समाचारं

विकल्परूपेण १२० मिलियन अमेरिकीडॉलर् प्राप्तुं सीईओ निराशं जोखिमं स्वीकृतवान्: "उत्तर-अमेरिकन-लिटिल् रेड बुक्" Pinterest इत्यस्य उपरि उपयोक्तृदत्तांश-धोखाधडस्य आरोपः आसीत्!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाभस्य प्रलोभनेन मुख्याधिकारी धोखाधड़ीं कर्तुं अग्रणीः अभवत् ।


लेखक |

सम्पादक|Xiaobai

Pinterest (PINS.N, the "Company") संयुक्तराज्यस्य एकः सामाजिकमाध्यममञ्चः अस्ति यः चित्रसाझेदारीविषये केन्द्रितः अस्ति उपयोक्तारः "Pin" इत्यस्य उपयोगेन स्वस्य प्रियचित्रं, विडियो, लेखं च "PinBoard" इत्यत्र पिन कर्तुं शक्नुवन्ति , संग्रहयितुं वा साझां कर्तुं वा शक्नुवन्ति।

कम्पनी २००९ तमे वर्षे स्थापिता, २०१९ तमस्य वर्षस्य एप्रिलमासे न्यूयॉर्क-स्टॉक-एक्सचेंजे सूचीकृता च ।अस्य आईपीओ-मूल्यांकनं प्रायः १२ अरब अमेरिकी-डॉलर् आसीत्, वर्तमान-विपण्यमूल्यं च प्रायः २८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अस्ति

अन्तिमेषु वर्षेषु कम्पनीयाः वृद्धिः अत्यन्तं उत्तमः अस्ति ।

२०२४ तमे वर्षे प्रथमत्रिमासे कम्पनीयाः प्रकटितराजस्वं मासिकसक्रियप्रयोक्तृणां च (MAU) द्वयोः अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम्: राजस्वं ७४० मिलियन अमेरिकीडॉलर्, वर्षे वर्षे २३% MAU ५१८ मिलियनं वृद्धिः -वर्षवृद्धिः १२%।


(स्रोतः : कम्पनी 2024Q1 प्रेस विज्ञप्ति)

परन्तु पूर्वसमये जुलैमासस्य २१ दिनाङ्के लघुविक्रयसंस्थायाः ग्रिज्ली रिसर्च ("लघुविक्रयसंस्था") इत्यनेन कम्पनीयाः उपरि आक्रमणं कृतम् ।

लघुविक्रयसंस्थाः अवदन् यत्, स्टॉकविकल्पानां विशाललाभानां प्रलोभनेन, कम्पनीयाः मुख्यकार्यकारी बिल रेडी स्टॉकमूल्यं वर्धयितुं एमएयू धोखाधड़ीं कृतवान्

एतत् लघुविक्रयप्रतिवेदनं अवलोकयामः ।


विदेशेषु “मिथ्या आदेशाः” MAU इत्यस्य व्याप्तिम् अयच्छन्01MAU इत्यस्मिन् असामान्यवृद्धिः

एमएयू कम्पनीद्वारा प्रकटितः मूलसञ्चालनसूचकः अस्ति, यः व्यावसायिकीकरणस्य आधारः अस्ति ।

परन्तु अल्पविक्रयसंस्थानां मतं यत् कम्पनीयाः हाले एव MAU वृद्धिः असामान्यः दृश्यते ।

कम्पनीयाः हाले एव MAU-वृद्धिः मुख्यतया उत्तर-अमेरिका-देशात् बहिः आगता, उत्तर-अमेरिका (अमेरिका-देशः, कनाडा-देशः च समाविष्टः) सर्वदा कम्पनीयाः मूल-विपण्यं भवति


(स्रोतः : Statista)

२०२४ तमस्य वर्षस्य प्रथमत्रिमासिकं उदाहरणरूपेण गृहीत्वा, त्रैमासिकस्य ७४० मिलियन अमेरिकीडॉलर्-रूप्यकाणां योगदानं कृत्वा उत्तर-अमेरिका-देशः ५९० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां योगदानं दत्तवान् (लगभग ८०%); शेषविश्वस्य योगदानं ३० मिलियन अमेरिकीडॉलर् (प्रायः ४%) अभवत् ।


(स्रोतः : कम्पनी 2024Q1 प्रेस विज्ञप्ति)

अतः यद्यपि कम्पनी एमएयू इत्यस्य वृद्धौ निरन्तरं बलं ददाति तथापि एते नूतनाः विदेशप्रयोक्तारः कम्पनीयाः व्यवसाये बहु मूल्यं न आनयिष्यन्ति।

MAU इत्यस्य असामान्यवृद्धेः विषये अल्पविक्रयसंस्थानां मतं यत् एतत् मुख्यतया कम्पनीयाः उपयोक्तृदत्तांशं श्वेतवर्णं कर्तुं विदेशेषु "ब्रशिंग्-आदेशानां" कारणेन अस्ति

क्लिक्-फार्मिंग् इति रोबोट् अथवा "बॉट्" इति निर्दिशति ये नियोक्तुः निर्देशानुसारं विशिष्टं उद्देश्यं प्राप्तुं बहूनां निर्दिष्टानां वेबसाइट् अथवा एप्स् इत्यत्र क्लिक् कुर्वन्ति

असामान्यजालयातायातः प्रायः "ब्रश" व्यवहारस्य अस्तित्वं सूचयति ।

यूनाइटेड् किङ्ग्डम्-देशं उदाहरणरूपेण गृहीत्वा २०२३ तमस्य वर्षस्य मे-मासात् पूर्वं ब्रिटिश-उपयोक्तृभिः कम्पनीयाः औसतमासिकसङ्गणक-भ्रमणं ७० लक्षतः १२ मिलियन-पर्यन्तं भविष्यति, यत् मूलतः मोबाईल-फोनेषु औसतमासिक-भ्रमणस्य प्रवृत्त्या सह सङ्गतम् अस्ति


(स्रोतः : ग्रिज्ली रिसर्च)

२०२३ तमस्य वर्षस्य मे-मासात् आरभ्य सङ्गणकपक्षे कम्पनीयाः यूके-उपयोक्तृणां मासिकं औसतं भ्रमणं वर्धितम्, चरमसमये ४५ मिलियनं यावत् अभवत्, यत् मोबाईलपक्षे औसतमासिकभ्रमणात् अपूर्वः अन्तरः अस्ति उपर्युक्ता विसंगतिः २०२३ तमस्य वर्षस्य नवम्बरमासपर्यन्तं स्थापिता, ततः सहसा अन्तर्धानं जातम् ।

गूगल ट्रेण्ड्स् अपि कम्पनीयाः शङ्कां दर्शयति यत् सः विदेशेषु “सस्तेषु ट्रोल्”-इत्येतत् स्वव्यवहारं वञ्चयितुं नियोजयति ।

गूगल ट्रेण्ड्स् दर्शयति यत् विगतवर्षे "Pinterest" इति क्षेत्रेषु सर्वाधिकं लोकप्रियः अन्वेषणकीवर्डः अस्ति, अधिकतया न्यूनावस्थायाः विदेशदेशेषु उदाहरणार्थं, शीर्षपञ्चकाः सन्ति: अजरबैजान, एलसाल्वाडोर, इन्डोनेशिया, कम्बोडिया, पेरु च।


(स्रोतः : ग्रिज्ली रिसर्च)

02सच्चः उत्तर-अमेरिका-देशस्य एमएयू संकुचितः अस्ति

कम्पनीयाः मूलविपण्ये उत्तर-अमेरिकायां उपयोक्तृणां वास्तविकवृद्धिः का अस्ति?

जैविकयानयानम् अस्ति यत् सामाजिकमाध्यममञ्चाः गूगल इत्यादिषु अन्वेषणयन्त्रेषु यत् निःशुल्कं यातायातम् प्राप्नुवन्ति, यस्य उपयोगः मञ्चस्य लोकप्रियतायाः सूचकरूपेण कर्तुं शक्यते

तृतीयपक्षीयदत्तांशैः ज्ञायते यत् कम्पनीयाः जैविकयातायातस्य शिखरं २०२० तमस्य वर्षस्य अक्टोबर्-मासे अभवत्, ततः परं मे २०२४ तमे वर्षे यावत् जैविकयातायातस्य चरमकालस्य ३०% एव आसीत् ।


(स्रोतः : ग्रिज्ली रिसर्च)

तस्य विपरीतम् अन्येषां सुप्रसिद्धानां अमेरिकनसामाजिकमाध्यममञ्चानां जैविकयातायातस्य, यथा इन्स्टाग्राम, टिकटोक्, रेडिट च, कालान्तरे महत्त्वपूर्णं अधःगमनप्रवृत्तिं न दर्शितवती वर्तमानजैविकयातायातः अद्यापि शिखरकालस्य समकक्षः अस्ति

एपीपी-अवलोकनस्य संख्यायाः आधारेण कम्पनीयाः प्रदर्शनमपि दुर्बलम् अस्ति ।

२०२४ तमस्य वर्षस्य जूनमासे कम्पनीयाः एपीपी-डाउनलोड्-इत्यस्य मासिक-क्रमाङ्कनं ३९ तमे स्थाने आसीत्, यत् वर्तमान-क्रमाङ्कनं, क्रमाङ्कनस्य न्यूनता च अन्येभ्यः सुप्रसिद्धेभ्यः अमेरिकन-सामाजिक-माध्यमेभ्यः न्यूनाः सन्ति


(स्रोतः : ग्रिज्ली रिसर्च)


राजस्वं व्यापकवृद्धिं प्रति गच्छति

यतः कम्पनीयाः MAU धोखाधड़ीयाः शङ्का वर्तते, उत्तर-अमेरिका-देशस्य मूल-विपण्ये MAU-इत्येतत् संकुचितं भवितुं शक्यते, अतः कम्पनी अद्यापि राजस्व-वृद्धिं किमर्थं प्राप्तुं शक्नोति ?

कम्पनीयाः प्रायः सर्वं राजस्वं विज्ञापनात् आगच्छति, यस्य अर्थः अस्ति यत् सा विज्ञापनदातृभ्यः शुल्कं गृह्णाति ।लघुविक्रेतारः वदन्ति यत् कम्पनी राजस्वं वर्धयितुं उपयोक्तृसन्धानपृष्ठेषु अधिकविज्ञापनं निरन्तरं प्रविशति।

२०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके कम्पनीयाः प्रतिप्रयोक्तृणां अमेरिकी-आयः (ARPU) $८.०७ आसीत्, यत् २०२० तमस्य वर्षस्य अपेक्षया प्रायः दुगुणम् आसीत् ।

यतः एआरपीयू प्रत्येकं उपयोक्ता कम्पनीं प्रति आनयति विज्ञापनराजस्वं प्रतिबिम्बयति, एआरपीयू इत्यस्य वृद्धिः वस्तुतः सूचयति यत् उपयोक्तारः अधिकाधिकं विज्ञापनं वहन्ति


(स्रोतः : FourWeekMBA)

यद्यपि एषः उपायः अल्पकालीनरूपेण राजस्वं वर्धयितुं शक्नोति तथापि उपयोक्तृ-अनुभवस्य व्ययेन एव करोति । दीर्घकालं यावत् अत्यधिकं स्पैम-विज्ञापनं विज्ञापनदातृणां विज्ञापन-इच्छाम् अपि प्रभावितं करिष्यति, तस्मात् कम्पनीयाः मुद्रीकरण-क्षमतायाः क्षतिः भविष्यति ।

विज्ञापनस्य कृते रूपान्तरणस्य दरः एकः प्रमुखः कार्यप्रदर्शनसूचकः अस्ति । तृतीयपक्षस्य आँकडानि दर्शयन्ति यत् कम्पनीयाः रूपान्तरणस्य दरः न्यूनः अस्ति, २.९%, केवलं ट्विटर इत्यस्मात् अधिकः अस्ति तथा च गूगल (GOOG.O), माइक्रोसॉफ्ट (MSFT.O), फेसबुक (META.O) तथा इन्स्टाग्राम इत्येतयोः अपेक्षया बहु न्यूनः अस्ति


(स्रोतः नोवोकाल्)

कम्पनीयाः विज्ञापनस्य न्यूनरूपान्तरणदरेण अस्य उद्धरणं अमेरिकादेशस्य प्रसिद्धेषु सामाजिकमाध्यममञ्चेषु अपि न्यूनस्तरस्य अस्ति

CPM (cost per thousand impressions) इति विज्ञापन-उद्योगे मूल्यनिर्धारण-विधिः अस्ति यस्मिन् उपभोक्तारः विज्ञापनं दृष्ट्वा विज्ञापनदातारः भुङ्क्ते ।

तृतीयपक्षस्य आँकडानुसारं कम्पनीयाः CPM मूल्यनिर्धारणस्य सीमा २०२४ तमे वर्षे २ अमेरिकीडॉलर् भविष्यति, यत् इन्स्टाग्रामस्य ४ अमेरिकीडॉलर्, फेसबुकस्य ३ अमेरिकीडॉलर्, लिङ्क्डइनस्य ८ अमेरिकीडॉलर् इत्येतयोः अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति


(स्रोतः: WebFX)


सीईओ इत्यस्य व्यक्तिगतहितं वित्तीयधोखाधड़ीयाः प्रेरणा भवति

ज्ञातव्यं यत् कम्पनी पूर्णतया व्यावसायिकप्रबन्धकैः चालितः उद्यमः अभवत् ।

२०२२ तमस्य वर्षस्य जूनमासे कम्पनीयाः सहसंस्थापकः बेन् सिल्बरमैन् मुख्यकार्यकारीपदं त्यक्त्वा तस्य स्थाने गूगल-पेपल् (PYPL.O) इत्यत्र कार्यं कृतवान् बिल् लार्डी इत्यनेन नियुक्तः ।

एतावता बेन् सिल्बरमैन्, कम्पनीयाः अन्यः सहसंस्थापकः इवान् शार्प् च कम्पनीयाः सर्वाणि भागानि विक्रीतवान् ।

तदतिरिक्तं कम्पनी-अन्तःस्थैः २०२० तः २५.४ मिलियन-अधिकं भागं विक्रीतम्, यस्य कुलमूल्यं १ बिलियन-डॉलर्-अधिकम् अस्ति ।

नूतनस्य सीईओ लार्डी इत्यस्य क्षतिपूर्तिसंरचनायाः अधिकांशं भागं स्टॉक्स् विकल्पाः च भवन्ति ।

प्रकटीकरणानुसारं २०२२ तमे वर्षे लार्डी इत्यस्य वार्षिकवेतनं १२३ मिलियन अमेरिकीडॉलर् यावत् भविष्यति, येषु १०१ मिलियन अमेरिकीडॉलर् स्टॉक विकल्पाः सन्ति, शेषेषु अधिकांशः २१.५ मिलियन अमेरिकीडॉलर् मूल्यस्य प्रतिबन्धित स्टॉकः अस्ति


(स्रोतः : कम्पनी SEC fileings)

यथासाधारणं एतेषां स्टॉकविकल्पानां प्रयोगः आगामिषु चतुर्षु वर्षेषु चरणबद्धरूपेण भविष्यति।

प्रकटीकरणानुसारं लार्डी विकल्पस्य हड़तालमूल्यं १९.९६ डॉलर अस्ति । अर्थात् तस्य विकल्पस्य मूल्यं कम्पनीयाः वर्तमानशेयरमूल्येन $१९.९६ न्यूनीकृत्य निर्धारितं भवति ।तदतिरिक्तं यदि स्टॉकस्य मूल्यं $19.96 तः न्यूनं भवति तर्हि विकल्पस्य मूल्यं नास्ति ।


(स्रोतः : कम्पनी SEC fileings)

२०२२ तमस्य वर्षस्य जूनमासे यस्मिन् दिने कम्पनी मुख्याधिकारिणः प्रतिस्थापनस्य घोषणां कृतवती तस्मिन् दिने अस्य शेयरस्य मूल्यं १९.७० डॉलर इति यावत् समाप्तम् । लार्डी इत्यस्य कार्यभारं स्वीकृत्य कम्पनीयाः प्रकटितं प्रदर्शनं नूतनं उच्चतमं स्तरं प्राप्नोति इति कारणेन स्टॉकस्य मूल्यं उच्छ्रितम् अस्ति।

शॉर्ट-सेलिंग्-रिपोर्ट्-प्रकाशनात् पूर्वं शुक्रवासरस्य समापनपर्यन्तं कम्पनीयाः शेयर-मूल्यं ४०.७८ डॉलर-रूप्यकेण समाप्तम्, यत् लार्डी-विकल्पस्य व्यायाम-मूल्यात् दूरम् अतिक्रान्तम्

लघुविक्रयसंस्थानां मतं यत् विकल्पव्यायामस्य विशाललाभप्रलोभनः एव कम्पनी-सीईओ-कृते धोखाधड़ीं कर्तुं प्रेरणा भवति ।

अस्वीकरणम् : १.इदं प्रतिवेदनं (लेखः) सूचीकृतकम्पनीनां सार्वजनिककम्पनीगुणानां आधारेण तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकं च समाविष्टानि परन्तु एतेषु सीमितं न) स्वतन्त्रं तृतीयपक्षीयसंशोधनम् अस्ति अन्तरक्रियाशीलमञ्चाः इत्यादयः); report (article) does not constitute any investment advice Market Capitalization Fengyun अस्य प्रतिवेदनस्य उपयोगस्य परिणामेण कृतस्य कस्यापि कार्यस्य कृते कोऽपि दायित्वं न स्वीकृतम्।

उपर्युक्ता सामग्री Market Value Fengyun APP इत्यस्मात् मूलम् अस्ति

अनधिकृतपुनर्मुद्रणस्य दण्डः भविष्यति