समाचारं

हुवावे विश्वस्य सर्वेभ्यः प्रतिभाशालिनां युवानां नूतनं समूहं नियोजयति: विद्यालयेषु, शैक्षणिकयोग्यतासु, प्रमुखेषु च कोऽपि प्रतिबन्धः नास्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन जुलैमासस्य २३ दिनाङ्के ज्ञापितं यत् अद्य हुवावे इत्यस्य नियुक्ति-आधिकारिक-खातेन विश्वस्य प्रतिभाशालिनां युवानां नूतन-समूहस्य नियुक्तेः घोषणा कृता

विशिष्टानि आवश्यकतानि निम्नलिखितरूपेण सन्ति : विद्यालयस्य सीमा नास्ति, प्रमुखस्य सीमा नास्ति, शैक्षणिकयोग्यतायाः सीमा नास्ति;गणितं, भौतिकशास्त्रं, रसायनशास्त्रं, सङ्गणकं, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु विशेषा उपलब्धिः भवतु, यथा भारी वैज्ञानिकसंशोधनपरिणामाः, पत्राणि, पेटन्ट्, अथवा शीर्ष अन्तर्राष्ट्रीयप्रतियोगितासु पुरस्काराः इत्यादयः।;उद्योगे प्रौद्योगिकीनेता भवितुं लक्ष्यं कृत्वा।

हुवावे इत्यनेन उक्तं यत् सः "प्रतिभाशालिनः" विश्वस्तरीयाः चुनौतीपूर्णाः विषयाः, प्रतिभाशालिनः मार्गदर्शकाः, वैश्विकमञ्चाः संसाधनाः च प्रदास्यति ।

आईटी हाउस् अवलोकितवान्,पूर्वनियुक्तिविवरणानां तुलने अस्मिन् वर्षे भर्तीपोस्टरे वेतनस्य लाभस्य च परिचयस्य अभावः अस्ति । . गतवर्षे "प्रतिभाशालिनः किशोराः" इति नियुक्तेः अनुसारं तेषां वेतनस्य पञ्चगुणाधिकं वेतनं प्रदत्तं भविष्यति।

Huawei इत्यस्य "Genius Youth" इति कार्यक्रमः Huawei इत्यस्य संस्थापकेन Ren Zhengfei इत्यनेन विश्वस्य शीर्षप्रतिभानां आकर्षणार्थं प्रारब्धः "चुनौती" अस्ति । २०१९ तमस्य वर्षस्य जूनमासे हुवावे इत्यनेन "जीनियस यूथ्" इति परियोजना आरब्धा । रेन् झेङ्गफेइ इत्यस्य मते "जीनियस बॉय" इत्यस्य उपयोगः मुख्यतया कर्मचारिणां स्तरं वेतनं च निर्धारयितुं भवति ।

हुवावे इत्यनेन पूर्वं प्रकटितानां ईमेलानाम् अनुसारं "प्रतिभाशालिनां किशोराणां" वेतनं वार्षिकवेतनव्यवस्थानुसारं भवति .