समाचारं

अभिलेख उच्चं प्रहारं कृत्वा एतादृशः सम्पत्तिः अग्निना ज्वलति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार वू जुआनजुआन

२३ जुलै दिनाङ्के चीनदेशस्य पिंग एन् इत्यनेन घोषणा कृता यत् कम्पनीद्वारा विदेशेषु अद्यैव निर्गताः परिवर्तनीयबाण्ड्-पत्राणि हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृतानि व्यापारितानि च सन्ति विदेशेषु परिवर्तनीयबाण्ड्-निर्गमनस्य कुल-आकारः ३.५ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तवान्, यत्र ०.८७५% कूपनं भवति, २०२९ तमे वर्षे च भवितव्यम् । आँकडा दर्शयति यत्, पिंग एन् इत्यस्य निर्गमनसहितं चीनीयकम्पनयः अस्मिन् वर्षे एतावता विदेशेषु परिवर्तनीयबाण्ड्-रूप्यकाणां १४ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां निर्गताः, कुल-निर्गमन-परिमाणं च अभिलेख-उच्चं प्राप्तवान् संस्थागतस्रोताः अवदन् यत् एतेन ज्ञायते यत् विदेशेषु संस्थाः चीनीयसम्पत्तौ रुचिं लभन्ते। तस्मिन् एव काले अधिकाधिकाः कम्पनयः विदेशवित्तपोषणार्थं परिवर्तनीयबन्धकानां उपयोगं कर्तुं चयनं कुर्वन्ति ।

१०० तः अधिकाः निवेशकाः भागं गृहीतवन्तः

२२ जुलै दिनाङ्के चीनदेशस्य पिंग एन् इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् कम्पनी कुलमूलधनराशिः ३.५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां एच्-शेर्-परिवर्तनीय-बाण्ड्-पत्राणि निर्गतवती, यस्य व्याज-दरः ०.८७५% अस्ति, २०२९ तमे वर्षे च देयः २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के एतत् बन्धकं जारीकृतम्, २०२४ तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृत्य व्यापारः च भविष्यति । तदनन्तरं चीनप्रतिभूतिनियामकआयोगस्य प्रासंगिकविनियमानाम् अनुसारं कम्पनी दाखिलप्रक्रियाः करिष्यति।

उद्योगात् संवाददातारः ज्ञातवन्तः यत् एतत् निर्गमनं विश्वस्य १०० तः अधिकाः निवेशकाः आकर्षितवन्तः, येषु ६० तः अधिकाः दीर्घकालीनाः मौलिकनिवेशकाः अपि आसन् विषये परिचितः एकः व्यक्तिः अवदत् यत् अस्य निर्गमनस्य परिणामः दर्शयति यत् विदेशेषु संस्थाः पिंग एन् इत्यस्य मौलिकतां ऋणगुणवत्तां च स्वीकुर्वन्ति, तस्य विकासक्षेत्रे च विश्वसिन्ति। सः अपि अवदत् यत् पिंग एन् समूहस्य विदेशेषु वित्तपोषणं न्यूनं जातम्, यत् विदेशीयनिवेशकानां रुचिं आंशिकरूपेण व्याख्यायते।

पिंग एन् इत्यस्य विदेशेषु परिवर्तनीयबन्धकानां सफलनिर्गमनं एकान्तप्रकरणं नास्ति । लण्डन्-स्टॉक-एक्सचेंज-समूहस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे एतावता मुख्यभूमि-चीनी-निर्गमकैः विदेशेषु निर्गतस्य परिवर्तनीय-बाण्ड्-समूहस्य कुल-परिमाणं १४ अरब-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तम् अस्ति, यत् अभिलेख-उच्चम् अस्ति २०२१ तमे वर्षे एतत् मूल्यं तस्मिन् समये अभिलेखं स्थापितवान्, यत् १०.९ अब्ज डॉलरं यावत् अभवत् ।

अस्मिन् वर्षे आरम्भात् चीनदेशस्य बहवः कम्पनयः विदेशेषु परिवर्तनीयबाण्ड्-निर्गमने उत्कृष्टानि उपलब्धयः कृतवन्तः ।

यथा, २०२४ तमस्य वर्षस्य मे-मासे अलीबाबा-संस्थायाः ५ अर्ब-अमेरिकीय-डॉलर्-मूल्यानां परिवर्तनीय-बाण्ड्-पत्राणि निर्गताः । अलीबाबा इत्यस्मात् पूर्वं जेडी डॉट कॉम् समूहः कुलम् अमेरिकी-डॉलर्-अर्ब-डॉलर्-परिमाणस्य परिवर्तनीय-बाण्ड्-पत्राणि निर्गतवान् । २०२४ तमस्य वर्षस्य जूनमासे जिजिन् माइनिंग् इत्यनेन अमेरिकी-डॉलर्-अर्ब-डॉलर्-रूप्यकाणां परिवर्तनीय-निगम-बाण्ड्-निर्गमनस्य समाप्तेः घोषणा कृता । अधुना चीनदेशस्य पिङ्ग एन् इत्यनेन ३.५ अब्ज अमेरिकीडॉलर् मूल्यस्य परिवर्तनीयबाण्ड् जारीकृतम् । प्रारम्भिकपदे चीनदेशस्य कम्पनीभिः विदेशेषु परिवर्तनीयबाण्ड् निर्गन्तुं सफलप्रकरणैः विलम्बेन आगतानां कृते विश्वासः प्राप्तः यत् सम्प्रति परिवर्तनीयबाण्ड्निर्गमनविषये निवेशबैङ्कैः सह संवादं कुर्वन्तः अधिकाः कम्पनयः सन्ति।

“गतदशके वा चीनीयपरिवर्तनीयबन्धकानां एतादृशं बृहत्केन्द्रीकृतं निर्गमनं दुर्लभं दृश्यते” इति विषये परिचितः व्यक्तिः शोचति स्म वर्तमान समये निवेशकाः परिवर्तनीयबाण्ड् इत्यादीनां सम्पत्तिं प्राधान्येन पश्यन्ति, विदेशेषु दीर्घकालीननिवेशकाः उत्तममूलभूतयुक्तेषु चीनीयसम्पत्तौ रुचिं लभन्ते । अमेरिकी-डॉलरस्य उच्चव्याजदराणां पृष्ठभूमितः अधिकाधिकाः कम्पनयः परिवर्तनीय-बाण्ड्-विषये विचारं कुर्वन्ति । "रूपान्तरणस्य" सम्भावनायाः कारणात् परिवर्तनीयबन्धकानां वित्तपोषणव्ययः अन्यबन्धनरूपेभ्यः न्यूनः भवति । पूर्वं अमेरिकीडॉलरस्य न्यूनव्याजदरवातावरणे अन्तर्जालदिग्गजाः साधारणं अमेरिकीडॉलरस्य ऋणवित्तपोषणं निर्गन्तुं प्रवृत्ताः आसन् । अधुना परिवर्तनीयबन्धकाः अधिकं आकर्षकाः भवन्ति । अद्यतनकाले अनेकेषां आदेशानां बृहत्प्रमाणेन निर्गमनेन अपि कम्पनीः अस्याः वित्तपोषणपद्धतेः आकर्षणस्य विषये अवगताः अभवन् ।

चीनदेशस्य सम्पत्तिषु विदेशेषु संस्थानां रुचिः वर्धते

विदेशेषु चीनदेशस्य कम्पनीनां परिवर्तनीयबन्धनानि कः क्रीणाति ? चीन-वित्तपोषितस्य संस्थायाः हाङ्गकाङ्ग-सहायक-कम्पन्योः बहु-सम्पत्त्याः निवेशनिदेशकः अवदत् यत् तस्य विभागे परिवर्तनीय-बाण्ड्-सङ्ख्या निश्चिता राशिः आवंटिता भविष्यति। यथा, एकः कोषः यस्य प्रबन्धनं करोति सः प्रसिद्धेन प्रौद्योगिकीकम्पनीद्वारा विदेशेषु निर्गताः परिवर्तनीयबन्धकाः धारयति । तस्याः मते विदेशेषु परिवर्तनीयबन्धकानि निर्गच्छन्ति बहवः कम्पनयः उत्तमगुणवत्तां प्राप्नुवन्ति, सा च आवश्यकतां पूरयन्तः लक्ष्याणि चिन्वितुं शक्नोति । विदेशीयसार्वजनिकनियत-आय-कम्पनीयाः प्रभारी व्यक्तिः अवदत् यत् विदेशेषु परिवर्तनीय-बाण्ड्-निधिः चीनीय-कम्पनीभिः विदेशेषु निर्गतेषु परिवर्तनीय-बाण्ड्-मध्ये अपि निवेशं कर्तुं शक्नोति।

विदेशेषु काः कम्पनयः परिवर्तनीयबाण्ड् सफलतया निर्गन्तुं शक्नुवन्ति? एतस्याः समस्यायाः प्रतिक्रियारूपेण पूर्वोक्ताः अन्तःस्थजनाः अवदन् यत् सर्वप्रथमं कम्पनीयाः स्टॉक्स् इत्यस्य उत्तमं तरलता, महत् विपण्यमूल्यं च भवितुमर्हति। द्वितीयं, केवलं उच्चतरऋणमूल्याङ्कनयुक्ताः कम्पनयः एव न्यूनवित्तपोषणव्ययेन परिवर्तनीयबाण्ड् निर्गन्तुं शक्नुवन्ति ।

केचन संस्थाः परिवर्तनीयबन्धननिर्गमने पुनः उत्थानं अन्येषु व्यवहारेषु पुनः उत्थानस्य पूर्वाभ्यासरूपेण अपि मन्यन्ते । सामान्यतया ब्लॉकव्यापारः, निजीइक्विटीव्यवहारः, परिवर्तनीयबाण्ड्निर्गमनं च आईपीओ-पुनर्प्राप्तेः नेतृत्वं करिष्यति इति मोर्गनस्टैन्ले-संस्थायाः एशिया-प्रशान्त-वैश्विक-पूञ्जी-बाजारस्य सह-प्रमुखः सौरभ-दीनाकरः मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् सा अपि अवदत् यत् विगतमासत्रयेषु चीनीयसम्पत्तौ निवेशकानां विश्वासः पुनः प्राप्तः। निवेशकाः चीनदेशस्य विषये वक्तुं चीनदेशस्य विषये अवगन्तुं च इच्छन्ति।

वैश्विक परिवर्तनीयबन्धकाः पुनः प्राप्ताः

२०२४ तमे वर्षे परिवर्तनीयनिर्गमनस्य पुनरुत्थानं विश्वे दृश्यते ।

लण्डन् स्टॉक एक्सचेंज ग्रुप् इत्यनेन एकस्मिन् शोधप्रतिवेदने लिखितम् यत् विदेशेषु विपण्येषु व्याजदराणि अधिककालं यावत् उच्चस्तरस्य स्थातुं शक्नुवन्ति। अस्याः पृष्ठभूमितः निवेशकानां कृते परिवर्तनीयबन्धकाः लोकप्रियः विकल्पः अभवत् । परिवर्तनीयबाण्ड् अपि कम्पनीनां कृते आकर्षकं ऋणवित्तपोषणसाधनं जातम् अस्ति ।

दीर्घकालं यावत् दृष्ट्वा परिवर्तनीयबन्धननिर्गमनं २०१६ तमस्य वर्षस्य अनन्तरं वैश्विकरूपेण विस्तारचैनेल् प्रविष्टवान् । परन्तु २०२२ तमे वर्षे एषा प्रवृत्तिः विपरीता भवति । २०२२ तमे वर्षे वैश्विक-शेयर-बजारेषु महती हानिः अभवत्, सम्भाव्य-इक्विटी-वृद्धि-लाभान् इच्छन्तः परिवर्तनीय-बाण्ड्-निवेशकाः न्यूनाः अभवन् । एतेन प्रभावितः परिवर्तनीयबन्धकानां प्राथमिकविपण्यं प्रायः शुष्कं जातम् । पूर्ववर्षस्य तुलने २०२२ तमे वर्षे परिवर्तनीयबाण्ड्-निर्गमन-परिमाणे ७०% अधिकं न्यूनता अभवत् ।

वैश्विक परिवर्तनीय बन्धक निर्गमन


स्रोतः - लण्डन् स्टॉक एक्सचेंज समूहस्य शोधप्रतिवेदनम्

२०२३ तमे वर्षे परिवर्तनीयबन्धननिर्गमनं वर्धितम् अस्ति । २०२४ तमे वर्षे परिवर्तनीयबन्धकानां निर्गमनं निरन्तरं वर्धते । २०२३ तमे वर्षे वैश्विकपरिवर्तनीयबन्धननिर्गमनस्य कुलम् प्रायः ९० अरब डॉलरः अस्ति । २०२४ तमे वर्षे प्रथमत्रिमासे वैश्विकपरिवर्तनीयबाण्ड्-निर्गमनस्य कुलम् २६ अब्ज-डॉलर्-रूप्यकाणि अभवत् । लण्डन्-स्टॉक-एक्सचेंज-समूहस्य अनुमानं यत् अस्मिन् वर्षे कुलवैश्विक-परिवर्तनीय-बाण्ड्-निर्गमनं १००-अर्ब-डॉलर्-तः ११०-बिलियन-डॉलर्-पर्यन्तं भविष्यति ।

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)