समाचारं

"Xili Technology" इत्यनेन Series A वित्तपोषणं US$30 मिलियनं प्राप्तम्, AI लक्षितानां RNA औषधानां विकासं त्वरयति |

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

सम्पादक |

अद्यतने 36Kr इत्यनेन ज्ञातं यत् ReviR Therapeutics इत्यनेन $30 मिलियनं Series A वित्तपोषणं सम्पन्नं कृतम् अस्ति निवेशे भागं गृहीतवान्।

निवेशस्य अस्य दौरस्य उपयोगः VoyageR, ReviR इत्यस्य स्वतन्त्रतया विकसितस्य AI औषधसंशोधनविकासमञ्चस्य अग्रे निर्माणार्थं भविष्यति, तथा च AI प्रौद्योगिकीम् ReviR दलस्य समृद्धौषधसंशोधनविकासानुभवेन सह संयोजयित्वा विद्यमानस्य हन्टिङ्गटनरोगस्य (HD) पाइपलाइनस्य अन्येषां च उन्नतिं निरन्तरं कर्तुं भविष्यति पेरोनियल मस्कुलर एट्रोफी (CMT ), एमिओट्रोफिक लैटरल स्क्लेरोसिस (ALS), तथा विभिन्नेभ्यः तंत्रिकारोगेभ्यः सम्बद्धानां पाइपलाइनानां पूर्वनैदानिक-नैदानिक-चरणस्य विकासः च सन्ति ।

Xili Technology इत्यस्य स्थापना 2021 तमे वर्षे अभवत्।इयं जैवप्रौद्योगिकीकम्पनी अस्ति या लक्षित आरएनए लघु अणु औषधानां विकासाय एआई प्रौद्योगिकीम् संयोजयति समस्यायाः समाधानार्थं कर्करोगः आनुवंशिकरोगाः च दीर्घकालीन-अपूर्ति-चिकित्सा-आवश्यकतानां प्रतिनिधित्वं कुर्वन्ति ।

जीनोमिक्स, प्रोटीओमिक्स इत्यादीनां क्षेत्राणां अवगमनस्य गहनतायाः सङ्गमेन नूतनानां औषधलक्ष्याणां बहूनां सङ्ख्या आविष्कृता, परन्तु विद्यमानप्रौद्योगिकी एतेषां अधिकांशलक्ष्याणां कृते लक्षितौषधानां विकासाय समर्थनं कर्तुं न शक्नोति, अतः एतानि लक्ष्याणि " Undruggable target” इति उच्यन्ते । . आँकडानुसारं मानवरोगसम्बद्धानां रोगजनकप्रोटीनानां ८०% अधिकं वर्तमानपरम्परागतपद्धत्या लक्ष्यं कर्तुं न शक्यते ।

"अनड्रग्बल" लक्ष्याणि कथं जितव्यानि इति जैवचिकित्साक्षेत्रे अधिकाधिकं मुख्यविषयेषु अन्यतमः अभवत् । अन्तिमेषु वर्षेषु प्रोटीनस्य क्षयः, जीनसम्पादनं, लक्षितं आरएनए-विनियमनम् इत्यादयः पद्धतयः "समस्यानां समाधानार्थं" नूतनाः विचाराः प्रदत्तवन्तः ।

"यतो हि एते लक्ष्याः प्रोटीनस्तरस्य औषधयोग्याः न सन्ति, अतः वयं प्रोटीनं बाईपासं कृत्वा अधिकं 'अपस्ट्रीम' आरएनए लक्ष्यं कृत्वा, अनुवादादितन्त्राणि अवरुद्ध्य रोगसम्बद्धप्रोटीनानि नियन्त्रयितुं शक्नुमः, तस्मात् रोगस्य चिकित्सां प्राप्तुं शक्नुमः। " लीशी प्रौद्योगिक्याः सहसंस्थापकः अध्यक्षश्च शी ली याङ्गः 36Kr इत्यस्य परिचयं कृतवान् यत् लक्षितं आरएनए नियमनं सम्भाव्यं औषधलक्ष्यपुस्तकालयं महत्त्वपूर्णतया विस्तारयितुं शक्नोति।

वर्तमान समये उद्योगे आरएनए औषधविकासस्य मुख्यरूपेषु सामान्यतया न्यूक्लिक-अम्ल-औषधानि, आरएनए-सम्पादन-चिकित्साः, आरएनए-लक्षितानि लघु-अणु-औषधानि च सन्ति ली याङ्ग इत्यनेन दर्शितं यत् सिद्धान्ततः जीनचिकित्सायाः तुलने यस्याः वाहकरूपेण एएवी इत्यस्य आवश्यकता भवति, लघु अणु औषधानि मौखिकरूपेण प्रदातुं शक्यन्ते, येन रोगीनां सुविधायां अनुपालने च सुधारः भवति, तथा च रोगीनां औषधव्ययस्य न्यूनीकरणं भवति

आरएनए-लक्ष्यीकरणीयलघुअणुऔषधानां विकासेन प्रारम्भिकफलं प्राप्तम् अस्ति । २०२० तमे वर्षे मेरुदण्डस्य मांसपेशीशोषस्य (SMA) चिकित्सायाः कृते विश्वस्य प्रथमं मौखिकं लघु अणु औषधं रिस्डिप्लाम् इत्यस्य विपणनार्थं अनुमोदनं प्राप्तम् । रोचे इत्यस्य वित्तीयप्रतिवेदनानुसारं २०२३ तमे वर्षे रिस्पालनस्य वैश्विकविक्रयः १.४१९ अरब स्विसफ्रैङ्क् (प्रायः १.६ अब्ज अमेरिकीडॉलर्) आसीत् । एतत् अनेकेषां कृते आत्मविश्वासवर्धकं भवति।

परन्तु प्रोटीनलक्ष्यीकरणस्य अधिकाधिकपरिपक्वक्षेत्रस्य तुलने आरएनए लक्ष्यीकरणक्षेत्रे कथं शीघ्रं शोधविकासप्रतिमानं स्थापयितुं शक्यते इति अद्यापि महती समस्या अस्ति समानकार्यात्मक-आरएनए-इत्यस्य न्यूनसंरचनात्मकविशिष्टतायाः अस्थिरतायाः च कारणात् प्रत्यक्षतया औषध-अणुः अन्वेष्टुं अत्यन्तं कठिनं भवति ये शर्ताः पूरयन्ति, आरएनए-सङ्गतिं कर्तुं शक्नुवन्ति च

एआइ इत्यस्य विकासेन लक्ष्याविष्कारस्य औषधविकासस्य च नूतनाः अवसराः प्राप्यन्ते । Xili Technology इत्यनेन स्वस्य आँकडानां आधारेण AI कम्प्यूटिंग प्लेटफॉर्म VoyageR इति विकसितम् अस्ति यत् मञ्चे मुख्यतया लक्ष्यं अन्वेषणं मञ्चं तथा च एकं औषधं आविष्कारं मञ्चं समावेशितम् अस्ति । while the key tasks of the latter are इदं यौगिकपुस्तकालयानां निर्माणे, अणुपूर्वसूचना, अणुजननम् इत्यादिषु निहितम् अस्ति ।

VoyageR इत्यस्य साहाय्येन Xili आरएनए-लक्षितस्य लघु-अणु-पुस्तकालयस्य निर्माणं विस्तारं च शीघ्रमेव सम्पन्नं कर्तुं शक्नोति, शुष्क-आर्द्र-बन्द-पाश-सत्यापनार्थं उच्च-थ्रूपुट-स्क्रीनिंग् + एआइ + स्वचालित-प्रयोगानाम् संयोजनं कर्तुं शक्नोति, तथा च शीघ्रमेव पूर्व-नैदानिक-अभ्यर्थी-यौगिकं प्राप्तुं शक्नोति, येन व्ययस्य महती न्यूनता भवति , अनुसन्धानविकासचक्रं लघुकरणं, तथा च औषधविकासस्य सफलतायाः दरं सुधारयितुम्।

अद्यावधि VoyageR इत्यस्य साहाय्येन १०० तः अधिकानां उच्चगुणवत्तायुक्तानां औषधलक्ष्याणां परीक्षणं कृतम् इति कथ्यते । अस्मिन् विषये अग्रे सत्यापनम्, संशोधनं च प्रचलति । परन्तु एतत् केवलं अग्रभागस्य मूलभूतं वस्तु अस्ति। मञ्चकम्पनीनां विपरीतम् Xili Technology इत्यस्य मूललक्ष्यं स्वस्य पाइपलाइनस्य उन्नतिः अस्ति ।

ली याङ्गः 36Kr इत्यस्मै अवदत् यत् "उत्पाद मार्केट् फिट्" इति सिद्धान्तस्य आधारेण, दलस्य लाभैः सह, विभिन्नक्षेत्रेषु रोगचिकित्सायाः वर्तमानस्थित्या च सह मिलित्वा, Xili सम्प्रति केन्द्रीयतंत्रिकातन्त्रसम्बद्धेषु रोगेषु केन्द्रीभूता अस्ति यतोहि "बृहत् कृते कठिनम् अस्ति रक्त-मस्तिष्कस्य बाधां भङ्गयितुं अणु-औषधानि।" , लघु-अणु-औषधानां च अस्मिन् विषये लाभाः सन्ति।"

स्व-अनुसन्धानं सहकार्यं च संयोजयित्वा ज़िली इत्यनेन पेरोनियल-मस्कुलर-शोषः, एएलएस, सेरिबेलर-अटैक्सिया इत्यादीनां बहुविध-न्यूरोलॉजिकल-रोगाणां कवरं कृत्वा प्रासंगिक-पाइपलाइन्-स्थापनं कृतम् अस्ति तेषु द्रुततरं प्रगतं हन्टिङ्गटनरोगस्य कृते विकसितं स्वविकसितं पाइपलाइनम् अस्ति ।

हन्टिङ्गटनरोगः हन्टिङ्गटिन् (HTT) जीनस्य बहुग्लूटामाइन् एन्कोडिंग् कृत्वा CAG-CAA पुनरावृत्तिविस्तारस्य कारणेन भवति, यस्य लक्षणं दीर्घकालीनप्रगतिशीलकोरेइफॉर्म गतिः तथा संज्ञानात्मकविकारः तथा च असामान्यमानसिकव्यवहारः मुख्यविशेषतारूपेण भवति वर्तमानचिकित्साः केवलं लक्षणं न्यूनीकरोति परन्तु रोगस्य प्रगतिः मन्दं न करोति ।

ली याङ्ग इत्यनेन परिचयः कृतः यत् उत्परिवर्तित-हन्टिङ्ग्टिन्-प्रोटीनम् अभिव्यञ्जयन्तं mRNA-पूर्ववर्तीभिः सह लघु-अणुभिः सह संयोजनेन, mRNA-स्प्लिसिंग्-प्रक्रियायां परिवर्तनं कृत्वा, तस्य अपघटनं च प्राप्य, Xili-द्वारा विकासाधीना औषधं उत्परिवर्तित-हन्टिङ्गटिन्-प्रोटीनस्य न्यूनीकरणं कृत्वा आनुवंशिक-स्तरात् विलम्बं कर्तुं वा निवारयितुं वा शक्नोति रोगप्रक्रिया इति । अस्य औषधस्य प्रथमचरणस्य चिकित्सापरीक्षणं २०२५ तमे वर्षे प्रारभ्यते इति अपेक्षा अस्ति ।

तदतिरिक्तं, Xili Technology इत्यस्य amyotrophic lateral sclerosis (ALS) पाइपलाइनः सम्प्रति पर्याप्तं प्रगतिम् अकरोत्, तथा च Cai Lei, एकेन सुप्रसिद्धेन ALS विशेषज्ञेन, तस्य दलेन सह सहकारीसम्बन्धं स्थापितवान्, IND कृते आवेदनं कृत्वा नैदानिक ​​I संचालनं कर्तुं अपेक्षितम् अस्ति in early 2025. अवधि परीक्षण।

भविष्यस्य व्यावसायिकीकरणं बृहत् औषधकम्पनीभिः सह वित्तीयसमर्थनं प्राप्तुं तथा च दीर्घकालं यावत् स्वविकसितौषधानां प्रक्षेपणं प्रवर्धयितुं Xili Technology आशास्ति। ली याङ्ग इत्यस्य मतं यत् आरएनए-लक्षितस्य लघु-अणु-औषध-विकासस्य क्षेत्रे महती क्षमता अस्ति, यतः “वयं यत् कुर्मः तस्य अतिरिक्तं अन्ये बहवः नूतनाः तन्त्राः सन्ति येषां उपयोगः औषधरूपेण कर्तुं शक्यते नूतनाः सफलताः निरन्तरं उद्भवन्ति अद्यापि अतीव 'सेक्सी'।"