समाचारं

हुवावे पुनः विश्वस्य "प्रतिभाशालिनः किशोराः" नियोजयति, यस्य अधिकतमं वार्षिकं वेतनं २०१ लक्षं युआन् भवति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : झाङ्ग जिन्हे

जुलैमासस्य २३ दिनाङ्के हुवावे-नियुक्ति-संस्थायाः वीचैट्-आधिकारिक-अकाउण्ट्-मध्ये विश्वस्य प्रतिभाशालिनां युवानां नूतनं समूहं नियुक्तं भवति इति प्रकाशितम् । आवश्यकताः केवलं विद्यालयेषु, प्रमुखेषु, शैक्षणिकयोग्यतासु च सीमिताः न सन्ति, यथा गणितस्य, भौतिकशास्त्रस्य, रसायनशास्त्रस्य, सङ्गणकस्य, कृत्रिमबुद्धेः इत्यादीनां क्षेत्रेषु विशेषाणि उपलब्धयः, यथा भारी वैज्ञानिकसंशोधनपरिणामाः, पत्राणि, पेटन्टानि, अथवा शीर्ष अन्तर्राष्ट्रीयक्षेत्रे पुरस्काराः प्रतियोगिताः;तथा च उद्योगप्रौद्योगिक्याः अग्रणीः भवितुं महत्त्वाकांक्षा।

हुवावे इत्यनेन उक्तं यत् सः "प्रतिभाशालिनः" विश्वस्तरीयाः चुनौतीपूर्णाः विषयाः, प्रतिभाशालिनः मार्गदर्शकाः, वैश्विकमञ्चाः संसाधनाः च प्रदास्यति ।

झेङ्गगुआन न्यूज इत्यनेन ज्ञापितं यत् २३ जुलै दिनाङ्के अपराह्णे संवाददाता अस्य विषयस्य विषये हुवावे इत्यस्य आधिकारिकनियुक्तिफोनसङ्ख्यायां फ़ोनं कृतवान् अन्यपक्षः अवदत् यत् "जीनियस यूथ" इति कार्यक्रमः समर्पितेन भर्तीदलेन सम्पादितः भवति, तस्य परामर्शः ईमेलद्वारा कर्तुं शक्यते। संवाददाता प्रतिभाशालिनः किशोरस्य वेतन, कोटा इत्यादीनां विषयाणां विषये आधिकारिकनियुक्तिमेलबॉक्सं प्रति ईमेल प्रेषितवान् यत् प्रकाशनसमये कोऽपि प्रतिक्रिया न प्राप्ता।

कथ्यते यत् Huawei इत्यस्य “Genius Youth” परियोजना Ren Zhengfei इत्यनेन 2019 तमे वर्षे शीर्षचुनौत्यैः शीर्षवेतनेन च शीर्षप्रतिभान् आकर्षयितुं आरब्धा। २०१९ तमस्य वर्षस्य जूनमासे हुवावे इत्यस्य आन्तरिकः स्वरसमुदायः २० जून दिनाङ्के कम्पनीयाः ईएमटी (सञ्चालनप्रबन्धनदलस्य) "२० मिनिट्" इत्यत्र रेन् झेङ्गफेइ इत्यस्य भाषणं प्रकाशितवान् ।

हुवावे इत्यनेन पूर्वं प्रकटितानां ईमेल-पत्राणाम् अनुसारं प्रतिभाशालिनां किशोराणां वेतनं वार्षिकवेतनव्यवस्थानुसारं भवति ।अत्र ८९६,००० तः १.००८ मिलियन युआन्, १.४०५ मिलियन तः १५६५ मिलियन युआन्, १८.२ मिलियनतः २०.१ मिलियन युआन् यावत् च त्रयः स्तराः सन्ति ।

शाङ्गगुआन न्यूज इत्यस्य पूर्वसमाचारस्य अनुसारं हुवावे इत्यस्य "जीनियस बॉयस्" इत्यस्य वार्षिकवेतनं २०१ लक्षं युआन् इति सप्तजनाः सर्वाधिकं प्राप्तवन्तः ।ते सन्ति झोङ्ग झाओ, किन् टोङ्ग, ज़ुओ पेङ्गफेई, झाङ्ग जी, झीहुई जून, लियू दाइहेङ्ग्, लिआओ मिंगहुई च ।

चीन बिजनेस न्यूज इत्यनेन ज्ञापितं यत् “जीनियस किशोर” इत्यस्य कृते हुवावे इत्यस्य भर्तीमानकाः अतीव कठोराः सन्ति तथा च सामान्यतया प्रक्रियाणां प्रायः सप्तपरिक्रमाः आवश्यकाः सन्ति: पुनरावृत्तिपरीक्षणं, लिखितपरीक्षा, प्रारम्भिकसाक्षात्कारः, पर्यवेक्षकसाक्षात्कारः, अनेकाः मन्त्रिसाक्षात्काराः, राष्ट्रपतिसाक्षात्कारः, मानवसंसाधनसाक्षात्कारः च। यदि कस्मिन् अपि लिङ्के समस्या वा दुर्बलप्रदर्शनं वा भवति तर्हि भवन्तः कम्पनीयां प्रवेशस्य अवसरं नष्टं कर्तुं शक्नुवन्ति ।

दैनिक आर्थिकवार्ताः हुवावे इत्यस्य भर्ती WeChat सार्वजनिकखाते, Zhengguan News, Shangguan News, China Business News इत्येतयोः मध्ये एकत्रिताः भवन्ति

दैनिक आर्थिकवार्ता