समाचारं

कलाकारस्य "लिटिल् एस" इत्यस्य पुत्री एतत् सूचीबद्धं कम्पनीं जनमतस्य भंवरस्य मध्ये निमज्जितवती

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jiemian समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक |

अद्यैव केचन नेटिजनाः सामाजिकमाध्यमेषु सामग्रीं प्रकाशितवन्तः, येषु सूचितं यत् तियान्जी-नगरे सिन्हे-कम्पनी-लिमिटेड्-इत्यस्य स्वामित्वस्य AIVEI-इत्यस्य बहिः विज्ञापनं तथा च चोङ्गकिङ्ग्-नगरस्य लोङ्गहु-बेइचेन्-इत्यस्य च ताइवान-देशस्य कलाकारस्य जू-पुत्री जू-शाओएन्-इत्यनेन अभिनयः कृतः क्षिदि । जू शाओएन् पूर्वं स्वस्य व्यक्तिगत इन्स्टाग्राम खाते आङ्ग्लभाषां स्वस्य मूलभाषा इति उल्लेख्य विवादे सम्मिलितवती आसीत् ।

अधुना नेटिजन्स् इत्यस्य असन्तुष्टिः एआईवीईआई इत्यस्य विज्ञापनं यावत् विस्तारिता अस्ति, यत्र शॉपिङ्ग् मॉल्स् इत्यनेन प्रासंगिकविज्ञापनं दूरीकर्तुं आवश्यकम् अस्ति ।

सम्प्रति Longhu Beicheng Tianjie इत्यत्र AIVEI इत्यस्य बहिः विज्ञापनं प्रतिस्थापितम् अस्ति । Xinhe Co., Ltd. इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः ifeng.com इत्यस्मै प्रतिक्रियां दत्तवान् यत् AIVEI तथा Xu Shaoen इत्येतयोः सहकार्यस्य अवधिः 21 जुलाई दिनाङ्के समाप्तः - सा आधिकारिकं उपाधियुक्ता प्रवक्त्री नास्ति, अपितु भागीदारः अस्ति। परन्तु Xinhe Co., Ltd. इत्यनेन अपि उक्तं यत् भविष्ये यदि किमपि प्रचारयोजना अस्ति तर्हि विज्ञापनं पुनः प्रारब्धं भवितुम् अर्हति।


Xinhe Co., Ltd. इत्यस्य Xu Xidi इत्यस्य परिवारेण सह बहुधा सहकार्यं भवति । जू क्षिडी पूर्वं स्वस्य त्रीभिः कन्याभिः सह जोर्या-विज्ञापनेषु दृश्यते स्म, तस्याः ज्येष्ठा पुत्री जू क्षिवेन् इत्यस्याः एकान्ते उपस्थितिः अपि अभवत् तियान्यान्चा एप् तथा प्रोस्पेक्टस् इत्यस्य अनुसारं सिन्हे शेयर्स् इत्यस्य षष्ठस्य बृहत्तमस्य भागधारकस्य पर्पल फॉरेस्ट् लिमिटेड् इत्यस्य एकः भागधारकः जू क्षिडी तस्याः पतिः जू यजुन् च अस्ति

बेइचेङ्ग-नगरस्य लोङ्गहु-तिआन्जी-इत्यत्र विज्ञापनं प्रतिस्थाप्यते इति कारणेन तावत्पर्यन्तं सर्वे विवादाः समाप्ताः अभवन् । परन्तु अन्यदृष्ट्या ए.आई.वी.ई.आइ. अनेकानाम् उपभोक्तृणां कृते "जोरिया भगिनी ब्राण्ड्" इत्येतत् अद्यापि AIVEI इत्यस्य सर्वाधिकं परिचितं लेबलम् अस्ति ।

जोरिया सिन्हे कम्पनी लिमिटेड् इत्यस्य महत्त्वपूर्णः ब्राण्ड् अस्ति तथा च सम्पूर्णस्य समूहस्य स्रोतः अस्ति । यथा यथा व्यावसायिकपरिमाणस्य विस्तारः अभवत् तथा तथा Xinhe Co., Ltd. इत्यनेन बहु-ब्राण्ड्-सञ्चालनं कर्तुं आरब्धम् तथा च पञ्च उप-ब्राण्ड्-संस्थाः आरब्धाः : Jorya Weekend, ΛNMΛNI, GIVH SHYH, CAROLINE तथा AIVEI इति

वित्तीयप्रतिवेदनस्य परिचये सिन्हे समूहस्य अन्तः सर्वोच्चस्थाने स्थितः ब्राण्डः जोर्या अस्ति मुख्योत्पादमूल्यानि २००० युआन् तः ६०,००० युआन् यावत् सन्ति, प्रथम-द्वितीय-स्तरीयनगराणि तथा च व्यय-शक्तियुक्तानि केचन तृतीय-स्तरीयाः नगराणि लक्ष्यं कृत्वा CAROLINE तथा AIVEI इत्येतयोः मध्ये सर्वाधिकं न्यूनं स्थानं वर्तते, तेषां उच्चतमं मूल्यं ३,००० युआन् तः ४,००० युआन् यावत् भवति, परन्तु पूर्वस्य न्यूनतमं मूल्यं २००० युआन्, उत्तरस्य ६८० युआन् यावत् अस्ति

लक्ष्यग्राहकानाम् आयुवर्गेषु अपि भेदाः सन्ति । CAROLINE 25 तः 35 वयसः मध्ये महिलानां कृते लक्षितः अस्ति, AIVEI इत्यनेन 22 तः 28 पर्यन्तं आयुः परिधिः चयनितः, येन ते क्रमशः नगरीयआधुनिकस्य, प्रियस्य रोमान्टिकस्य च भिन्नाः शैल्याः स्वीक्रियन्ते परन्तु २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनात् न्याय्यं कृत्वा, Xinhe Shares इत्यनेन AIVEI इत्यत्र अधिकानि संसाधनानि निवेशयितुं चयनं कृतम्-अस्मिन् समूहे यत् मुख्यतया प्रत्यक्षसञ्चालनं संचालयति, प्रायः सर्वे नवीनाः फ्रेञ्चाइज-भण्डाराः AIVEI इत्यस्मात् सन्ति


Xinhe Co., Ltd. इत्यनेन स्वस्य वित्तीयप्रतिवेदने स्वस्य प्रत्येकस्य ब्राण्ड् इत्यस्य व्यक्तिगतं प्रदर्शनं न प्रकटितम्, परन्तु अधुना सा एतादृशं समयं प्राप्तवान् यदा नूतनवृद्धिबिन्दून् अन्वेष्टुम् आवश्यकम् अस्ति।

२०१५ तः २०२३ पर्यन्तं सिन्हे शेयर्स् इत्यस्य परिचालन-आयः १.८१३ अरब युआन् तः १.७५९ बिलियन युआन् यावत् परिवर्तितः । २०२४ तमे वर्षे प्रथमत्रिमासे तस्य राजस्वं १९.०६% न्यूनीकृत्य ३६५ मिलियन युआन् यावत् अभवत्, तस्य मूलकम्पनीयाः कारणीयः शुद्धलाभः ८८.४९% न्यूनः भूत्वा ५.६३६९ मिलियन युआन् यावत् अभवत् नवीनतमे २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य पूर्वावलोकने सिन्हे-शेयरेषु उक्तं यत् मूलकम्पन्योः कारणीभूतः शुद्धलाभः ९६.१४% तः ९५.०४% यावत् न्यूनीभवति

कारणं दत्तं यत् परिवर्तनरणनीत्याः अन्तर्गतं दुर्बलप्रदर्शनयुक्तानां बहूनां भण्डाराणां बन्दीकरणं जातम्, यस्य परिणामेण अल्पकालीनरूपेण कार्यक्षमतायाः तीव्रक्षयः अभवत्

तुलनायै स्थानीयमहिलावस्त्रसमूहानां गोलिसी, जिन्होङ्गसमूहः, विनरफैशन च, ये अपि मध्यतः उच्चस्तरीयमार्गं गृह्णन्ति, तेषां राजस्वं २०१५ तमे वर्षे ८३५ मिलियन युआन्, ८२४ मिलियन युआन्, १.२८५ अरब युआन् च आसीत्, परन्तु २०२३ तमे वर्षे ते २.९१५ अरब युआन् , ४.५४५ अरब युआन् च भविष्यन्ति । सिन्हे शेयर्स् तथा तस्य समवयस्कानाम् अन्तरं अधिकाधिकं विस्तृतं भवति।

एकं कारणं यत् सिन्हे इत्यस्य समवयस्काः विगतकेषु वर्षेषु तुल्यकालिकरूपेण सफलानि अधिग्रहणानि सम्पन्नवन्तः अथवा स्वस्य उपब्राण्ड्-मध्ये सफलतां प्राप्तवन्तः, कम्पनीयाः कृते नूतनानि कार्यप्रदर्शनवृद्धिबिन्दवः अन्विष्यन्ते यथा, एलिस् इत्यस्य सेल्फ्-पोर्ट्रेट् इति चलच्चित्रं मार्केट्-मध्ये परी-स्कर्ट्-प्रतिनिधित्वं जातम्, यदा तु जिन्होङ्ग्-समूहेन TEENIE WEENIE इत्यस्य कारणेन बहूनां युवानां उपभोक्तारः प्राप्ताः


यद्यपि सिन्हे बहु-ब्राण्ड्-रणनीतिम् अपि स्वीकुर्वति तथापि तस्य उपब्राण्ड्-लोकप्रियता विपण्यां अधिका न अभवत् । परन्तु अनेकानाम् उपब्राण्ड्-मध्ये Xinhe इत्यनेन AIVEI इत्यस्मिन् अधिकानि संसाधनानि निवेशयितुं निर्णयः कृतः इति स्पष्टं यत् Xinhe इत्ययं स्वशैलीं मूल्यं च साझां करोति यत् Jorya इत्यस्मात् सर्वथा भिन्नम् अस्ति ।

यथा यथा सामाजिक-खुदरा-वातावरणं परिवर्तते तथा तथा मध्यम-तः उच्च-स्तरीय-अविलासिता-ब्राण्ड्-पर्यन्तं महिला-वस्त्रेषु उपभोक्तृणां उत्साहः न्यूनः भवति । महत्कारणं महत्त्वं न धारयति इति मुख्यकारणम् । एआईवीईआई समानशैल्याः कारणात् जोर्यायाः विपण्यं न विभजति तुल्यकालिकरूपेण न्यूनमूल्यं, प्रियशैली च जनयुवानां विपण्यां समूहस्य दोषान् अपि पूरयितुं शक्नोति।

युवावस्थायाः प्रतिबिम्बः कदाचित् विपण्यं विभिन्नक्षेत्रेषु ब्राण्डस्य प्रयत्नानाम् अधिकं सहिष्णुतां कर्तुं शक्नोति, यत् किञ्चित् जोर्यायाः, यस्य मूल्यबिन्दुः अधिकः लक्ष्यदर्शकाः च नास्ति, तस्य नास्ति यदि AIVEI सफलः भवितुम् अर्हति तर्हि Jorya इत्यस्य इमेजस्य अपि लाभः भविष्यति। अनेकानां परिधानसमूहानां उपब्राण्ड्-सञ्चालनार्थम् एतत् अपरं प्रयोजनम् अस्ति ।

Xinhe shares इत्यस्य अनुसारं AIVEI तथा Jorya Weekend इत्येतौ आकस्मिकछात्रपटलस्य अन्तर्गतौ स्तः । मुख्यब्राण्ड् Jorya उत्तमजीवनरूपेण वर्गीकृतः अस्ति, यदा तु ΛNMΛNI तथा CAROLINE कार्यस्थले आवागमनरूपेण वर्गीकृतौ स्तः । अस्य कृते Xinhe Co., Ltd. इत्यनेन विशेषतया त्रीणि तत्सम्बद्धानि व्यापारिकसमूहानि अपि स्थापितानि सन्ति ।

Xinhe Co., Ltd. एव एकमात्रं कम्पनी नास्ति यत् युवानां किफायतीनां च उपब्राण्ड्-विकासानां विषये चिन्तयति ।

विजेता फैशन इत्यनेन कनिष्ठं सस्तां च उपब्राण्ड् Elsewhere इति अपि प्रारब्धम्, यत् २०२३ तमे वर्षे समूहस्य चतुर्थं बृहत्तमं ब्राण्ड् भविष्यति, यस्य वार्षिकं राजस्वं ५३२ मिलियन युआन् भविष्यति Disu Fashion इत्येतत् अपि तथैव किमपि कुर्वन् अस्ति ।

एतेषां कम्पनीनां परिचालनस्य स्थितिः Xinhe Co., Ltd. मुख्यब्राण्ड् जोर्यायाः चालकशक्तिः न्यूनीभवति, लाभस्य दबावः च वर्धते, अतः ए.आई.वी.ई.इ.इ.-परिमाणस्य विस्तारः सुलभः नास्ति ।