समाचारं

कथं शङ्घाई-नगरस्य ब्राण्ड्-प्रतिबिम्बं ऑनलाइन-डिजिटल-सञ्चारस्य माध्यमेन उत्तमरीत्या साकारं कर्तुं शक्यते?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:डिजिटलजालद्वारा शङ्घाईनगरस्य ब्राण्डप्रतिबिम्बस्य विकिरणस्थानस्य विस्तारार्थं नगरस्य ब्राण्डस्य, नगरसंस्कृतेः, नगरस्य लक्षणस्य च प्रभावीरूपेण उपयोगं कुर्वन्तु।


अन्तर्जालः समग्ररूपेण विश्वं सम्बद्धवान्, नगरसभ्यता च अन्तर्जालस्य मुख्यशरीरत्वेन सूचनाविनिमयस्य युगे प्रविष्टा अस्ति । जनाः कस्यचित् नगरस्य प्रत्यक्षसम्पर्कं विना अपि तस्य आभासं निर्मातुं शक्नुवन्ति । अतः नगरस्य प्रतिबिम्बस्य निर्माणं प्रसारणं च नगरविकासस्य प्रवर्धनार्थं प्रमुखकडिः महत्त्वपूर्णः च मार्गः इति गण्यते । शङ्घाई शी जिनपिङ्गस्य सांस्कृतिकविचारानाम् उत्तम-अभ्यासस्थानस्य निर्माणार्थं कठिनं कार्यं कुर्वती अस्ति अस्य कृते डिजिटल-जालस्य माध्यमेन शङ्घाई-नगरस्य ब्राण्ड्-प्रतिबिम्बस्य विकिरणस्थानस्य विस्तारार्थं नगर-ब्राण्ड्, नगर-संस्कृतेः, नगर-लक्षणानाम् च प्रभावीरूपेण उपयोगः करणीयः

नगरस्य ब्राण्ड् इमेज नेटवर्कस्य डिजिटलसञ्चारसन्दर्भः

सिटी ब्राण्ड् प्रेक्षकैः नगरस्य व्यक्तित्वं आकर्षणं च गृह्णाति तदा निर्मितं अद्वितीयं व्यापकं च छापं भवति यत् एतत् नगरस्य नाम, लोगो, प्रतीकात्मकतत्त्वैः, अन्यनगरेभ्यः भिन्नं तत्त्वानां संयोजनेन च प्रस्तुतं भवति नगरस्य ब्राण्ड्-प्रतिबिम्बे विविधाः तत्त्वानि सन्ति, तस्य संचारः अपि बहुचैनलः, सर्वतोमुखः संचारः अपि भवति । अद्यत्वे यथा यथा माध्यमपारिस्थितिकीयां परिवर्तनं भवति तथा तथा सक्रियरूपेण ऑनलाइनमाध्यमानां भूमिकां कर्तुं, खण्डितस्य व्यक्तिगतसञ्चारस्य वर्तमानप्रवृत्तेः पूर्तये, उत्तमसञ्चारप्रभावं प्राप्तुं च आवश्यकम् अस्ति अन्तर्जालमाध्यमेषु मुख्यतया पञ्च सूचनारूपाः सन्ति : दृश्य, श्रवण, प्रतीकात्मक, शब्दार्थ, व्यवहारः च एतत् पारम्परिकमाध्यमसूचनारूपस्य सीमां भङ्गयति तथा च विभिन्नप्रकारस्य सूचनां त्रिविमरूपेण गतिशीलरूपेण च प्रसारयति, विशेषतः डिजिटलप्रौद्योगिकी, बहुमाध्यमप्रौद्योगिकी , होलोग्राफिक-प्रौद्योगिकी, आभासी-वास्तविकता च प्रौद्योगिक्याः अन्यप्रौद्योगिकीनां च साक्षात्कारेण ऑनलाइन-माध्यमानां कार्य-क्षमताः एतादृशे स्तरे उन्नता अभवत् यत् पारम्परिक-माध्यमानां कृते कठिनं भवति नगरीयसूचनायाः वाहकत्वेन ऑनलाइनमाध्यमाः पाठं, ध्वनिं, चित्रं, भिडियो इत्यादीनि सूचनारूपं एकीकृत्य नगरस्य प्रतिबिम्बस्य बहुमाध्यमप्रदर्शनमञ्चः अस्ति

संस्कृतिः, प्रौद्योगिकी, क्षेत्रं च निकटतया सम्बद्धाः सन्ति । औद्योगिकोत्तरयुगस्य सन्दर्भे उपर्युक्तत्रयेषु एकीकरणप्रवृत्तिः अधिकाधिकं स्पष्टा अभवत्, तेषां परस्परं गहनः प्रभावः एकीकरणं च भवति नगरं, सांस्कृतिकक्रियाकलापानाम् केन्द्रत्वेन, प्रौद्योगिकी-नवीनीकरणस्य विकासस्य च पालना अपि अस्ति संस्कृतिः नगरस्य आध्यात्मिक-कोरम् अस्ति, यत् न केवलं नगरस्य अद्वितीयं आकर्षणं आकारयति, अपितु प्रौद्योगिक्याः निरन्तर-प्रगतिम् अपि प्रवर्धयति, भवति च एकः प्रमुखः तत्त्वः, यस्य दूरदर्शिता नगरविकासस्य भविष्यस्य खाकाम् प्रकाशयति, प्रेक्षकाणां उपभोगसंकल्पनाम् भौतिक-अनुसन्धानात् आध्यात्मिक-सन्तुष्टिपर्यन्तं मार्गदर्शनं करोति, तेषां विश्वदृष्टिकोणं पुनः आकारयति, सांस्कृतिकजीवनशक्तिं मुक्ततां च उत्तेजितुं महत्त्वपूर्णं बलम् अपि अस्ति

नगरस्य ब्राण्ड्-प्रतिबिम्बं व्यापक-दृष्टिकोणात् वास्तविक-समाजस्य सच्चिदानन्द-चित्रं निर्माति, डिजिटल-जाल-परिदृश्यस्य आकारं ददाति, तथा च, तेषां व्यक्तिगतरूपेण अनुभवं न प्राप्तानां घटनानां नगरानां च विषये जनस्य धारणाम् वस्तुनिष्ठरूपेण प्रभावितं करोति छवि।

शहर ब्राण्ड इमेज नेटवर्क डिजिटल संचार अभिनेता

नगरीयब्राण्डप्रतिबिम्बसञ्चारविषयाणां विविधीकरणस्य प्रवृत्तेः अन्तर्गतं सर्वकारस्य भूमिका अपि महत्त्वपूर्णपरिवर्तनानि प्राप्नोति, नगरप्रतिबिम्बसञ्चारव्यवहारस्य मार्गदर्शकः, नगरप्रतिबिम्बसञ्चारशक्तेः संयोजकः समन्वयकः च, नगरप्रतिबिम्बस्य संस्थापकः, परिपालकः च भवति communication rules. , नगरस्य प्रतिबिम्बसंकटस्य समाधानकर्ता।

नगरनिवासिनः नगरस्य ब्राण्ड्-प्रतिबिम्बसञ्चारस्य मूल-कोणशिला भवन्ति । नागरिकाः नगरं सर्वोत्तमरूपेण जानन्ति, गभीराः भावनाः सन्ति, सर्वाधिकं वचनं च कुर्वन्ति । अपि च, नगरनिवासिनां गुणवत्ता, व्यवहाराभ्यासाः अपि नगरस्य सभ्यतायाः, मानवतावादीनां वातावरणस्य च प्रतिबिम्बम् अस्ति । विदेशीयमित्राः शङ्घाई-नगरस्य राजनैतिक-आर्थिक-सांस्कृतिक-आध्यात्मिक-आदि-सूचनाः समीचीनतया गहनतया च विश्वस्य सर्वेषु भागेषु प्रसारयिष्यन्ति, येन अधिकानि विदेशीय-प्रथम-श्रेणी-प्रतिभाः शङ्घाई-नगरे एकत्रितुं, शङ्घाई-नगरस्य प्रेम्णि पतितुं, शङ्घाई-नगरे एकीकृत्य, तथा च संयुक्तरूपेण शङ्घाई-नगरस्य निर्माणं विश्वस्तरीयं नगरं भवति यस्य सशक्तं व्यापकं बलं भवति City.

नगरस्य ब्राण्ड्-प्रतिबिम्बसञ्चारस्य प्रक्रियायां निगमकथाः अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहन्ति । यथा विदेश-वित्तपोषित उद्यमाः नगरविकासप्रतिमानस्य गभीररूपेण एकीकृताः सन्ति, नगरीय-आर्थिक-विकासस्य प्रवर्धनस्य महत्त्वपूर्ण-भागत्वेन, एते उद्यमाः अपि "शङ्घाई-नगरे, चीन-देशे अवलम्ब्य, विश्वस्य सेवां च" इति निरन्तरं निगम-कथाः निर्मान्ति, सेवां च कुर्वन्ति the world through their own business development "शंघाई कथा" कथनं शङ्घाई-नगरस्य आर्थिकशक्तिं समावेशी मैत्रीपूर्णं च व्यावसायिकं वातावरणं दर्शयन् सर्वाधिकं आश्वस्तं सजीवं च प्रकरणं जातम्।

शहर ब्राण्ड इमेज नेटवर्क डिजिटल संचार मीडिया मैट्रिक्स

शङ्घाई संचारचैनलस्य विविधसमायोजनाय महत् महत्त्वं ददाति समृद्धनवमाध्यममञ्चानां साहाय्येन अधुना सर्वकारीयपोर्टल, आधिकारिक "द्वौ सूक्ष्म" खाता, तथा च विडियो खाताः प्रमुखस्रोतरूपेण, स्थानीयमाध्यमसमाचारप्रतिवेदनानि च... सूचनायाः स्रोतः, तथा च स्थानीयनिवासिनां मतं सामुदायिकमञ्चाः च मुख्यस्रोतरूपेण समर्थनं, वाणिज्यिक-उपभोग-जालस्थलैः, पर्यटन-उपभोग-सॉफ्टवेयरैः, नक्शा-उपकरण-सूचनाभिः च पूरितस्य नूतन-माध्यम-मात्रिकायाः ​​निर्माणं, आन्तरिक-सञ्चारस्य निर्माणं, विभाजनं च system for each type of new media to fully cover audience groups with different characteristics as much as possible , तथा च नगरस्य ब्राण्ड्-प्रतिबिम्बेन सह सम्बद्धा सामग्रीसूचनाः भिन्न-कोणात् प्रसारयितुं, नगरस्य ब्राण्ड्-सञ्चार-मात्रायां वर्धयितुं, नगरं अवगन्तुं जनसमूहं मार्गदर्शनं कर्तुं च।

मीडियायाः सीमापार-एकीकरणस्य दृष्ट्या, सरकारी-खातेः "शंघाई-विमोचनेन" आरभ्य, "लघु-वीडियो + लाइव-प्रसारण"-क्षेत्रे कुआइशौ-मञ्चस्य महत्त्वपूर्ण-लाभानां उपरि अवलम्ब्य, शङ्घाई-कुआइशौ-सरकारी-खाता-मात्रिका क्रमेण भवति निर्मितं सुधारितं च भवति। शङ्घाई नगरपालिकासरकारसूचनाकार्यालयः कुआइशौ-सम्बद्धानां खातानां उपयोगं नगरस्य ब्राण्ड्-प्रतिबिम्ब-प्रचारस्य, अफलाइन-ब्राण्ड्-क्रियाकलापानाम्, जनमत-निर्माणस्य च मञ्चरूपेण करोति, तथा च शङ्घाई-नगरस्य नगरीय-डिजिटल-परिवर्तने योगदानं निरन्तरं ददाति तदतिरिक्तं, शङ्घाई-नगरस्य लाभप्रद-उद्योगेषु यथा बुद्धिमान् वाहननिर्माणं, गेमिंग-ई-क्रीडाः, डिजिटल-उपभोगः च इति विषये केन्द्रीकृत्य, वयं सम्बन्धित-विकासाय वातावरणं निर्मातुं उद्योग-शिखरसम्मेलनानि, प्रतियोगिताः, शॉपिंग-महोत्सवानि च इत्यादीनि ऑनलाइन-अफलाइन-क्रियाकलापाः करिष्यामः | डिजिटल उद्योगेषु लघु-वीडियो-युगे शङ्घाई-नगरस्य व्यापारपत्रं निर्मान्ति ।

नगरस्य ब्राण्ड् इमेजस्य डिजिटलसञ्चारस्य मूलसामग्री ऑनलाइन

सांस्कृतिकविरासतां पूर्णा भूमिः शङ्घाईनगरे नूतनं सांस्कृतिकसंकरप्रतिरूपं-शङ्घाईशैल्यासंस्कृतेः प्रदर्शनं भवति । चीनदेशस्य जियांगनानसंस्कृतेः उर्वरमृत्तिकायां गभीरं जडं वर्तते यत् एतत् पूर्वीयसभ्यतायाः गहनबुद्धिं, सौन्दर्यं, लालित्यं च पाश्चात्यसभ्यतायाः तर्कसंगतचिन्तनेन उद्यमशीलभावनायाश्च सह कुशलतया एकीकृत्य बहुमूल्यानां एकीकरणाय कार्यं करोति तथा व्यापकसहमतिः अस्ति मिश्रितसांस्कृतिकव्यवस्थायाः ठोसः आधारः स्थापितः अस्ति। तदतिरिक्तं शङ्घाई-नगरं मध्यनगरे लालसंस्कृतेः पर्यटनसम्पदां च समृद्धम् अस्ति मार्गः" इति क्षेत्रे रक्तसम्पदां आच्छादयति । तस्मिन् एव काले देशस्य सर्वोच्चघनत्वयुक्तः प्रदर्शनकलासमूहः "प्रदर्शनकलाविश्वः" स्वस्य ब्राण्ड्-प्रभावस्य विस्तारं कुर्वन् नगरस्य मृदुशक्तिं च आकारयति

नगराणि जनानां निवासस्य उत्पादाः सन्ति ते जनानां कारणात् जायन्ते, तेषां अस्तित्वस्य कारणेन च वर्धन्ते । अनेकानाम् ऑनलाइन-डिजिटल-माध्यम-मञ्चेषु जनाः सर्वाधिकं सक्रिय-प्रतीकात्मक-प्रतिमाः अभवन् ये व्यक्तिगत-लक्षणैः, विशिष्ट-क्षेत्रीय-व्यक्तित्वैः, हास्य-प्रधानाः वा ज्ञाताः मौलिकाः च सन्ति, ते प्रायः कस्यचित् नगरस्य प्रतिबिम्बस्य सर्वोत्तमाः प्रवक्तारः इति मन्यन्ते सामाजिकमाध्यमेषु नोरा इत्यस्याः वार्तालापप्रदर्शनं अत्यन्तं व्यक्तिगतलक्षणानाम् एकं विशिष्टं उदाहरणम् अस्ति । "जीवनसमयं क्षैतिज-अक्षरूपेण, जीवन-स्थानं ऊर्ध्वाधर-अक्षरूपेण, जीवनशैलीं च ऊर्ध्वाधर-अक्षरूपेण गृह्यताम्" समुदायनिवासिनः जीवनस्य स्थितिं दैनन्दिनजीवनं च पूर्णतया, व्यापकतया, त्रि-आयामीरूपेण च प्रदर्शयन्तु The spirit, connotation, style and style of the city are in people जीवनस्य मूलभूतावश्यकतासु प्रत्येकं विवरणं प्रतिबिम्बितम् अस्ति, यत्र भोजनं, वस्त्रं, आवासं, परिवहनं, संस्कृतिः, शिक्षा, स्वास्थ्यसेवा, अवकाशः, मनोरञ्जनं च सन्ति एते जनाः नगरस्य प्रतिबिम्बसामग्रीविषये संचारजागरूकतां गभीरं कुर्वन्ति, अतः सम्पूर्णस्य नगरस्य ब्राण्ड्-प्रतिबिम्बस्य निर्माणं प्रचारं च चालयन्ति ।

लेखकाः फुडानविश्वविद्यालयस्य पत्रकारिताविद्यालये प्राध्यापकाः सन्ति;