन्तः । यद्यपि चेन् गङ्ग् पूर्वचीनक्षेत्रस्य महाप्रबन्धकपदं त्यक्तवान् तथापि चीनसंसाधनभूमिसमूहस्य उपाध्यक्षपदं तस्य पदं अवशिष्टम् ।
चेन् गङ्गः चीनसंसाधनभूमौ किमर्थं निरन्तरं तिष्ठितुं शक्नोति? अस्य कार्यक्षमता एकः पक्षः भवितुम् अर्हति । तस्मिन् समये पूर्वी चीनक्षेत्रं चीनसंसाधनभूमिस्य त्रयाणां मूलव्यापारक्षेत्राणां मध्ये एकः आसीत् २०१९ तमे वर्षे अस्मिन् क्षेत्रे वार्षिकं अनुबन्धमूल्यं ७२.९२७ अरब युआन् आसीत्, यत् चीनसंसाधनभूमिस्य कुलअनुबन्धमूल्यानां ३०.१% भागः आसीत् मीडिया-सञ्चारमाध्यमानां अनुसारं चीन-संसाधन-भूमि-संस्थायाः अध्यक्षः पूर्व-चीन-क्षेत्रस्य अध्यक्षः च आसीत्, सः चेन्-गैङ्ग-इत्यस्य सदैव प्रशंसाम् अकरोत्
२०२१ तमस्य वर्षस्य फेब्रुवरीमासे चीनसंसाधनभूमिस्य प्रमुखप्रदेशानां प्रमुखाः सामूहिकरूपेण स्वरक्षणं परिवर्तयन्ति स्म, चेन् गङ्ग् इत्यस्य पुनः महत्त्वपूर्णं कार्यं न्यस्तं कृत्वा पश्चिमचीनक्षेत्रस्य महाप्रबन्धकः अभवत् चीनसंसाधनभूमिस्य अस्य शिरःपरिवर्तनस्य व्याख्या “कम्पनीयाः रणनीत्याः व्यावसायिकविकासस्य आवश्यकतानां च आधारेण सामान्यीकृतः कार्मिकपरिवर्तनविनिमयः” अस्ति ।
चेन् गङ्ग् वस्तुतः दुर्बलतरं क्षेत्रं स्वीकृतवान् । चीनसंसाधनभूमिः २०२० तमे वर्षे अनुबन्धितविक्रयः २८५.०३५ अरब युआन् आसीत्, यस्मिन् पश्चिमचीनक्षेत्रस्य योगदानमूल्यं २७.५३२ अरब युआन् आसीत्, षट्क्षेत्रेषु चतुर्थस्थानं प्राप्तवान्
पदं स्वीकृत्य एव चेन् गङ्गः २०२१ तमस्य वर्षस्य वार्षिककार्यसभायां नाराम् उद्घोषितवान् यत् २०२१ पश्चिमचीनक्षेत्रस्य "१४ तमे पञ्चवर्षीययोजनायाः" प्रथमं वर्षम् अस्ति, अस्य क्षेत्रस्य समग्रं प्रदर्शनस्य लक्ष्यं ४० अरबं यावत् स्प्रिन्ट् कृतम् अस्ति युआन् । अस्मिन् वर्षे चीनसंसाधनभूमिः पश्चिमचीनक्षेत्रस्य विक्रयः ३६.८८ अरब युआन् प्राप्तवान्, यत् वर्षे वर्षे ३४% वृद्धिः अभवत्, २०२२ तमे वर्षे पश्चिमचीनक्षेत्रस्य विक्रयः ३१.६९ अरब युआन् भविष्यति, यत् न्यूनता अस्ति
२०२४ तमे वर्षे आरम्भे चीनसंसाधनभूमिः स्वस्य संगठनात्मकसंरचनायाः अन्यत् प्रमुखं समायोजनं कृतवान्, मूल ७ क्षेत्राणां पुनर्गठनं ५ क्षेत्रेषु कृतवान् तेषु पूर्वमध्यचीनक्षेत्रस्य वुहानकम्पनी, चाङ्गशाकम्पनी च पूर्वपश्चिमचीनक्षेत्रस्य अन्तर्गतं स्थापिताः तथा मध्यपश्चिमक्षेत्रस्य नामकरणं कृत्वा पूर्वचीन, दक्षिणचीन, शेन्झेन्, उत्तरचीन, मध्यपश्चिमचीन इति पञ्चप्रदेशानां विन्यासः अभवत् । चेन् गैङ्गः पश्चिमचीनक्षेत्रस्य महाप्रबन्धकात् मध्यपश्चिमक्षेत्रस्य महाप्रबन्धकत्वेन पदोन्नतः अभवत्, यस्य उत्तरदायित्वं चेङ्गडु, चोङ्गकिंग्, क्षियान्, वुहान, चाङ्गशा इत्यादिषु नगरेषु कम्पनीनां निरीक्षणं करोति तस्य अधिकारक्षेत्रं सत्ता च अभवत् बृहत्तरम् ।
विलयस्य अनन्तरं २०२३ तमे वर्षे चीनसंसाधनभूमिस्य मध्यपश्चिमक्षेत्रयोः विक्रयमात्रा ६३.९४ अरब युआन् भविष्यति, तथा च सर्वेषु क्षेत्रेषु अनुबन्धितविक्रयस्य अनुपातः २०.८% यावत् वर्धते, पूर्वचीनक्षेत्रस्य उत्तरचीनक्षेत्रस्य च पश्चात् तृतीयस्थानं प्राप्स्यति मध्यपश्चिमप्रदेशाः २०२३ तमे वर्षे अस्य क्षेत्रस्य बस्तीकारोबारः ५६.६४२ अरब युआन् भविष्यति, यत् २६.७% भागं भवति, सर्वेषु क्षेत्रेषु प्रथमस्थानं प्राप्नोति एतेन चीनसंसाधनभूमिषु चेन् गङ्गस्य स्थितिः प्रभावः च दृश्यते ।
यदि एषा घटना न घटिता स्यात् तर्हि चेन् गैङ्गः अद्यापि मध्यपश्चिमप्रदेशयोः "आधिकारिकः अधिकारी" स्यात्, तस्य अपहरणानन्तरं च मध्यपश्चिमप्रदेशयोः प्रबन्धनं चीनसंसाधनभूमिस्य कार्यकारीनिदेशकेन क्षी जी इत्यनेन क्रियते स्म

━━━━

चीनसंसाधनभूमिषु दबावः
देशे सर्वत्र अचलसम्पत्सम्पत्तौ नित्यं उच्चस्तरीयभ्रष्टाचारात् आरभ्य अचलसम्पत्सम्पत्तौ नित्यं अधिकारसंरक्षणपर्यन्तं पूर्वराज्यस्वामित्वयुक्तः अचलसम्पत्विशालकायः चीनसंसाधनलैण्ड् अधुना बहुधा विपत्तौ वर्तते
एकमासपूर्वं सिचुआन्-प्रान्तस्य मियान्याङ्ग-मध्यम-जनन्यायालयस्य प्रथम-स्तरीय-निर्णयस्य अनुसारं चीन-संसाधन-भूमि-संस्थायाः पूर्वपक्ष-सचिवः, बोर्ड-अध्यक्षः, मुख्यकार्यकारी च ताङ्ग-योङ्गः घूस-ग्रहणस्य कारणेन १५ वर्षाणां कारावासस्य दण्डं प्राप्नोत्, सह ७३.६७ मिलियन युआन् यावत् प्रवृत्ता राशिः ।
ताङ्ग योङ्गः चीनसंसाधनभूमिस्य "दिग्गजः" अपि अस्ति । १९९३ तमे वर्षे टोङ्गजीविश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा सः चीनसंसाधनसमूहे सम्मिलितः अभवत् तथा च क्रमशः चीनसंसाधनसम्पत्तिप्रबन्धनकम्पनी लिमिटेड् इत्यस्य निदेशकः, कार्यकारीनिदेशकः, वरिष्ठोपाध्यक्षः, चेङ्गडुक्षेत्रस्य महाप्रबन्धकः, तथा च चीन संसाधन भूमिः सः चीनसंसाधनविभागे २९ वर्षाणाम् अधिकं समयं कार्यं कृतवान् । सः एकदा चीनसंसाधनभूमिं स्केल प्राप्तुं नेतृत्वं कृतवान् । तस्य कार्यकाले चाइना रिसोर्सेस् लैण्ड् इत्यस्य विक्रयः २०१८ तमे वर्षे प्रथमवारं २०० अरब युआन् अतिक्रान्तवान्, तस्य परिचालन-आयः १०० अरब युआन्-चिह्नं अतिक्रान्तवान् परन्तु अधुना तस्य करियरस्य समाप्तिः अभवत् ।
वर्षेषु चीनसंसाधनस्य बहवः कार्यकारीणां अन्वेषणं कृतम् अस्ति, यथा रेन हैचुआन् (तदा चीनसंसाधनसमूहस्य वित्तीयविभागस्य कार्यकारी उपनिदेशकः चीनसंसाधनराजधानीयाः अध्यक्षः च), हुआङ्गताओ (पूर्वं चीनसंसाधनभूमिभागस्य उत्तरस्य उपमहाप्रबन्धकः चीनक्षेत्रस्य बीजिंगशाखा), ली फाङ्ग पेङ्ग (चीन रिसोर्सेज पावर साउथ् चाइना शाखायाः पूर्व उपमहाप्रबन्धकः), वू डिङ्ग (चीन रिसोर्सेज फाइनेन्शियलस्य पूर्वसीईओ), सोङ्ग लिन् (पूर्वपक्षसचिवः चीनसंसाधनसमूहस्य अध्यक्षः च), वाङ्ग युजुन् (पूर्व कार्यकारी निदेशक एवं चीन संसाधन शक्ति अध्यक्ष के अध्यक्ष) आदि।
"चाइना रिसोर्सेज-कार्यकारीभिः कानूनानां अनुशासनानां च उल्लङ्घनस्य पुनः पुनः उजागरीकरणं बहुभिः कारकैः सह सम्बद्धम् अस्ति, यत्र व्यक्तिगतनैतिकजोखिमाः, कम्पनीयाः आन्तरिकपर्यवेक्षणतन्त्रे न्यूनताः, बाह्यपर्यावरणदबावः च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति। कम्पनीयाः कृते सुदृढीकरणं आवश्यकम् अस्ति आन्तरिकप्रबन्धनं, कर्मचारिणां व्यावसायिकनीतिशास्त्रं कानूनीजागरूकतां च सुधारयति, तथैव अधिकं सम्पूर्णं पर्यवेक्षणं प्रोत्साहनतन्त्रं च स्थापयति" इति आईपीजी चीनस्य मुख्या अर्थशास्त्री बाई वेन्क्सी अवदत्।
"एतेषां कार्यकारीणां निष्कासनं अचलसम्पत् उद्योगे उच्चगुणवत्तायुक्तविकासस्य नूतनप्रवृत्तिम् अपि प्रतिबिम्बयति। आन्तरिकप्रबन्धनस्य महत्त्वपूर्णभागत्वेन भ्रष्टाचारविरोधीसङ्घर्षस्य महत्त्वं स्थावरजङ्गमकम्पनीनां स्वस्थविकासस्य प्रवर्धनार्थं वर्तते व्यापारस्रोतः अवदत्।
चीनसंसाधनभूमिः सर्वाधिकलाभप्रदविकासकानाम् एकः इति प्रसिद्धः अस्ति, परन्तु सम्पत्तिविपण्यस्य निरन्तरस्य अधःप्रवृत्तेः दबावः अपि अभवत्, यथा आवासमूल्यानां पतनं, मन्दविक्रयः, सकललाभमार्जिनस्य दबावः च अस्मिन् वर्षे प्रथमार्धे चीनसंसाधनभूमिः १२४.७ अरब युआन् इत्यस्य संचयी अनुबन्धितविक्रयराशिं ५.२११ मिलियनवर्गमीटर् अनुबन्धितविक्रयक्षेत्रं च प्राप्तवान्, यत् वर्षे वर्षे क्रमशः २६.७%, २५.७% च न्यूनता अभवत्
विक्रयस्य न्यूनतायाः मध्यं देशे सर्वत्र चाइना रिसोर्सेज् लैण्ड् इत्यस्य परियोजनासु गुणवत्तायाः समस्याः अधिकारसंरक्षणस्य घटनाः च बहुधा अनुभविताः सन्ति । १०० अरब युआन् मूल्यस्य राज्यस्वामित्वयुक्ता अचलसम्पत्कम्पनी चाइना रिसोर्सेस् लैण्ड् "दीर्घकालीनवादस्य" पालनम् कर्तुं उच्चगुणवत्तायुक्तविकासं च निर्वाहयितुं शक्नोति वा इति, तस्य समक्षं पर्याप्तचुनौत्यः अस्ति
कर्तव्यपर सम्पादक : सु ज़ियोंग
प्रभारी सम्पादकः : मा लिन् वेन होंगमेई
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति