समाचारं

सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रेण नियोजितं “अवधारणायाः प्रमाणम्” सम्प्रति शङ्घाईप्रतियोगितायां अन्वेषणं क्रियते।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:देशे सर्वत्र अवधारणायाः प्रमाणमञ्चानां निर्माणार्थं नूतनं प्रतिरूपं प्रदाति


अद्यैव Xinze Zhixing Port Incubator इत्यत्र "वैज्ञानिकसंस्थापकप्रशिक्षणशिबिरम्" इति कार्यक्रमः आयोजितः आसीत् । २०२४ तमे वर्षे वैश्विकजीवनस्वास्थ्यप्रौद्योगिकीप्रूफ-ऑफ-कॉन्सेप्टप्रतियोगितायां भागं गृहीतवन्तः २९ वैज्ञानिकाः औषध-सीडीएमओ (अनुबन्ध-अनुसन्धान-विकास-निर्माण-सङ्गठनानि), प्रोटीन-औषध-निर्माण-कम्पनीनां, आदर्श-जीव-सेवा-कम्पनीनां च विशेषज्ञानाम् भाषणं श्रुतुं एकत्र एकत्रिताः अभवन् एते वैज्ञानिकाः बीजिंग, शङ्घाई, जियाङ्गसु, झेजियांग, शान्क्सी इत्यादिभ्यः प्रान्तेभ्यः नगरेभ्यः च आगच्छन्ति, ते सर्वे वैज्ञानिकाः प्रौद्योगिक्याः च उपलब्धयः आनयन्ति, येषां परिवर्तनं उत्पादरूपेण करणीयम् अस्ति प्रतिवेदनं श्रुत्वा तेषां त्रयाणां व्यापारविशेषज्ञैः सह गहनं आदानप्रदानं कृत्वा अवधारणायाः प्रमाणार्थं सहकार्ययोजनानां विषये चर्चा कृता ।

"उत्पादनिर्माणं अनेकेषां वैज्ञानिकानां अभावः अस्ति। प्रतिस्पर्धाप्रशिक्षणस्य माध्यमेन मम उत्पादविकासस्य उत्तमसमझः अस्ति।"तथा शङ्घाई जैवचिकित्साप्रौद्योगिकीसंस्थायाः शोधकः ली रुन्शेङ्गः अवदत् "उदाहरणार्थं उद्यमिनः मां अवदन् यत् कम्पनी अस्ति स्थापितं, केवलं एकं उत्पादं विकसितुं न शक्नोति।" केवलं एकस्य उत्पादस्य स्थाने उद्यमशीलदलस्य पेटन्ट-विभागस्य विकासस्य आवश्यकता वर्तते, केवलं एकेन अधिकृतेन आविष्कार-पेटन्टेन सन्तुष्टः न भवितुम् अर्हति।”.


डॉ. जू रोङ्ग (वामभागे) शोधकर्त्री ली रुन्शेङ्ग् च ज़िन्जे झिक्सिङ्ग् बन्दरगाहे गहनं आदानप्रदानं कृतवन्तौ ।

अवधारणायाः प्रमाणं वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनस्य महत्त्वपूर्णः भागः अस्ति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तन-तन्त्रस्य सुधारं गभीरं कर्तुं, राष्ट्रिय-प्रौद्योगिकी-हस्तांतरण-प्रणाल्याः निर्माणं सुदृढं कर्तुं, तथा च अनेकानाम् अवधारणानां विन्यासस्य निर्माणस्य च त्वरणं कर्तुं, परीक्षण-सत्यापन-मञ्चं च।

अवधारणायाः प्रमाणपदे किं सत्यापितव्यम् ? विपण्यप्रधानाः संस्थाः एतत् कार्यं कथं कुर्वन्ति ? गतवर्षे शङ्घाईनगरे उच्चगुणवत्तायुक्तानां इन्क्यूबेटरानाम् प्रथमसमूहे सिन्जे झिक्सिङ्ग् बन्दरगाहस्य चयनानन्तरं नगरीयविज्ञानप्रौद्योगिकीआयोगस्य मार्गदर्शनेन अन्वेषणं कृतम् शोधस्य अनन्तरं Xinze Zhixing Port इत्यस्य भागीदारः Dr. Xu Rong इत्यस्य मतं यत् अवधारणायाः प्रमाणं पञ्चसु पक्षेषु विभक्तुं शक्यते : तकनीकी व्यवहार्यता तथा आदर्शसत्यापनं, उत्पादव्यापारयोजना, निवेशलेनदेनरूपान्तरणयोजना, कम्पनीस्थापननियोजनं, बौद्धिकसम्पत्त्याः योजना च। एतानि सत्यापनम् योजना च पूर्णं कृत्वा वैज्ञानिकं प्रौद्योगिकी च उपलब्धिं उत्पादरूपेण परिणतुं शक्यते वा कथं वा इति महत्त्वपूर्णः सन्दर्भः प्रदास्यति।


अवधारणाप्रमाणकार्यस्य ५ पक्षाः

समर्थननिधिनां दृष्ट्या अस्य इन्क्यूबेटरस्य शोधकार्यं ज्ञातवान् यत् घरेलु-अवधारणा-प्रमाण-निधिः मुख्यतया इक्विटी-निवेशाः संस्थागत-सञ्चालन-निधिः च सन्ति, ये प्रौद्योगिकी-सत्यापन-सेवानां मूल्यं सम्यक् न प्रतिबिम्बयन्ति ज़िन्जे झिक्सिङ्ग् बन्दरगाहस्य याङ्गत्से नदी डेल्टा राष्ट्रियप्रौद्योगिकी नवीनताकेन्द्रस्य च मध्ये चर्चायाः अनन्तरं तेषां निर्णयः अभवत् यत् ते संयुक्तरूपेण अवधारणायाः प्रमाणस्य कृते विशेषकोषस्य स्थापनां कृतवन्तः येन वैज्ञानिकानां अवधारणा प्रमाणसेवाक्रयणे समर्थनं भवति वर्तमान समये प्रथमः धनराशिः प्राप्तः, जैवऔषध-उद्योगस्य कृते अवधारणा-प्रमाण-सेवा-प्रदातृणां प्रथमः समूहः अपि मुक्तः अस्ति, यत्र मेडिसिलोन्, नियरशोर-प्रोटीन्, नान्मो बायोटेक् इत्यादीनां सूचीकृतकम्पनयः अपि सन्ति "अस्माभिः स्थापिताः अवधारणायाः प्रमाणनिधिः किञ्चित् नवीनताकूपनस्य सदृशः अस्ति, यस्य उपयोगः तकनीकीसेवानां क्रयणार्थं भवति। उद्देश्यं वैज्ञानिकानां प्रौद्योगिकीनां च उपलब्धीनां व्यावसायिकीकरणाय तकनीकीमापदण्डान् प्राप्तुं सहायतां कर्तुं भवति।

धनस्य स्थापनानन्तरं ज़िन्जे झिक्सिङ्ग् पोर्ट् इत्यनेन नगरीयविज्ञानप्रौद्योगिकीआयोगस्य मार्गदर्शनेन २०२४ तमे वर्षे वैश्विकजीवनस्वास्थ्यप्रौद्योगिकीसंकल्पनाप्रमाणप्रतियोगितायाः आरम्भः कृतः देशे एषा प्रथमा प्रतियोगिता अस्ति या "उद्योगविज्ञानं प्रौद्योगिकी च अवधारणा सत्यापनम्" इति प्रवेशबिन्दुरूपेण गृह्णाति, अस्य मुख्यं कार्यं "अवधारणासत्यापनकार्यन्वयनयोजनां" स्थापयितुं सहभागिनां परियोजनानां मार्गदर्शनं भवति, तथा च प्रौद्योगिकीक्रयणार्थं वैज्ञानिकानां कृते वित्तपोषणस्य उपयोगः भवति देशस्य सर्वेषां भागानां कृते अवधारणायाः प्रमाणस्य निर्माणार्थं पुरस्कारपद्धत्या सत्यापनसेवाः मञ्चः नूतनं प्रतिरूपं प्रदाति।

वर्तमान समये २९ प्रतिभागिनः वैज्ञानिकाः इनक्यूबेटर-प्रूफ-ऑफ-कॉन्सेप्ट्-सेवाप्रदातृणां विशेषज्ञैः सह संवादं कृत्वा "प्रूफ आफ् कन्सेप्ट् स्पेशल फंडिंग प्रोजेक्ट् आवेदनपत्रं" प्रदत्तवन्तः

ली रुन्शेङ्गस्य प्रवेशः एस्थेनोजोस्पर्मिया उपप्रकारस्य निदानसामग्री अस्ति । कतिपयवर्षेभ्यः पूर्वं सः स्वस्य दलस्य नेतृत्वं कृत्वा नूतनप्रकारस्य हिस्टोन् अनुवादोत्तरसंशोधनस्य आविष्कारं कृतवान् - H3.3 सल्फहाइड्रिलः, यस्य स्तरः शुक्राणुगतिशीलतायाः सह सकारात्मकरूपेण सहसंबद्धः अस्ति तेषां जीनसम्पादितस्य मूषकप्रतिरूपस्य माध्यमेन प्रदर्शितं यत् हिस्टोन् ३.३ सल्फहाइड्राइलेशनस्तरस्य डाउन-रेगुलेशनेन शुक्राणुगतिशीलतायां महती न्यूनता भवति तेषां ज्ञातं यत् वृषणयोः H3.3 सल्फहाइड्रिलीकरणस्य स्तरः हाइड्रोजनसल्फाइड् संकेतमार्गेण नियमितः भवति ।

प्रजननविज्ञाने एषा मौलिकाविष्कारः अस्ति, तस्य महत् नैदानिकप्रयोगमूल्यं च अस्ति । पूर्वमेव विपण्यां औषधानि सन्ति ये हाइड्रोजनसल्फाइड् संकेतमार्गं वर्धयितुं शक्नुवन्ति, अतः यावत् यावत् न्यूनसल्फहाइड्रिलस्तरयुक्तानां एस्थेनोजोस्पर्मियारोगिणां परीक्षणार्थं निदानसामग्री विकसिता भवति तावत् एस्थेनोजूस्पर्मियायाः अस्य उपप्रकारस्य सटीकचिकित्सा प्राप्तुं शक्यते एतत् उद्यमशीलताविचारं मनसि कृत्वा ली रुन्शेङ्गः अवधारणायाः प्रमाणप्रतियोगितायां भागं गृहीतवान् ।


शङ्घाई प्रथमजनचिकित्सालये रक्तविज्ञानदलम्

अवधारणा-प्रमाण-प्रतियोगितायाः मूल्यस्य विषये वदन् शङ्घाई-प्रथम-जन-अस्पताले सहायक-शोधकः वाङ्ग-पेङ्ग्रान् अवदत् यत् - "अहं प्रायः वैज्ञानिक-संशोधने निमग्नः अस्मि । प्रशिक्षणे भागं गृहीत्वा अहं जैव-चिकित्सा-नीतीनां, विपणानाम् च विषये अधिकं ज्ञातवान् ." अन्तिमेषु वर्षेषु तस्य नगरे एकस्य चिकित्सालयस्य रक्तविज्ञानविभागे एकः दलः TCR-T (इञ्जिनीयरिङ्ग टी सेल रिसेप्टर टी सेल) चिकित्सां विकसितं कुर्वन् अस्ति, यस्याः विभिन्नेषु ठोस-अर्बुदेषु रक्त-अर्बुदेषु च चिकित्साक्षमता अस्ति तेषां कृते एकं कुशलं TCR-T कोशिका प्रौद्योगिकी मञ्चं स्थापितं, बहुविधं उच्च-आवृत्ति-उत्परिवर्तित-ट्यूमर-नियो-प्रतिजनं लक्ष्यं कृत्वा TCR-T कोशिकानां विकासः कृतः, तथा च 7 चीनीय-आविष्कार-पेटन्ट्स् तथा PCT (पेटन्ट-सहकार-सन्धि) पेटन्ट्-कृते आवेदनं कृतम्, येषु 2 अधिकृताः सन्ति

प्रथमक्रमाङ्कस्य सिटी-अस्पतालस्य रक्तविज्ञानविभागस्य दलं टीसीआर-टी-कोशिकानां जीएमपी (Good Manufacturing Practice) उत्पादनं प्राप्तुं तथा च शीघ्रमेव नैदानिक-अनुवादं अनुप्रयोगे च वैज्ञानिक-अनुसन्धान-परिणामान् उन्नतयितुं अवधारणा-प्रमाण-प्रतियोगितायाः माध्यमेन भागीदारं धनं च अन्वेष्टुं आशास्ति यथासम्भवम्।