समाचारं

गूगलं चुनौतीं कुर्वन्तु, OpenAI अन्वेषणयन्त्रं SearchGPT पदार्पणं करोति: GPT-4 श्रृङ्खलायाः AI मॉडलस्य आधारेण

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २६ जुलै दिनाङ्के ज्ञापितं यत् OpenAI इत्यनेन कालमेव (July २५) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र केचन उपयोक्तारः AI अन्वेषणयन्त्रस्य SearchGPT इत्यस्य परीक्षणार्थं आमन्त्रिताः सन्ति ।तथा भविष्ये ChatGPT सेवायाः सह सम्बद्धतां प्राप्तुं योजना अस्ति।


सम्बन्धित परिचय

SearchGPT सम्प्रति केवलं अल्पसंख्याकानां उपयोक्तृणां कृते उद्घाटितः अस्ति IT Home सम्प्रति तस्य पृष्ठं गच्छति, यत् "Add to Waiting List" इति विकल्पं प्रदर्शयति आधिकारिकपरिचयः अस्ति: "नवः अन्वेषणकार्यस्य आद्यरूपः अस्माकं कृत्रिमबुद्धिप्रतिरूपस्य लाभस्य उपयोगं करोति।" भवन्तं स्पष्टं, प्रासंगिकं, द्रुतं च उत्तरं प्रदातुम्" इति।


आधिकारिक OpenAI ब्लॉग् पोस्ट् मध्ये साझाविवरणानाम् अनुसारं SearchGPT अन्वेषणयन्त्रं उपयोक्तारं पृच्छन् विशालेन पाठपेटिकायाः ​​आरम्भं करिष्यति "भवन्तः किं अन्विष्यन्ति?"


उपयोक्तारः प्राकृतिकभाषायाः, गपशपस्वरस्य च उपयोगेन सामग्रीं अन्वेष्टुं शक्नुवन्ति, न तु लिङ्कानां सरलसूचीं प्रत्यागन्तुं, SearchGPT अन्वेषणपरिणामान् व्यवस्थितुं अवगन्तुं च प्रयतते ।


SearchGPT भवतः प्रश्नानां शीघ्रं प्रत्यक्षतया च उत्तरं दास्यति तथा च जालपुटे नवीनतमसूचनाः प्रदास्यति तथा च प्रासंगिकस्रोतानां स्पष्टलिङ्कानि प्रदास्यति।

OpenAI द्वारा प्रदत्तस्य एकस्मिन् उदाहरणे अन्वेषणयन्त्रं सङ्गीतमहोत्सवस्य विषये स्वस्य निष्कर्षान् सारांशतः ददाति ततः घटनायाः संक्षिप्तं वर्णनं ददाति, तदनन्तरं एट्रिब्यूशनलिङ्कं ददाति


अन्यस्मिन् उदाहरणे कदा टमाटरस्य वृद्धिः कर्तव्या इति व्याख्यायते ततः टमाटरस्य विभिन्नजातीनां विच्छेदनं करोति । एकदा परिणामाः दृश्यन्ते तदा भवन्तः अनुवर्तनप्रश्नान् पृच्छितुं शक्नुवन्ति अथवा अन्येषां सम्बद्धानां लिङ्कानां उद्घाटनार्थं पार्श्वपट्टिकायां क्लिक् कर्तुं शक्नुवन्ति ।


उपयोक्तारः गपशपद्वारा अनुवर्तनप्रश्नान् पृच्छितुं शक्नुवन्ति, प्रत्येकस्य प्रश्नस्य उत्तरं सन्दर्भरूपेण दातुं शक्यते ।

"दृश्य उत्तराणि" इति अपि एकं विशेषता अस्ति, परन्तु OpenAI इत्यनेन विवरणं न घोषितम्, यस्मिन् प्रासंगिक-वीडियो-जननार्थं Sora इत्यस्य आह्वानं अपि अन्तर्भवितव्यम् ।


अद्यापि "आद्यरूप" चरणे अस्ति

प्रौद्योगिकीमाध्यमेन The Verge इत्यनेन सह साक्षात्कारे OpenAI इत्यस्य प्रवक्त्री Kayla Wood इत्यनेन उक्तं यत् SearchGPT अन्वेषणयन्त्रं AI मॉडल् इत्यस्य GPT-4 श्रृङ्खलायां आधारितम् अस्ति तथा च सम्प्रति "प्रोटोटाइप्" चरणे अस्तिप्रारम्भिकयोजना अस्ति यत् केवलं १०,००० उपयोक्तारः परीक्षणार्थं आमन्त्रिताः भवेयुः

वुड् इत्यनेन उक्तं यत् OpenAI तृतीयपक्षसाझेदारैः सह कार्यं कुर्वन् अस्ति तथा च अन्वेषणपरिणामानां निर्माणार्थं प्रत्यक्षसामग्रीफीड् इत्यस्य उपयोगं कुर्वन् अस्ति, अन्ततः अन्वेषणक्षमतां प्रत्यक्षतया ChatGPT इत्यत्र एकीकृत्य लक्ष्यं कृत्वा।