समाचारं

पोर्शे चीनस्य प्रशिक्षणपरिवर्तनेन तस्य विक्रयः न्यूनतायाः विक्रयात् रक्षितुं शक्यते वा?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोत:Xinpinlue वित्त

लेखकवू वेनवु

विक्रयः निरन्तरं न्यूनः भवति,पोर्शेचीनीयविपण्यं उष्णघटस्य उपरि पिपीलिका इव अस्ति, तस्य च अधिकाधिकं चिन्ता भवति, शीर्षनेतृत्वस्य परिवर्तनेन पोर्शे चीनस्य सर्वा चिन्ता समाधानं कर्तुं न शक्यते।

०१ पोर्शे चीनस्य शीर्षनेता परिवर्तनं करोति

अस्मिन् वर्षे आरम्भात् एव विलासिनीकारब्राण्ड् पोर्शे इत्यस्य विषये विविधाः वार्ताः क्रमेण आगच्छन्ति, परन्तु किञ्चित् सुसमाचारः अस्ति ।

"Xinpinlue Finance" इत्यनेन अवलोकितं यत् २० जुलै दिनाङ्के पोर्शे इत्यनेन पोर्शे चीनस्य व्यापारस्य प्रमुखः प्रतिस्थाप्यते इति घोषितम्, येन शीघ्रमेव समाचारमाध्यमानां समाचाराः, अन्तर्जालस्य च उष्णविमर्शाः च उत्पन्नाः

पोर्शे इत्यस्य आधिकारिकघोषणानुसारम् अस्मिन् वर्षे सितम्बरमासस्य प्रथमदिनात् आरभ्य अलेक्जेण्डर् पोलिच् माइकल किर्शस्य उत्तराधिकारी पोर्शे चीनस्य अध्यक्षः मुख्यकार्यकारी च भविष्यति, मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाऊ च देशेषु ब्राण्ड्-व्यापारस्य पूर्णतया उत्तरदायी भविष्यति कोसिमैः समूहस्य अन्तः अन्यस्मिन् महत्त्वपूर्णे स्थाने स्थानान्तरितः भविष्यति।

सितम्बरमासे पोर्शे चीनस्य शीर्षनेतारूपेण कार्यभारं स्वीकुर्वन् अलेक्जेण्डर् पोलिच् ५७ वर्षीयः अस्ति तथा च सः पोर्शे-क्लबस्य दिग्गजः अस्ति सः २३ वर्षाणि यावत् पोर्शे-समूहे कार्यं कृतवान् अस्ति तथा अन्तर्राष्ट्रीयविपण्ये समृद्धः अनुभवः अस्ति ।

पोर्शे एजी इत्यस्य वैश्विककार्यकारीमण्डलस्य सदस्यः विक्रयविपणनयोः उत्तरदायी च डेट्लेव् वॉन् प्लेटेन् अवदत् यत्, “अलेक्जेण्डर् पोलिच् इत्यनेन चुनौतीपूर्णस्य चीनीयविपण्यस्य पतवारत्वेन वयं प्रसन्नाः स्मः सः एकः अनुभवी विक्रयविशेषज्ञः अस्ति यः अधिकं वर्धयिष्यति चीनीयविपण्ये पोर्शे ब्राण्डस्य उपस्थितिः चीनीयविपण्ये प्रभावः।”

अलेक्जेण्डर पोलिच् एकः विक्रयविपणनविशेषज्ञः अस्ति यः चीनीयविपण्ये नियुक्तः अस्ति इति स्पष्टं यत् पोर्शे चीनीयविपण्ये वर्तमानकठिनताः विविधाः च आव्हानाः परिवर्तयितुं चीनीयविपण्ये नूतनान् शीर्षनेतान् नियुक्तुं इच्छति।

पोर्शे चीनस्य नेतृत्वपरिवर्तनस्य प्रत्यक्षं कारणं चीनीयविपण्ये विक्रयस्य निरन्तरं न्यूनता अस्ति ।

पोर्शे इत्यनेन प्रकाशितस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे पोर्शे इत्यनेन विश्वे १५५,९०० यूनिट् विक्रीताः, यत् गतवर्षस्य समानकालस्य अपेक्षया ७% न्यूनम् अस्ति ।

परन्तु चीनीयविपण्ये पोर्शे-कम्पन्योः विक्रयः अधिकं आतङ्कजनकरूपेण न्यूनः अभवत् । २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशे पोर्शे-कम्पनी कुलम् २९,६०० वाहनानि विक्रीतवान्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३५.४% न्यूनम् अस्ति, यत् पोर्शे-कम्पनीयाः विश्वव्यापीसरासरीतः दूरम् अतिक्रान्तम्

चीनीयविपण्ये पोर्शे-कम्पन्योः विक्रयः निरन्तरं न्यूनः भवति, केचन मीडिया-समाचाराः च टिप्पणीं कृतवन्तः यत् चीनीय-विपण्ये पोर्शे-कम्पनीयाः महती पराजयः अभवत्

अधिकांशः विपण्यदृष्टिकोणः मन्यते यत् विक्रयस्य निरन्तरं न्यूनतायाः सम्मुखे पोर्शे चीनस्य शीर्षनेतुः स्थाने पोर्शे इत्यस्य स्थाने स्थापनीयम् अस्ति ।

२३ जुलै दिनाङ्के पोर्शे इत्यस्य शेयरमूल्यं अभिलेखे सर्वाधिकं न्यूनतां प्राप्तवान् यतः कम्पनी अस्मिन् वर्षे स्वस्य प्रदर्शनस्य दृष्टिकोणं न्यूनीकृतवती यत् एल्युमिनियमभागानाम् अभावेन तस्य केषाञ्चन मॉडल्-समूहानां उत्पादनव्यत्ययः भवितुम् अर्हति इति

पोर्शे इत्यनेन व्याख्यातं यत् एकस्य प्रमुखस्य यूरोपीय-आपूर्तिकर्तायाः उत्पादन-सुविधासु जलप्लावनस्य कारणेन आपूर्ति-अभावः अभवत् ।

पोर्शे इदानीं अधिकतमं १५% विक्रयस्य प्रतिफलं अपेक्षते, यत् पूर्वं १७% इति उच्चसीमायाः अपेक्षया अधिकम् अस्ति, अपि च स्वस्य राजस्वस्य पूर्वानुमानं विद्युत्वाहनविक्रयस्य अनुपातं च न्यूनीकृतवान्

०२ उष्णघटस्य उपरि स्थितः पोर्शे अधिकाधिकं चिन्तितः भवति

चीनीयविपण्ये पोर्शे इत्यस्य वर्तमानस्थितिः उष्णघटे पिपीलिका इव अस्ति यत् "सर्वतः युद्धं कृतवान्" इति अपि वर्णयितुं शक्यते ।

अन्तिमवारं पोर्शे-कम्पनी अस्मिन् वर्षे मे-मासे शीर्षकं कृतवान् तस्मिन् समये मीडिया-माध्यमेषु उक्तं यत् पोर्शे-कम्पनीं केचन चीनीयव्यापारिणः "कम्पनीं व्यापारात् बहिः कृतवन्तः", जर्मनीदेशे पोर्शे-कम्पनीयाः मुख्यालये "दबावं कर्तुं" विरोधान् बहिष्कारं च आरब्धवन्तः

केचन चीनदेशीयाः पोर्शे-व्यापारिणः बलात् निष्कासन-नाटकस्य मञ्चनं कृतवन्तः इति कारणं अस्ति यत् पोर्शे-चाइना-संस्थायाः विक्रय-आँकडानां कृते विक्रेतारः "दबावः" इति चयनं कृतवान् । पश्चात् पोर्शे इत्यनेन सर्वे अधिकृतविक्रेतारः च संयुक्तरूपेण जटिलसमस्यानां, अवसरानां, चुनौतीनां च सामना कर्तुं संयुक्तवक्तव्यं प्रकाशितवन्तः ।

पोर्शे २००१ तमे वर्षे चीनदेशस्य विपण्यां प्रविष्टवान्, २०१५ तमे वर्षात् चीनदेशः विश्वस्य बृहत्तमः एकलविपणः अभवत् । तेषु वर्षेषु चीनीयविपण्ये पोर्शे-कम्पनी विजयं प्राप्य बहु धनं अर्जयति स्म ।

चीनीयविपण्ये पोर्शे-कम्पन्योः चिन्ता २०२३ तमे वर्षे आरभ्यते । सार्वजनिकदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे पोर्शे इत्यस्य वैश्विकविक्रयः ३२०,२२१ वाहनानि भविष्यति, यत् २०२२ तमे वर्षे ३% अधिकम् अस्ति । परन्तु २०२३ तमे वर्षे चीनीयविपण्ये पोर्शे-कम्पन्योः विक्रयः ७९,२८३ वाहनानि अभवत्, यत् २०२२ तमे वर्षे ९३,२८६ वाहनानां विक्रयणं १५% न्यूनीकृतम् ।

तेषु २०२३ तमस्य वर्षस्य तृतीयत्रिमासे चीनीयविपण्ये पोर्शे-कम्पन्योः विक्रयः ४०% न्यूनः अभवत् । २०२४ तमे वर्षे प्रवेशानन्तरं चीनीयविपण्ये पोर्शे-कम्पन्योः विक्रयः अस्मिन् वर्षे प्रथमत्रिमासे २४% न्यूनः अभवत्, येन तस्मिन् समये उष्णचर्चा उत्पन्ना

यथा उपरि उक्तं, अस्मिन् वर्षे प्रथमार्धे चीनीयविपण्ये पोर्शे इत्यस्य विक्रयः वर्षे वर्षे ३३% न्यूनः अभवत् इति द्रष्टुं शक्यते यत् चीनीयविपण्ये विक्रयः निरन्तरं न्यूनः भवति, येन पोर्शे इत्यस्य विक्रयः अधिकं चिन्तितः अस्ति।

"Xinpinlue Finance" इत्यस्य अनुसारं चीनीयविपण्ये पोर्शे इत्यस्य विक्रयस्य न्यूनता न केवलं पोर्शे इत्यस्य स्वस्य कारकैः, अपितु विपण्यां विविधैः कारकैः अपि प्रभाविता भवति

आँकडा दर्शयति यत् विक्रयणार्थं पोर्शे मॉडल् मध्ये मुख्यौ मॉडल् द्वौ स्तःकेयेनतथामकान्२०२३ तमे वर्षे विक्रयस्य न्यूनता भविष्यति, न्यूनमूल्येन सामूहिकमाडलस्य मकान् इत्यस्य अधिकं न्यूनता भविष्यति ।

चीनदेशे पोर्शे-कारस्वामिनः औसतवयः कनिष्ठतमः अस्ति, महिलानां च सर्वाधिकं अनुपातः ५०% अस्ति । पोर्शे इत्यनेन पूर्वमेव आँकडानां घोषणा कृता यत् वर्तमानस्य आर्थिकवातावरणे उपभोगस्य च वातावरणे बहवः ग्राहकाः पोर्शे इत्यस्य क्रयणं स्थगितवन्तः वा त्यक्तवन्तः वा इति।

अतः अपि महत्त्वपूर्णं यत् चीनदेशः नूतनानां ऊर्जावाहनानां युगे प्रविष्टः अस्ति, चीनस्य स्थानीयाः उच्चस्तरीयाः नवीनशक्तिब्राण्ड्-संस्थाः निरन्तरं वर्धन्ते, येन पोर्शे-कम्पनी-कम्पनीयाः प्रभावः अपि प्रभावितः च अभवत्

युवानां उपभोक्तृणां नूतना पीढी चीनीय-नवीन-ऊर्जा-वाहन-ब्राण्ड्-विषये अधिकं स्वीकारं कृतवती अस्ति यदा नूतनानि ऊर्जा-विलासिता-वाहनानि क्रेतुं चयनं कुर्वन्ति तदा बहवः युवानः उपभोक्तारः घरेलु-ब्राण्ड्-क्रयणार्थं चतुः-पञ्च-लक्षं वा अधिकं वा व्ययितुं इच्छन्ति | पोर्शे।मकान इत्यादीनां मॉडलानां बहूनां संख्या एकं आव्हानं जनयति।

विगतवर्षद्वये चीनीयवाहनविपणनं एकस्य पश्चात् अन्यस्य मूल्ययुद्धेषु प्रवृत्तम् अस्ति यतः पोर्शे स्वाभाविकतया युद्धात् बहिः स्थातुं कष्टं प्राप्नोति।

२०२३ तमे वर्षात् आरभ्य देशस्य अनेकस्थानेषु पोर्शे-विक्रेतारः विशेषतया लाइव्-प्रसारण-कक्षेषु छूटं उद्घोषयन्ति, येन पोर्शे-कम्पन्योः ब्राण्ड्-प्रतिष्ठा अपि प्रभाविता अभवत्

चीनीय-नवीन-ऊर्जा-वाहन-ब्राण्ड्-मध्ये ऊर्ध्वगामिनी-प्रतिस्पर्धा, कार-मूल्य-युद्धस्य प्रसारः, उग्र-उद्योगस्य तीव्र-प्रतिस्पर्धा, विलासिता-कार-उपभोगस्य विषये नूतन-पीढीयाः युवानां उपभोक्तृणां परिवर्तनशील-दृष्टिकोणाः इत्यादयः व्यापक-कारकाः चीनीय-विपण्ये पोर्शे-संस्थायाः विक्रयस्य कारणं कृतवन्तः निरन्तरं क्षीणं भवति, चिन्ता च निरन्तरं वर्धते .

03 प्रशिक्षणपरिवर्तनेन न्यूनतां विक्रयणं रक्षितुं शक्यते वा ?

पोर्शे चीनस्य शीर्षस्थस्य मालिकस्य स्थाने अन्तर्राष्ट्रीयविक्रय-अनुभवयुक्तः पोर्शे-दिग्गजः स्थापितः यः पोर्शे-चीन-व्यापारस्य प्रभारी भविष्यति एतत् कदमः मार्केट्-समूहं कथयितुं उद्दिष्टः यत् चीन-देशः पोर्शे-विपण्याय महत्त्वपूर्णः अस्ति तथा च पोर्शे-क्लबस्य तत्कालं रक्षणस्य आवश्यकता वर्तते इति चीनीयविपण्ये विक्रयस्य न्यूनता .

अतः, पोर्शे चीनस्य शीर्षनेतृत्वस्य परिवर्तनेन चीनीयविपण्ये विक्रयस्य न्यूनतायाः रक्षणं कर्तुं शक्यते वा? प्रशिक्षणपरिवर्तनेन पोर्शे चीनस्य चिन्ता समाधानं कर्तुं शक्यते वा?

पोर्शे इत्यस्य नूतनः चीनीयः विपण्यनेता पोर्शे इत्यस्य चीनीयविपण्यविक्रयव्यवस्थां रणनीत्यां च अनुकूलनं सुधारं च करिष्यति, अपि च कठोरसुधारं करिष्यति इति न कोऽपि संदेहः।

"Xinpinlue Finance" इत्यस्य मतं यत् यद्यपि कोचिंगपरिवर्तनं पोर्शे चीनं प्रति नूतनानि चिन्तनं नूतनानि रणनीतयः च आनेतुं शक्नोति तथापि अल्पकालीनरूपेण महत्त्वपूर्णपरिवर्तनं कर्तुं कठिनं भविष्यति विक्रयस्य न्यूनता चीनीयवाहनविपण्ये तीव्रपरिवर्तनेन सह निकटतया सम्बद्धा अस्ति .दीर्घकालीनदृष्ट्या पश्यन्तु, पोर्शे इत्यस्य अद्यापि बहु ग्रहणं कर्तव्यम् अस्ति।

प्रथमं पोर्शे-कम्पनी-संस्थायाः मूलभूत-विपण्यस्य, दुर्गस्य च रक्षणम् अस्ति ।

वर्तमानपदवीतः चीनीयविपण्ये पोर्शे इत्यस्य मुख्यं उत्पादं अद्यापि पोर्शे इत्यस्य पारम्परिकं ईंधनवाहनानां उत्पादपङ्क्तिः अस्ति।

ईंधनवाहनानां मूलभूतविक्रये अटन् मात्रायाः विनिमयरूपेण मूल्यकटाहात् अधिकं किमपि नास्ति, परन्तु पोर्शे मूल्येषु भृशं कटौतीं कर्तुं वा मूल्यं भङ्गयितुं वा न शक्नोति।

यद्यपि पोर्शे मूल्ययुद्धे भागं न लभते तथापि वस्तुतः मूल्ययुद्धेन प्रभावितः अस्ति । वैकल्पिकरूपेण, पोर्शे इत्यनेन बीबीए इत्यस्य अनुसरणं कृत्वा मूल्ययुद्धात् "निवृत्तिः" कर्तव्या, निश्चितविक्रयमात्रायाः "बलिदानं" कर्तव्यं, पोर्शे इत्यस्य विलासिताकारब्राण्डरूपेण स्थितिः रक्षितुं, आर्थिकप्रतिफलस्य निर्वाहः, सुधारः च कर्तव्यः

वस्तुतः पोर्शे-कम्पनी पूर्वमेव स्वस्य ब्राण्ड्-प्रतिबिम्बं निर्वाहयितुम् अभिप्रेतानां क्रेतृणां विश्वासं वर्धयितुं च प्रवृत्तिम् अवरुद्ध्य मूल्यवर्धनं कर्तुं चयनं कृतवती अस्ति तथापि मूल्यवृद्ध्या पोर्शे-कम्पन्योः विक्रयः न वर्धितः

अस्मिन् वर्षे एप्रिलमासे जिमियन न्यूज इत्यस्य अनुसारं पोर्शे इत्यस्य आधिकारिकजालस्थले ज्ञायते यत् गतवर्षस्य नवम्बरमासे प्रक्षेपितानां केषाञ्चन २०२४ पोर्शे पनामेरा-माडलानाम् मूल्यं ७०,००० आरएमबी-पर्यन्तं वर्धितम् अस्ति, पोर्शे-उपभोक्तारः मूल्यवृद्धेः विषये बहु संवेदनशीलाः न सन्ति

सद्यस्क,बीएमडब्ल्यूमूल्ययुद्धात् निवृत्तेः अनन्तरं 4S भण्डाराः मूल्यवर्धनं कर्तुं, छूटं न्यूनीकर्तुं, अस्थायीरूपेण मूल्यवर्धनं कर्तुं आरब्धवन्तः, अपि च एतत् परिदृश्यं पोर्शे इत्यस्य कृते न भवितुम् अर्हति, पोर्शे इत्यनेन तत् परिहरितव्यम्

विलासिता-इन्धन-वाहन-विपण्ये अटन् अपि च पोर्शे-कम्पनी स्वस्य घरेलु-विलासिता-नवीन-ऊर्जा-वाहन-व्यापारस्य विकासं त्वरितुं अर्हति

अयं वर्षः पोर्शे इत्यस्य नूतनानां उत्पादानाम् कृते महत् वर्षम् अस्ति, यत्र Macan EV, new अपि अस्तितायचान्शुद्धविद्युत्माडलद्वयं तृतीयपीढीयाः पनामेरा तथा...पोर्शे ९११ प्लग-इन्-संकर-प्रतिरूपं प्रारम्भं भविष्यति । तदतिरिक्तं पोर्शे इत्यस्य योजना अस्ति यत् शुद्धविद्युत् ७१८, शुद्धविद्युत् केयेन, शुद्धविद्युत् एसयूवी मॉडलं च केयेन इत्यस्मात् अधिकस्थानयुक्तं प्रक्षेपणं करिष्यति

पोर्शे एकः विलासिताकारः ब्राण्ड् अस्ति यस्य चीनीयविपण्ये अद्यापि प्रबलः ब्राण्डप्रभावः अस्ति तथा च तस्य स्वकीयः लक्ष्यक्रेतासमूहः अस्ति अद्यापि प्रथमद्वितीयस्तरीयनगरेषु अथवा आर्थिकरूपेण विकसितक्षेत्रेषु नगरेषु पोर्शे इत्यस्य नूतनानि ऊर्जावाहनानि क्रेतुं इच्छुकाः सन्ति। संकरं शुद्धं च विद्युत् नवीन ऊर्जा वाहनम्।

वर्तमानकाले तीव्रप्रतिस्पर्धायुक्ते चीनीयवाहनविपण्ये चीनदेशस्य प्रमुखाः वाहनब्राण्ड्-संस्थाः ब्राण्ड्-प्रचारस्य, विपणनस्य, लोकप्रियतायाः च दृष्ट्या संयुक्त-उद्यम-पोर्शे-इत्यादीनां अन्तर्राष्ट्रीय-वाहन-ब्राण्ड्-समूहानां उपरि छायाम् अकुर्वन् ।

केचन चीनीयकारब्राण्ड्, यथा नूतनबलानाम् मध्येNIO, यद्यपि पोर्शे इत्यनेन सह किञ्चित् स्पर्धा अस्ति तथापि तया वास्तवमेव पंखा-समुदाय-सञ्चालनेषु उत्तमं कार्यं कृतम् अस्ति ।

यद्यपि चीनीयविपण्ये पोर्शे इत्यस्य विक्रयः निरन्तरं न्यूनः भवति तथापि पोर्शे इत्यस्य ब्राण्ड् प्रभावः अद्यापि अस्ति तथापि चीनीयविपण्यस्य वर्तमानदुःखदतां परिवर्तयितुं पोर्शे इत्यस्य कृते केवलं प्रमुखा रणनीतिः अस्ति।

किन्तु चीनीयविपण्ये पोर्शे-क्लबस्य सफलतायाः युगः समाप्तः!