समाचारं

नवीनव्यापारस्वरूपस्य नवीनप्रौद्योगिकीनां च स्वस्थविकासं सुनिश्चितं कुर्वन्तु (शृणुत)

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता वी झेझे

कोर रीडिंग

एआइ भाषणसंश्लेषणं, मुखपरिचयः, स्वरपरस्परक्रिया... मम देशस्य कृत्रिमबुद्धि-उद्योगः तीव्रगत्या विकसितः अस्ति, उद्योगस्य परिमाणं च निरन्तरं विस्तारं प्राप्नोति |. नूतनाः प्रौद्योगिकयः अद्भुतजीवनानुभवं आनयन्ति, तथापि नूतनाः समस्याः विवादाः च सृज्यन्ते । नूतनव्यापारस्वरूपस्य नूतनविकासे, कानूनीसीमानां स्पष्टीकरणं कथं करणीयम्, गारण्टी च कथं प्रदातुं शक्यते इति विषये केन्द्रीकृत्य संवाददातारः विशिष्टप्रकरणानाम् परितः साक्षात्कारं कृतवन्तः

किं तान्त्रिकदृष्ट्या वर्धिताः ध्वनयः रक्षिताः सन्ति ? मम गृहे वीडियोद्वारघण्टां स्थापयितुं मम प्रतिवेशिनः आक्षेपस्य किमपि आधारः अस्ति वा? अन्तिमेषु वर्षेषु जनन्यायालयाः स्वकार्यं पूर्णं क्रीडां दत्तवन्तः, कानूनानुसारं प्रासंगिकविवादानाम् सम्यक् समाधानं कृतवन्तः, न्यायिकनिर्णयानां माध्यमेन नूतनव्यापाररूपानाम्, नवीनप्रौद्योगिकीनां च विकासस्य मानकीकरणं गारण्टीं च दत्तवन्तः, तथा च जनान् नूतनानां प्रौद्योगिकीनां उत्तमरीत्या आलिंगनस्य अनुमतिं दत्तवन्तः .

अवैधक्रियाकलापानाम् परीक्षणं कृत्वा एआइ-स्वरस्य आभासी-प्रतिमानां च कानूनी-व्यक्तित्व-अधिकारस्य रक्षणं कुर्वन्तु ।

एआइ भाषणसंश्लेषणप्रौद्योगिक्याः व्यापकप्रयोगेन यावत् यावत् व्यक्तितः पर्याप्ताः स्वरनमूनानि निष्कासितानि भवन्ति तावत् यावत् स्वरः "क्लोन्" भवितुम् अर्हति यत् सम्बन्धित-उत्पादानाम् उत्पादनं कर्तुं शक्यते प्रौद्योगिक्यां अद्यतनीकरणेन ध्वनिनां संग्रहणं, संश्लेषणं, उत्पादनं, अनुकरणं, छेदनं अपि सुलभं जातम्, येन ध्वनिअधिकारस्य हितस्य च रक्षणाय आव्हानानि सन्ति

डबिंग्-कलाकारः यिन-महोदयायाः स्वर-अधिकारस्य उल्लङ्घनस्य समस्या अभवत् । सा आविष्कृतवती यत् केभ्यः लघु-वीडियो-मञ्च-उपयोक्तृभिः प्रकाशित-वीडियो-मध्ये तस्याः स्वर-आधारितं AI-डबिंग्-करणस्य उपयोगः भवति । ध्वनिपरीक्षणस्य अनुसन्धानस्य च अनन्तरं सुश्री यिन इत्यनेन ज्ञातं यत् उपर्युक्तेषु कार्येषु ध्वनयः बीजिंगनगरस्य स्मार्टप्रौद्योगिकीकम्पनीद्वारा संचालितस्य मञ्चे पाठतः भाषणपर्यन्तं उत्पादात् आगताः पाठं निवेशयित्वा पैरामीटर् समायोजयित्वा उपयोक्तारः कार्यं साक्षात्कर्तुं शक्नुवन्ति पाठस्य वाक्रूपेण परिवर्तनस्य ।

एतत् निष्पन्नं यत् यिनमहोदयेन श्रव्यपुस्तकानां अभिलेखनार्थं सांस्कृतिकमाध्यमकम्पनीयाः सहकार्यं कृतम् आसीत् । तदनन्तरं सांस्कृतिकमाध्यमकम्पनी एकं सॉफ्टवेयरकम्पनीं स्वस्य श्रव्यं प्रदत्तवती सॉफ्टवेयरकम्पनी एआइ-प्रक्रियाकरणाय सामग्रीरूपेण यिन-महोदयेन अभिलेखितानां श्रव्य-अभिलेखानां उपयोगं कृत्वा पाठ-भाषण-उत्पादानाम् निर्माणं कृत्वा बाह्यरूपेण विक्रीतवती एतत् उत्पादं क्रीतवान् बीजिंगनगरस्य एकः स्मार्ट-प्रौद्योगिकी-कम्पनी प्रत्यक्षतया स्वस्य मञ्चे विना किमपि तकनीकी-प्रक्रियाकरणं विना पाठ-भाषण-उत्पादानाम् पुनः प्राप्तिं कृत्वा जनयति स्म

यिनमहोदयायाः मतं आसीत् यत् तस्याः स्वर-अधिकारस्य उल्लङ्घनम् अभवत्, अतः सा सांस्कृतिक-माध्यम-कम्पनीः, सॉफ्टवेयर-कम्पनीः इत्यादीन् न्यायालयं नीतवती, उल्लङ्घनस्य समाप्तिः, क्षमायाचनं, तेषां आर्थिकहानिः क्षतिपूर्तिः च इति आग्रहं कृतवती

नागरिकसंहितानुसारं प्राकृतिकव्यक्तिस्वरस्य रक्षणं चित्राधिकारस्य रक्षणविषये प्रासंगिकप्रावधानैः नियन्त्रितं भविष्यति । अतः, एआइ द्वारा धन्यः स्वरः रक्षितः अस्ति वा ? "स्वर-अधिकारः व्यक्तित्व-अधिकारस्य भागः अस्ति, रक्षणस्य पूर्वापेक्षा च अस्ति यत् ते परिचययोग्याः भवेयुः। कृत्रिम-बुद्धेः उपयोगेन संश्लेषित-स्वरस्य रक्षणं कर्तव्यं यदि जनसमूहः तान् स्वस्य स्वर-स्वर-स्वरस्य, उच्चारणशैल्याः च आधारेण प्राकृतिक-व्यक्तिना सह सम्बद्धं कर्तुं शक्नोति अन्तर्जालन्यायालयस्य उपाध्यक्षः झाओ रुइगाङ्गः अवदत्। अन्ते बीजिंग-अन्तर्जालन्यायालयेन निर्णयः कृतः यत् बीजिंग-नगरस्य स्मार्ट-प्रौद्योगिकी-कम्पनी, सॉफ्टवेयर-कम्पनी च वादीं क्षमायाचनां कर्तव्या, सांस्कृतिक-माध्यम-कम्पनी, सॉफ्टवेयर-कम्पनी च वादीं २५०,००० युआन्-रूप्यकाणां हानिः क्षतिपूर्तिं कर्तुं अर्हति इति

यथा यथा प्रौद्योगिकी-अनुप्रयोगाः व्यावसायिक-प्रतिमानाः च निरन्तरं विकसिताः भवन्ति तथा तथा सामग्री-निर्माण-प्रदान-प्रक्रियायां प्रौद्योगिकी अधिकं सम्मिलितं जातम्, प्रौद्योगिकी-सेवानां सामग्री-सेवानां च सीमाः अधिकाधिकं धुन्धलाः अभवन् केचन जनाः मन्यन्ते यत् "प्रौद्योगिक्याः तटस्थत्वस्य" अर्थः अस्ति यत् भवन्तः उत्तरदायित्वं ग्रहीतुं परिहरितुं शक्नुवन्ति, परन्तु एतत् न भवति ।

कस्मिन्चित् मोबाईलफोनलेखासॉफ्टवेयरे उपयोक्तारः स्वस्य "AI सहचराः" निर्मातुं शक्नुवन्ति, सहचरस्य नाम, अवतारं, चरित्रसम्बन्धं च सहचरेन सह सेट् कर्तुं शक्नुवन्ति, संचारं, अन्तरक्रियाञ्च प्राप्तुं सामान्यकोर्पस् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति सार्वजनिकव्यक्तिः सः अवाप्तवान् यत् सः सॉफ्टवेयर् इत्यस्मिन् बहूनां उपयोक्तृभिः सहचररूपेण निर्धारितः अस्ति । यत् कम्पनी सॉफ्टवेयरं विकसयति, संचालितं च करोति, सा सहचरस्य "He" इत्यस्य परिचयानुसारं वर्गीकरणार्थं क्लस्टरिंग् एल्गोरिदम् इत्यस्य उपयोगं करोति, अन्येभ्यः उपयोक्तृभ्यः आभासीवर्णस्य अनुशंसा कर्तुं च सहकारि-अनुशंस-एल्गोरिदम् इत्यस्य उपयोगं करोति

अस्मिन् क्रमे उपयोक्तारः अवताररूपेण उपयोक्तुं वादीनां चित्रचित्रं बहुसंख्येन अपलोड् कृतवन्तः । आभासीपात्राणि अधिकं मानवरूपं कर्तुं कम्पनी "प्रशिक्षण" एल्गोरिदम् तन्त्रमपि प्रदाति । सामान्यकोर्पसस्य अतिरिक्तं उपयोक्तृभिः आभासीसहचरस्य व्यक्तित्वेन सह मेलनं कुर्वन्तः पाठः चित्रचित्रं च इत्यादीनि विविधानि अन्तरक्रियाशीलानि कोर्पसानि अपलोड् कृतवन्तः कम्पनी विषयवर्गस्य अनुसारं व्यक्तित्वस्य निर्माणार्थं कृत्रिमबुद्धेः उपयोगं करोति लक्षणम् इत्यादयः, कम्पनी उपयुङ्क्ते एआइ-सहचरस्य "सः" उपयोक्तुश्च मध्ये संभाषणे।

"कम्पनी सरलं 'चैनल' सेवां न प्रदाति, परन्तु उपयोक्तृभ्यः उल्लङ्घनसामग्रीः निर्मातुं व्यवस्थितं करोति तथा च नियमनिर्धारणस्य एल्गोरिदम् डिजाइनस्य च माध्यमेन उपयोक्तृभ्यः प्रदाति। कम्पनीयाः उत्पादस्य डिजाइनः एल्गोरिदम् इत्यस्य अनुप्रयोगः च वास्तवतः उपयोक्तृणां अपलोडिंग् व्यवहारं प्रोत्साहयति संगठयति च , प्रत्यक्षतया निर्धारयति सॉफ्टवेयरस्य मूलकार्यस्य साक्षात्कारः, कम्पनी सामग्रीसेवाप्रदातृरूपेण उल्लङ्घनदायित्वं वहति, तथा च 'प्रौद्योगिकी तटस्थता' इति सिद्धान्तः न प्रवर्तते" इति बीजिंग-अन्तर्जालन्यायालयसमीक्षायाः पूर्णकालिकः सदस्यः सन मिंग्क्सी अवदत् समिति।

बीजिंग-अन्तर्जालन्यायालयेन ज्ञातं यत् प्राकृतिकव्यक्तिस्य "आभासीप्रतिबिम्बे" निहिताः नाम, चित्रं, व्यक्तित्वलक्षणं अन्ये च व्यक्तित्वतत्त्वानि प्राकृतिकव्यक्तिस्य व्यक्तित्वाधिकारस्य विषयाः सन्ति प्राकृतिकव्यक्तिस्य आभासीप्रतिबिम्बस्य निर्माणं, अनुमतिं विना उपयोगः च तस्य उल्लङ्घनम् अस्ति प्राकृतिकस्य व्यक्तिस्य व्यक्तित्वस्य अधिकारः। अन्ते न्यायालयेन निर्णयः कृतः यत् कम्पनी He कृते क्षमायाचनां कर्तव्या, आर्थिकहानिः, उचितव्ययः, २०३,००० युआन् मानसिकक्षतिः च क्षतिपूर्तिं कर्तव्यम् इति

मुखपरिचयः इत्यादीनां प्रौद्योगिकी-अनुप्रयोग-परिदृश्यानां मानकीकरणं मानवीय-स्थितेः प्रकाशनं च

शङ्घाईनगरस्य एकस्मिन् समुदाये निवसन् शाओ स्वस्य प्रवेशद्वारे एकं विडियोद्वारघण्टां स्थापितवान् यत् मुखपरिचयप्रौद्योगिक्याः उपयोगं करोति तथा च स्वयमेव विडियो शूटिंग् कृत्वा संग्रहीतुं शक्नोति। एतेन प्रकारेण एकस्मिन् समुदाये समीपस्थभवनेषु प्रतिवेशिनः असन्तुष्टिः उत्पन्ना । प्रतिवेशी हुआङ्ग् इत्यनेन उक्तं यत् द्वयोः परिवारयोः मध्ये निकटतमं दूरं २० मीटर् तः न्यूनम् आसीत्, तथा च समुदायस्य सुरक्षानिरीक्षणसुविधाः पूर्वमेव सन्ति इति आधारेण शाओ इत्यस्य व्यवहारेण तस्य गोपनीयतायाः उल्लङ्घनं कृत्वा शाओ इत्यस्य पृष्टं च विडियो द्वारघण्टां दूरीकर्तुं . पक्षद्वयस्य मध्ये विवादः उत्पन्नः, ते न्यायालयं गतवन्तः ।

"मम देशस्य नागरिकसंहितायां निर्धारितं यत् प्राकृतिकव्यक्तिनां गोपनीयतायाः अधिकारः अस्ति। कोऽपि संस्था वा व्यक्तिः जासूसी, घुसपैठ, लीकेज, प्रचार इत्यादिद्वारा अन्येषां गोपनीयताधिकारस्य उल्लङ्घनं कर्तुं न शक्नोति are the starting point and basis for a peaceful life , यद्यपि शाओ स्वस्य स्थाने एकं विडियो द्वारघण्टां स्थापितवान्, शूटिंग् रेन्जः स्वस्य क्षेत्रं अतिक्रान्तवान्, हुआङ्गस्य गोपनीयतायाः उल्लङ्घनं कृतवान् अन्ते न्यायालयेन हुआङ्ग् इत्यस्य अनुरोधस्य पक्षे निर्णयः दत्तः यत् सः वीडियो द्वारघण्टां विच्छेदं करोतु ।

"एषः प्रकरणः अधिकारसंरक्षणस्य क्रमस्य अन्वेषणं करोति यदा कृत्रिमबुद्धियन्त्राणां उपयोगः गोपनीयतायाः आनन्देन सह विग्रहं करोति standardly to avoid infingement of personal rights and interests, यदा कृत्रिमबुद्धियन्त्राणां उपयोगः गोपनीयताधिकारस्य व्यक्तिगतसूचनाधिकारस्य च उपभोगेन सह विग्रहं करोति तदा गोपनीयताधिकारस्य तथा व्यक्तिगतसूचनाअधिकारस्य हितस्य च प्राथमिकतासंरक्षणस्य विषये ध्यानं दातव्यं, तथा च प्रदर्शनं कर्तुं मानवतावादी वृत्तिः ।

मुखपरिचयप्रौद्योगिकी क्रमेण जीवनस्य अनेकपक्षेषु प्रविष्टा अस्ति, यथा मुखपरिचयेन भुक्तिः, मुखपरिचयेन अभिगमननियन्त्रणं च यद्यपि सुविधां जनयति तथापि अनेकेषां जनानां कृते कष्टानि अपि आनयति

यदा वाङ्ग मौमोउ गुइयाङ्ग पूर्वस्थानके बसयानं ग्रहीतुं स्टेशनं प्रविष्टवान् तदा स्टेशनप्रसारणेन यात्रिकाणां स्मरणं जातं यत् स्टेशनं प्रविष्टुं तेषां परिचयपत्राणि धारयित्वा मुखं स्कैन् करणीयम् इति तदनन्तरं वाङ्ग मौमौ स्वसेवाटिकटसत्यापनचैनलम् अतिक्रान्तवान्, सत्यापनार्थं मुखं स्वाइप् कृत्वा रेलयाने आरुह्य स्टेशनं प्रविष्टवान् । परन्तु वाङ्ग मौमौ इत्यस्य मतं आसीत् यत् चीनरेलवे चेङ्गडु ब्यूरो ग्रुप् कम्पनी लिमिटेड् इत्यनेन तस्य मुखस्य सूचनानां संग्रहणं तस्य वैधाधिकारस्य हितस्य च उल्लङ्घनं कृतवान् अतः सः न्यायालये मुकदमा दाखिलवान्, चेङ्गडु रेलवे ब्यूरो इत्यनेन मुखसूचनाः अवैधरूपेण संग्रहणं स्थगयितुं अनुरोधः कृतः तथा हानिः क्षतिपूर्तिं कुर्वन्ति।

व्यक्तिगतसूचनासंरक्षणकानूनस्य कार्यान्वयनात् परं देशे प्रथमः सार्वजनिकयानमुख्यमान्यताउल्लङ्घनविवादप्रकरणः अयं प्रकरणः अस्ति जनसुरक्षायाः व्यक्तिगतसूचनासंरक्षणस्य च सन्तुलनं कथं करणीयम्?

चेङ्गडुरेलपरिवहनमध्यमजनन्यायालयेन उक्तं यत् रेलविभागः जनसुरक्षां निर्वाहयितुम् स्वस्य कानूनीदायित्वस्य पूर्तये आधारितः अस्ति, तथा च यात्रिकाणां मुखसूचनायाः संसाधनं व्यक्तिगतसूचनासंरक्षणकानूनस्य अनुपालनं करोति, अतः यात्रिकाणां सहमतिः आवश्यकी नास्ति

अन्ते न्यायालयेन चेङ्गडु रेलवे ब्यूरो इत्यनेन यात्रिकाणां कृते कृत्रिममार्गविकल्पानां प्रावधानं, बहुविधविज्ञापनसूचनाः, मुखसूचनायाः अत्यधिकं उपयोगः न कृतः, तथा च तेषां कृते प्रकटीकरणस्य दायित्वस्य दोषस्य कारणेन लघुप्रभावः हानिः च इत्यादीनां कारकानाम् विषये व्यापकरूपेण विचारः कृतः Wang Moumou.प्रकटीकरणस्य दायित्वस्य दोषः स्वयमेव उल्लङ्घनस्य गठनं कर्तुं पर्याप्तः नास्ति , Wang Moumou’s lawsuit.

ध्वनिपरस्परक्रियापरिचयस्य मान्यतां मानकीकृत्य प्रौद्योगिकीनवाचारोद्यमानां अधिकारानां हितानाञ्च रक्षणं कुर्वन्तु

तुल्यकालिकरूपेण परिपक्वः मानव-सङ्गणक-अन्तर्क्रिया-विधिः इति नाम्ना स्वर-अन्तर्क्रियायाः व्यापकरूपेण उपयोगः क्रियते । विशिष्टस्य "जागरणशब्दस्य" उपयोगेन स्वरजागरणं उपयोक्तृणां कृते स्मार्टयन्त्रैः सह संवादं कर्तुं मुख्यजागरणविधिषु अन्यतमम् अस्ति ।

२०१७ तमस्य वर्षस्य जुलैमासे एकेन प्रौद्योगिकीकम्पनी "Xiao Ai" इति जागरणशब्देन सह प्रथमं कृत्रिमबुद्धिस्पीकरं विमोचितवती ततः परं "Xiao Ai" इति जागरणशब्दस्य उपयोगेन कृत्रिमबुद्धिस्वरपरस्परक्रियाइञ्जिनम् अपि मोबाईलफोनेषु स्थापितं अस्ति , टीवी इत्यादयः उत्पादाः। परन्तु कम्पनी आविष्कृतवती यत् जागरणशब्दः अन्यैः व्यापारचिह्नितः अस्ति ।

अगस्त २०१७ तः जून २०२० पर्यन्तं चेन् इत्यनेन विभिन्नेषु उत्पादवर्गेषु "Xiao Ai Classmate" सहितं कुलम् ६६ व्यापारचिह्नानां पञ्जीकरणार्थं आवेदनं कृतम्, अनन्तरं सः एकस्याः प्रौद्योगिकीकम्पन्योः सम्बद्धकम्पनीं प्रति वकिलपत्रं प्रेषितवान्, यत्र स्वस्य " उल्लङ्घनं त्यक्तुं अनुरोधः कृतः । Xiao Ai Classmates". "Love Classmates" ट्रेडमार्क अधिकारः, तथा च Shenzhen Yunmou Technology Co., Ltd. इत्यनेन सह सहकार्यं कृत्वा क्रीडाघटिकासु, अलार्मघटिकासु अन्येषु उत्पादेषु "Xiao Ai Classmates" व्यापारचिह्नस्य उपयोगं कृतवान्, तथा च संयुक्तरूपेण उत्पादप्रचारलेखाः प्रकाशितवन्तः। एकस्याः प्रौद्योगिकीकम्पन्योः मतं यत् चेन् तथा शेन्झेन् युन् प्रौद्योगिकी कम्पनी लिमिटेड् इत्येतयोः कार्याणि अनुचितप्रतिस्पर्धायाः निर्माणं कृत्वा प्रकरणं न्यायालये आनयत् ।

"व्यापकप्रचारस्य उपयोगस्य च अनन्तरं 'झियाओ ऐ' इत्यस्य उपयोगः प्रभावशाली जागरणशब्दस्य रूपेण, कृत्रिमबुद्धिस्वरपरस्परक्रियाइञ्जिनस्य नाम, कृत्रिमबुद्धिस्वरपरस्परक्रियाइञ्जिनेण सुसज्जितस्य स्मार्टस्पीकरस्य नाम इत्यादिरूपेण कर्तुं शक्यते। तथा च अनुचितप्रतिस्पर्धाविरोधीकानूनसंरक्षणस्य अधीनः अस्ति।" इति झेजियांगप्रान्तस्य वेन्झौनगरस्य मध्यवर्तीजनन्यायालयस्य न्यायाधीशः ये टिङ्ग्झौ अवदत्।

एकस्य विवादस्य अनन्तरं वेन्झौ-मध्यमजनन्यायालयेन निर्णयः कृतः यत् चेन् इत्यस्य कार्याणि यथा बहूनां व्यापारचिह्नानां पञ्जीकरणं, "उल्लङ्घनं स्थगयन्तु" इति वकिलानां पत्राणि प्रेषयितुं सद्भावनायाः सिद्धान्तस्य उल्लङ्घनं कुर्वन्ति, निष्पक्षबाजारप्रतिस्पर्धायाः क्रमं बाधितवन्तः, वैधअधिकारस्य क्षतिं च कुर्वन्ति तथा प्रौद्योगिकीकम्पन्योः हिताः अनुचितप्रतिस्पर्धाविरोधीकानूनेन विनियमिताः अनुचितप्रतिस्पर्धाव्यवहाराः भ्रमस्य तथा मिथ्याप्रचारस्य अनुचितप्रतिस्पर्धायाः च निर्माणं कुर्वन्ति।

अन्ते वेन्झौ मध्यवर्ती जनन्यायालयेन निर्णयः कृतः यत् उल्लङ्घनं तत्क्षणमेव स्थगितव्यम्, चेन् च एकस्याः प्रौद्योगिकीकम्पनीं आर्थिकहानिः, १२ लक्षं युआन् इत्यस्य उचितव्ययस्य च क्षतिपूर्तिं करिष्यति, यस्मिन् शेन्झेन् युन्मोउ प्रौद्योगिकी कम्पनी लिमिटेड् संयुक्तरूपेण अनेकरूपेण च आसीत् २५०,००० युआन् कृते उत्तरदायी।

“अस्य प्रकरणस्य निर्णयः न केवलं स्पष्टतया संचालकानाम् वैध-अधिकारस्य हितस्य च रक्षणं करोति, अपितु अन्येषां जागरण-शब्दानां दुर्भावनापूर्ण-पञ्जीकरणं अधिकारस्य दुरुपयोगं च प्रभावीरूपेण नियन्त्रयति, प्रौद्योगिकी-नवीनीकरण-उद्यमानां ब्राण्ड्-प्रतिष्ठायाः पूर्णतया रक्षणं करोति, प्रतिक्रियां ददाति अधिकारसंरक्षणार्थं संचालकानाम् अपेक्षाः, तथा च नूतनव्यापारस्वरूपेषु व्यावसायिकव्यवहारस्य मानकीकरणं निष्पक्षबाजारप्रतिस्पर्धां च प्रवर्धयितुं महत् महत्त्वं वर्तते," इति झेजियांगविश्वविद्यालयस्य विधिविद्यालयस्य शोधकर्त्ता वू पेइचेङ्गः अवदत्।

"जनदैनिक" (पृष्ठ ०७, जुलै २४, २०२४)