समाचारं

टेस्ला इत्यस्य Q2 परिणामसमागमः, मस्कस्य सम्पूर्णतमं भाषणम् अत्र अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चित्र स्रोतः : दृश्य चीन

ब्लू व्हेल न्यूज, 24 जुलाई (रिपोर्टर ली ज़ुओलिंग)वैश्विकपरिच्छेदस्य अन्येषां च अशान्तिं अनुभवित्वा टेस्ला इत्यनेन Q2 इति रिपोर्ट् कार्ड् समर्पितं यत् आदर्शं नासीत् ।

जुलै-मासस्य २४ दिनाङ्के प्रातःकाले बीजिंग-समये टेस्ला-संस्थायाः द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदने ज्ञायते यत् टेस्ला-संस्थायाः कुल-द्वितीय-त्रैमासिक-राजस्वं २५.५ अरब-अमेरिकीय-डॉलर् आसीत्, यत् टेस्ला-सामान्य-शेयरधारकाणां (GAAP) कृते वर्षे वर्षे २% वृद्धिः अभवत्, यत् १.४७८ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् ४५% न्यूनम् अस्ति गतवर्षस्य समानकालः %.

तदनन्तरं अर्जन-कॉल-मध्ये टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अपि बहु सूचनां प्रकाशितवान् । तस्य अनुसारं टेस्ला अस्य वर्षस्य अन्ते यावत् अन्येषु विपण्येषु, यथा यूरोप-चीन-देशेषु, FSD (पूर्णतया स्वायत्त-वाहनचालन) अनुज्ञापत्रं प्राप्तुं शक्नोति । परन्तु मूलतः अस्मिन् वर्षे अगस्तमासे निर्धारितस्य रोबोटैक्सी इत्यस्य प्रक्षेपणं अक्टोबर् १० दिनाङ्कं यावत् स्थगितम् इति अपि पुष्टिः कृता ।

स्थानीयसमये जुलैमासस्य २३ दिनाङ्के अमेरिकी-समूहस्य समापनपर्यन्तं टेस्ला-संस्थायाः शेयरमूल्यं २.०४% न्यूनीकृत्य २४६.३८ अमेरिकी-डॉलर्-रूप्यकाणि यावत् अभवत् । अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं टेस्ला-संस्थायाः शेयर-मूल्ये ८% यावत् न्यूनता अभवत् ।

वाहनव्यापारस्य क्षयः भवति, ऊर्जा वृद्धिप्रकाशः भवति

राजस्वस्य दृष्ट्या अद्यापि वाहनव्यापारः टेस्ला-संस्थायाः बृहत्तमः राजस्वस्रोतः अस्ति ।

टेस्ला इत्यस्य वर्तमानराजस्वं मुख्यतया वाहनव्यापारः, ऊर्जाव्यापारः, सेवाः अन्ये च व्यापाराः इति त्रयाणां व्यवसायानां कृते आगच्छति इति कथ्यते । त्रयाणां व्यवसायानां मध्ये केवलं वाहनव्यापारे एव त्रैमासिके वर्षे वर्षे न्यूनता अभवत् ।


चित्रस्य स्रोतः : टेस्ला वित्तीयप्रतिवेदनस्य स्क्रीनशॉट्

विशेषतः द्वितीयत्रिमासे वाहनव्यापारात् टेस्ला-संस्थायाः राजस्वं १९.८७८ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ७% न्यूनता अभवत्, परन्तु पूर्वत्रिमासे १७.३७८ अरब अमेरिकीडॉलर्-रूप्यकाणां तुलने वृद्धिः अभवत् अस्य खण्डस्य राजस्वं मुख्यतया विक्रयव्यापारस्य न्यूनतायाः कारणेन प्रभावितम् आसीत् ।

वित्तीयप्रतिवेदने दर्शयति यत् टेस्ला-संस्थायाः कारविक्रयात् अस्मिन् त्रैमासिके १८.५३० अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं जातम्, यदा तु गतवर्षस्य समानकालस्य २०.४१९ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं ८९० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां तुलने आसीत् वर्ष;कारभाडाव्यापारात् राजस्वं ४५८ मिलियन अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य ५६७ मिलियन अमेरिकीडॉलर् आसीत् ।

विपण्यप्रदर्शनस्य दृष्ट्या द्वितीयत्रिमासे टेस्ला-संस्थायाः कुलवाहनवितरणस्य मात्रा ४४३,९५६ वाहनानि आसीत्, यत् वर्षे वर्षे ५% न्यूनता अभवत्, परन्तु पूर्वत्रिमासे ३८६,८१० वाहनानां तुलने वृद्धिः अभवत् तेषु मॉडल् एस तथा मॉडल् एक्स मॉडल् इत्येतयोः वितरणमात्रा २१,५५१ यूनिट्, मॉडल् ३ तथा मॉडल् वाई मॉडल् इत्येतयोः वितरणमात्रा ४२२,४०५ यूनिट् आसीत्, यत् वर्षे वर्षे ५% न्यूनता अभवत्

सस्तायाः विद्युत्कारयोजनायाः विषये यस्य विषये उद्योगः चिन्तितः अस्ति, तस्य विषये टेस्ला इत्यनेन स्वस्य वित्तीयप्रतिवेदने प्रकाशितं यत् अधिककिफायतीमाडलसहितं नूतनकारयोजना अद्यापि २०२५ तमस्य वर्षस्य प्रथमार्धे एव उत्पादनं आरभेत "एतानि वाहनानि अस्माकं अग्रिम-पीढीयाः मञ्चस्य, अस्माकं केषाञ्चन विद्यमान-मञ्चानां च विशेषतानां लाभं लप्स्यन्ते, विद्यमान-वाहन-उत्पादन-रेखासु च उत्पादयितुं समर्थाः भविष्यन्ति।"

व्ययनिवृत्तिविचारानाम् आधारेण टेस्ला अस्मिन् त्रैमासिके "परिच्छेदस्य छूरी" प्रयुक्तवान् । अस्मिन् वर्षे एप्रिलमासस्य मध्यभागे मस्कः कर्मचारिभ्यः आन्तरिक-ईमेलद्वारा अवदत् यत् कम्पनी व्ययस्य कटौतीं कर्तुं उत्पादकतावर्धनार्थं च स्वस्य वैश्विककार्यबलस्य १०% अधिकं परिच्छेदं करिष्यति इति। तस्मिन् समये वैश्विककर्मचारिणां संख्यायाः अनुमानस्य आधारेण १४,००० तः अधिकाः कर्मचारिणः परिच्छेदाः प्रभाविताः भवितुम् अर्हन्ति ।

ज्ञातव्यं यत् ऊर्जाभण्डारणव्यापारः टेस्ला-संस्थायाः Q2 वित्तीयप्रतिवेदनस्य मुख्यविषयः अभवत् । वित्तीयप्रतिवेदने दर्शयति यत् द्वितीयत्रिमासे अस्मात् व्यापारखण्डात् टेस्ला-संस्थायाः राजस्वं ३.०१४ अब्ज अमेरिकी-डॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य १.५०९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां तुलने वर्षे वर्षे १००% वृद्धिः अभवत्

सम्प्रति ऊर्जाभण्डारणव्यापारः मोर्गन-स्टैन्ले-संस्थायाः विश्लेषकैः टेस्ला-संस्थायाः धारितः "की ट्रम्पकार्ड्" इति गण्यते । विश्लेषकाणां पूर्वपूर्वसूचनानुसारं २०२४ वित्तवर्षे टेस्ला ऊर्जायाः राजस्वं ७ अरब अमेरिकीडॉलर् अधिकं भविष्यति, २०२५ तमवर्षपर्यन्तं लाभान्तरं टेस्ला इत्यस्य वाहनव्यापारात् अधिकं भविष्यति

सेवानां अन्येषां च व्यापारक्षेत्राणां विषये, टेस्ला-संस्थायाः त्रैमासिकस्य राजस्वं २.६०८ अमेरिकी-डॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य २.१५० अमेरिकी-डॉलर्-रूप्यकाणां तुलने वर्षे वर्षे २१% वृद्धिः अभवत्

रोबोटाक्सी इत्यस्य विमोचनं स्थगितम् अस्ति, अद्यापि व्ययस्य न्यूनीकरणं अग्रिमः केन्द्रबिन्दुः अस्ति

यथा यथा वाहनव्यापारः न्यूनः भवति तथा तथा निवेशकाः टेस्ला इत्यस्य अन्येषु क्षेत्रेषु केन्द्रीभवन्ति, येषु ऊर्जाभण्डारणस्य अतिरिक्तं स्वायत्तवाहनचालनं, एआइ, मानवरूपी रोबोट् इत्यादयः सन्ति

अर्जन-आह्वानस्य समये मस्कः पुष्टिं कृतवान् यत् मूलतः अगस्त-मासस्य कृते निर्धारितं रोबोटैक्सी-प्रक्षेपण-सम्मेलनं स्थगितम् अस्ति, तत् च अक्टोबर्-मासस्य १० दिनाङ्के विमोचितं भविष्यति ।अस्य वर्षस्य अन्ते अथवा अन्तिमे वर्षे आगामिवर्षे अस्य उपयोगे स्थापितं भवितुम् अर्हति मस्कः पूर्वं व्याख्यातवान् यत् रोबोट्-एक्स्-इत्यस्य अग्रे डिजाइन-परिवर्तनस्य आवश्यकतायाः कारणेन विलम्बः अभवत्, अतिरिक्त-समयस्य आवश्यकता "अन्य-कानिचन वस्तूनि दर्शयितुं शक्नुमः" इति च अवदत्

पूर्वं प्रकाशितस्य प्रतिवेदने वेडबुशस्य विश्लेषकः दान इव्स् इत्यस्य मतं यत् आगामिवर्षे टेस्ला इत्यस्य मूल्याङ्कनस्य १ खरब डॉलरात् अधिकं प्राप्तुं अन्ते च अधिकं प्राप्तुं कुञ्जी आगामिषु वर्षेषु एआई/एफएसडी कथनं कथं अधिकं प्रभावी भवति इति विषये निर्भरं भवति।

चीनदेशे FSD इत्यस्य प्रवेशेन नूतना प्रगतिः भविष्यति इति कथ्यते । मस्कः आह्वानस्य समये प्रकटितवान् यत् टेस्ला पर्यवेक्षितं एफएसडी कार्यान्वितुं यूरोप-चीन-देशयोः नियामक-अनुमोदनार्थं आवेदनं करिष्यति, अस्य वर्षस्य अन्ते पूर्वं अनुमोदनं प्राप्स्यति इति अपेक्षा अस्ति।

वस्तुतः अस्मिन् वर्षे आरम्भे मस्कः सामाजिकमञ्चेषु सार्वजनिकरूपेण अवदत् यत् टेस्ला चीनदेशे एफएसडी-कार्यन्वयनस्य सक्रियरूपेण प्रचारं करिष्यति इति । अस्मिन् वर्षे एप्रिलमासस्य अन्ते मस्कस्य चीनदेशस्य भ्रमणेन बहिः जगतः कल्पना अपि उत्पन्ना । अस्मिन् वर्षे जूनमासे केचन माध्यमाः कथितवन्तः यत् शङ्घाई स्वायत्तवाहनचालनप्रदर्शनक्षेत्रे टेस्ला इत्यस्मै मार्गपरीक्षणस्य अनुज्ञापत्रं निर्गतम्, एफएसडी च तस्य परीक्षणं कुर्वन् अस्ति इति। परन्तु एतस्मिन् वार्तायां आधिकारिकरूपेण कोऽपि टिप्पणीः न अभवत् ।

एआइ-क्षेत्रे मस्कस्य मतं यत् आगामिवर्षस्य अन्ते यत् एआइ५ चिप् उत्पादनं भविष्यति तत् वितरितं कम्प्यूटिंग्-शक्तिं स्पष्टं विकल्पं करिष्यति । भौतिकरूपेण भविष्यस्य वाहनानि एआइ५ अपि च ततः परं चिप्स् इत्यनेन सुसज्जितानि भविष्यन्ति, तथा च एते चिप्स् यदा वाहनानि रोबोट् च निष्क्रियतां गच्छन्ति तदा अनुमानगणनायाः आश्चर्यजनकं परिमाणं दातुं शक्नुवन्ति

तदतिरिक्तं यदा एकः विश्लेषकः पृष्टवान् यत् कृत्रिमबुद्धिः वाहनस्य राजस्वं कथं प्रभावितं करिष्यति तदा मस्कः अवदत् यत् द्वितीयपीढीयाः मानवरूपी रोबोट् ऑप्टिमस् कम्पनीयाः अन्येषां सर्वेषां व्यावसायिक-एककानां संयोजनात् कम्पनीयाः राजस्वस्य अधिकं योगदानं दातुं शक्नोति। तस्य दृष्ट्या मानवरूपस्य रोबोट् इत्यस्य वैश्विकग्राहकमागधा २२ मिलियन यूनिट् यावत् भविष्यति, तथा च ऑप्टिमसः अग्रणीः भविष्यति "अस्माकं कृते सर्वे तत्त्वानि सन्ति। अहं मन्ये यदा मानवरूपस्य रोबोट् इत्यस्य विषये सर्वाणि तत्त्वानि सन्ति। " " .

ऑप्टिमस् इत्यनेन कारखाने बैटरी-क्रमणस्य कार्यं पूर्वमेव कृतम् इति कथ्यते । अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य अन्ते यावत् सहस्राणि ऑप्टिमस्-कम्पनयः टेस्ला-कारखानेषु कार्याणि करिष्यन्ति, बाह्यग्राहिभ्यः वितरणं च २०२६ तमे वर्षे आरभ्यते

अग्रे पश्यन् टेस्ला इत्यस्य ध्यानं व्ययस्य न्यूनीकरणे एव वर्तते, यत्र द्विचक्रिकाणां विक्रयणस्य व्ययस्य न्यूनीकरणं, तस्य विद्यमानस्य हार्डवेयरव्यापारस्य विकासः, कृत्रिमबुद्धि-उत्पादानाम् सेवानां च विकासे त्वरितता च अस्ति

"यद्यपि स्वचालित-टैक्सी-वाहनानां परिनियोजनसमयः प्रौद्योगिकी-उन्नति-नियामक-अनुमोदनस्य उपरि निर्भरं भवति, तथापि तस्य विशालं सम्भाव्यं मूल्यं दृष्ट्वा वयं तत् यथार्थं कर्तुं परिश्रमं कुर्मः, "तस्मिन् एव काले वयं तत् यथार्थं कर्तुं परिश्रमं कुर्मः" इति it a reality." दीर्घकालीनदिशा विक्रयवृद्धौ केन्द्रीकृत्य उत्पादविभागस्य प्रबन्धनं, ऊर्जाउत्पादानाम् स्थापनां परिनियोजनं च त्वरितुं तथा भविष्यवृद्धौ निवेशं कर्तुं पर्याप्तं नकदप्रवाहं जनयितुं च अस्ति।