समाचारं

मस्कः टेस्ला रोबोटाक्सी इत्यस्य विषये अत्यन्तं महत्त्वपूर्णं प्रश्नं परिहरति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला स्वयमेव चालयितुं शक्नुवन्ति टैक्सीषु सुगतिचक्राणि, पेडलाः च भविष्यन्ति वा? कस्तूरी न वदिष्यति स्म।

रात्रौ एव मस्कः कम्पनीयाः दीर्घकालं प्रतिज्ञातस्य स्वचालनकारस्य स्थितिविषये अर्जन-कॉल-मध्ये अनेकान् प्रश्नान् पार्श्वतः कृतवान्, यथा अस्मिन् पेडल-सञ्चार-चक्रम् इत्यादीनि पारम्परिक-नियन्त्रणानि भविष्यन्ति वा इति

एषः विषयः टेस्ला-संस्थायाः बहुप्रतीक्षितस्य रोबोटैक्सी-कार्यक्रमस्य केन्द्रे अस्ति, यत् अधिकं प्रोटोटाइप्-कार्यं कर्तुं विलम्बितम् अस्ति ।सिद्धान्ततः सुगतिचक्रं, पेडलं च विना वाहनस्य सार्वजनिकमार्गेषु अनुमोदनार्थं मासाः वर्षाणि वा अपि यावत् समयः भवितुं शक्नोति ।तदपेक्षया अधिकपरम्परागतनियन्त्रणयुक्तानि वाहनानि शीघ्रमेव उपलभ्यन्ते ।

कट्टरपंथी डिजाइनस्य संघीय अनुमोदनस्य आवश्यकता भवति

टेस्ला इत्यनेन भागधारकेभ्यः लिखिते पत्रे स्वीकृतं यत् स्वस्य अधिकमूलरूपेण डिजाइनं कृतं रोबोट्-अक्षं परिनियोजितुं संघीय-अनुमोदनस्य आवश्यकता अस्ति एव ।

यद्यपि RoboTaxi इत्यस्य परिनियोजनस्य समयः प्रौद्योगिकी-उन्नतिषु नियामक-अनुमोदनेषु च निर्भरः अस्ति तथापि अस्य विशाल-संभाव्य-मूल्यं दृष्ट्वा वयं सक्रियरूपेण अस्य अवसरस्य लाभं गृह्णामः |.

परन्तु यदा पृष्टं यत् टेस्ला किं विशिष्टानि अनुमोदनानि याचयिष्यति तदा मस्कः विवरणं दातुं अनागतवान् ।

विशेषतः सः यदा पृष्टः यत् पारम्परिकनियन्त्रणं विना वाहनानां परिनियोजनार्थं टेस्ला संघीयमोटरवाहनसुरक्षामानकानां (FMVSS) छूटं याचयिष्यति वा इति तदा सः पार्श्वे गतः।सः प्रतिक्रियाम् अददात् यत् टेस्ला इत्यस्य "सार्वभौमिकसमाधानस्य" तुलनां वेमो इत्यस्य अधिक "स्थानीयकृत" समाधानेन सह कृतवान्, यत् सः "सुन्दरं नाजुकं" इति आह्वयत् ।

अस्माकं समाधानं सार्वत्रिकं समाधानं यस्य उपयोगः कुत्रापि कर्तुं शक्यते इति सः अपि अवदत् । "अन्यस्मिन् पृथिव्यां अपि कार्यं कर्तुं शक्नोति स्म।"

पूर्वं टेस्ला इत्यनेन "अकस्मात्" नूतनस्य मॉडलस्य डिजाइनचित्रं एकस्मिन् भिडियोमध्ये प्रकाशितम् आसीत् । अनेके तीक्ष्णनेत्राः नेटिजनाः आविष्कृतवन्तः यत् एतत् द्विआसनयुक्तं कारं यत्र सुगतिचक्रं, पेडलं च नास्ति, तथा च केन्द्रकन्सोल्-पर्दे डिजाइनं वर्तमानकाले विक्रयणार्थं स्थापितानां टेस्ला-माडलानाम् सदृशम् अस्ति नेटिजन्स् शङ्कयन्ति यत् तस्मिन् भिडियायां दर्शितं कारं रोबोटैक्सी इति।



सम्प्रति एफएमवीएसएस इत्यस्य कृते काराः स्टीयरिंग् व्हील, पेडल, साइड-व्यू मिरर् इत्यादिभिः मूलभूतैः मैनुअल् नियन्त्रणैः सुसज्जिताः भवितुम् आवश्यकाः सन्ति । एते मानकाः संयुक्तराज्ये वाहनस्य विक्रयणपूर्वं वाहनस्य डिजाइनं कथं करणीयम् इति निर्दिशन्ति । यदि प्रस्तावितं नूतनं वाहनं सर्वेषां विद्यमानानाम् एफएमवीएसएस-अनुरूपं न करोति तर्हि निर्मातारः छूटार्थं आवेदनं कर्तुं शक्नुवन्ति । परन्तु प्रतिवर्षं प्रतिकम्पनीं केवलं २५०० छूटं सर्वकारेण अनुमन्यते ।

सिद्धान्ततः छूटस्य टोपी टेस्ला सहितं कस्यापि स्वचालककम्पनीं उद्देश्यनिर्मितस्वायत्तवाहनानां स्केलरूपेण परिनियोजनं कर्तुं न शक्नोति स्वचालककारस्य समर्थकाः मार्गे अधिकानि स्वचालककाराः अनुमन्यन्ते इति टोपीं उत्थापयितुं विधानं पारयितुं प्रयतन्ते, परन्तु प्रौद्योगिक्याः उत्तरदायित्वस्य, तत्परतायाः च चिन्तया विधेयकं स्थगितम् अस्ति।

अन्यकम्पनयः कथं एतत् अतिक्रान्तवन्तः ?

एतावता केवलं एकस्याः एव कम्पनीयाः एफएमवीएसएस-मुक्तिः प्राप्ता अस्ति : नुरो इति । कम्पनी ताः छूटाः उपयुज्य टेक्सास्-कैलिफोर्निया-देशयोः चालकरहित-वितरण-रोबोट्-इत्यस्य अल्पसंख्याकानां परिनियोजनाय । जनरल् मोटर्स् इत्यस्य स्वामित्वे क्रूज् इत्यनेन स्वस्य ओरिजिन् इत्यनेन स्वचालितस्य टैक्सी इत्यस्य कृते छूटं याचितम् आसीत् यत्र सुगतिचक्रं, पेडलं च नास्ति, परन्तु तत् कदापि न अनुमोदितं, अधुना परियोजना अनिश्चितकालं यावत् स्थगितवती अस्ति अमेजनस्य जूक्स इत्यस्य कथनमस्ति यत् तस्य स्वयमेव चालयितुं शक्नुवन्ति टैक्सी "स्वयं प्रमाणीकृताः" सन्ति, येन अमेरिकी राष्ट्रियराजमार्गयातायातसुरक्षाप्रशासनं (NHTSA) तस्य अर्थः किम् इति अन्वेषणं प्रारब्धम्।

अन्ये कम्पनयः छूटप्रक्रियायाः पूर्णतया बाईपासं कर्तुं चयनं कुर्वन्ति । वेमो इत्यस्य स्वयमेव चालयितुं शक्नुवन्ति काराः पारम्परिकनियन्त्रणैः सुसज्जिताः सन्ति, यद्यपि ते सार्वजनिकमार्गेषु सुरक्षाचालकं विना कार्यं कुर्वन्ति । कम्पनी अन्ततः सुगतिचक्ररहितं कारं प्रक्षेपयिष्यति इति उक्तवती परन्तु कदा वा एफएमवीएसएस-मुक्तिं याचयिष्यति वा इति न उक्तवती।

एतत् सर्वं सूचयति यत् यदि पारम्परिकनियन्त्रणानि खातयितुं निश्चयं करोति तर्हि टेस्ला अपि एतादृशानां नियामकबाधानां सामना करिष्यति। केचन डिजाइनचित्रेषु वाहनस्य सुगतिचक्रक्षेत्रं विना दृश्यते, यत् संकेतः भवितुम् अर्हति ।

केचन समीक्षकाः टेस्ला-संस्थायाः रोबोटाक्सी-प्रगतिं खण्डितवन्तः, ते दर्शयन्ति यत् वेमो प्रतिसप्ताहं यात्रिकाणां कृते प्रायः ५०,००० सवारीः प्रदाति, यदा तु मस्कः अद्यापि तादृशानां वाहनानां विषये अस्पष्टानि प्रतिज्ञानि करोति, येषां कदापि अस्तित्वं न स्यात्

मस्कः स्पष्टतया टेस्ला इत्यस्य उपरि दावान् करोति, यत् सः बहुवारं कृत्रिमबुद्धिकम्पनी इति बोधितवान्, न तु केवलं पारम्परिककारकम्पनी इति। परन्तु एतस्य दृष्टेः साक्षात्कारे कम्पनीयाः व्यावहारिकविघ्नाः प्रकटयितुं सः अनिच्छुकः आसीत् ।

अक्टोबर् मासे रोबोटैक्सी प्रक्षेपणसम्मेलनं यावत्, तदनन्तरं वा यावत् उत्तरं न ज्ञास्यति स्यात्।