समाचारं

स्वचालितमूल्यानुवर्तनात् आरभ्य एआइ मूल्यसौदामिकीपर्यन्तं ई-वाणिज्यस्य न्यूनमूल्ययुद्धानि व्यापारिणः परितः भवन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



ई-वाणिज्यमञ्चप्रतियोगितायाः अन्त्यबिन्दुः कुत्र अस्ति ?

लेखं लिखत/ली ज़ुआन्की

सम्पादन/ली जिनलिन्

टङ्कनसेटिंग्/ २.अन्नाली

ग्रीष्मकालस्य आरम्भात् एव ई-वाणिज्यमञ्चानां मध्ये न्यूनमूल्ययुद्धं तीव्रं जातम् ।

मे-मासस्य अन्ते ताओबाओ इत्यनेन स्वस्य एपीपी-मध्ये "Tmall AI Bargaining Assistant" इति नूतनं फीचरं प्रक्षेपणं कृतम्, ततः किञ्चित्कालानन्तरं Pinduoduo इत्यनेन "Automatic Price Following" इति प्रक्षेपणं कृतम्;

फलतः, ​​ई-वाणिज्यव्यापारिणः अद्यतनकाले न केवलं "केवलं धनवापसी" इत्यस्य प्रभावेण सह निबद्धाः भवेयुः, अपितु "यदि अहं छूटं प्राप्तुं शक्नोमि तर्हि अहं पञ्चतारकसमीक्षां दास्यामि" इत्यादीनां एआइ-सन्देशानां उत्तरं दातुं व्यस्ताः भवितुम् अर्हन्ति ", "इदं उत्पादं बहु उत्तमं दृश्यते, मम अतीव रुचिः अस्ति", इत्यादि , अथवा स्वस्य उत्पादानाम् मूल्यपरिवर्तनेषु दृष्टिः स्थापयन्तु।

परन्तु अद्यैव एकः नूतनः संकेतः उद्भूतः : मीडिया-समाचारानुसारं ताओटियन-समूहेन ६१८ तमस्य वर्षस्य समाप्तेः अनन्तरं व्यापारिणां कृते बन्द-द्वारेण सभा आयोजिता ।अग्रपङ्क्ति-व्यापार-कार्यकारीः सभायां उपस्थिताः आसन्, सभायां अनेके परिवर्तनाः स्पष्टाः कृताः, आधिकारिकतया च भविष्यन्ति वर्षस्य उत्तरार्धे कार्यान्वितम् . एकः मूलपरिवर्तनः अस्ति यत् ताओबाओ इत्यनेन स्वस्य निरपेक्षं न्यूनमूल्यक-रणनीतिः दुर्बलः अभवत्, यतः गतवर्षात् "पञ्च-तारक-मूल्य-शक्तिः" इत्यस्य अनुसारं अन्वेषण-भारस्य आवंटनस्य प्रणाली दुर्बलतां प्राप्तवती अस्ति, पुनः जीएमवी-आवंटने परिवर्तिता च अस्ति

अस्य अर्थः भवेत् यत् न्यूनमूल्ययुद्धं भयंकरं चरणं प्रविष्टम् अस्ति, ताओटियनसमूहः ब्रेकं प्रयोक्तुं अभिप्रायं करोति । तथापि चिरकालं व्याप्ताः वणिजाः किं वास्तवमेव निःश्वासं श्वसितुं शक्नुवन्ति ?

उच्चमूल्यसीमा धनस्य क्षतिं करिष्यति, एआइ-सौदामिकी च बहु परिश्रमः करणीयः भविष्यति ।

गतवर्षात् अस्मिन् वर्षे यावत् ई-वाणिज्यमञ्चेषु "निम्नमूल्ययुद्धम्" कदापि न स्थगितम् विशेषतः अस्मिन् वर्षे ६१८ तमस्य वर्षस्य समीपे मूल्ययुद्धं नूतनस्तरं प्राप्तवान् । ६१८ कालखण्डं पश्यन् ताओबाओ इत्यनेन घोषितं यत् एषः "इतिहासस्य बृहत्तमः निवेशः" अस्ति, पिण्डुओडुओ इत्यनेन "स्वचालितमूल्यानुवर्तन" प्रणाली आरब्धा, डौयिन् ई-वाणिज्यम् "स्वचालितमूल्यपरिवर्तनस्य" लघुपरिमाणस्य आन्तरिकपरीक्षां कृतवान् । function, and Kuaishou इत्यनेन १ अर्बं रक्तलिफाफस्य अनुदानस्य घोषणा कृता ।

अस्मिन् काले केचन व्यापारिणः स्वस्य भण्डारस्य मुखपृष्ठे एकं मुक्तपत्रं स्थापितवन्तः यत् ते बृहत्प्रचारे भागं न गृह्णीयुः, "क्षम्यतां, अस्मिन् वर्षे ६१८ न कर्तुं वयं निश्चयं कृतवन्तः एतत् सूक्ष्मविश्वम् अस्ति - व्यापारिणः मञ्चस्य परितः सन्ति "अल्पमूल्ययुद्धे" इति हस्तगतयुद्धकाले वणिक्जनाः पुनः पुनः शिकायतुं प्रवृत्ताः आसन् । यदि भवान् प्रमुखविक्रयस्य समये "एकं पदं पश्चात् गन्तुं" चयनं कर्तुं शक्नोति चेदपि, यदा प्रमुखाः मञ्चाः स्वस्य न्यूनमूल्यकरणनीतिं वर्धयन्ति एव, तदा व्यापारिणां अन्ते पश्चात्तापं विना अन्यः विकल्पः न भविष्यति

"मञ्चस्य उच्चमूल्यकर्तृणां वर्तमान-सीमित-तन्त्रस्य अनुसारं वयं सम्पूर्णे साइट्-मध्ये मूल्यानां तुलनां कुर्मः, ततः अधिकमूल्यानां व्यापारिणः स्वमूल्यानि न्यूनीकर्तुं ददामः। यदि न, तर्हि वयं वर्तमान-आपूर्तिं सीमितं करिष्यामः pet supplies store on Taobao पूर्वं सः एकं बिडालभोजनं विक्रीतवान् तस्य स्मरणं जातम् यत् "उत्पादस्य उच्चमूल्यं वर्तमानप्रतिबन्धान् प्रेरयति, तथा च वर्तमानप्रतिबन्धाः मूल्यं न्यूनीकृत्य परिहर्तुं शक्यन्ते तथापि चेन् जिओ इत्यस्य मतं यत्... तस्य बिडालभोजनं न्यूनीकर्तुं न शक्यते "किमपि संचालनं, मञ्चं, गोदामश्रमं च न गणयन्, मूल्यं "इदं ३३८ युआन् अस्ति, वयं च ३४० युआन् कृते विक्रयामः। " परन्तु अन्यस्य भण्डारस्य द्वयोः उत्पादयोः मूल्यं यत् तस्य उत्पादैः सह तुलना कृता आसीत् ३२० युआन् "किन्तु वस्तुतः अस्माकं समानानि उत्पादनानि न सन्ति, यतः तेषां उत्पादाः समाप्तिदिनाङ्के सन्ति। एतेन दुष्टवस्तूनि विक्रयणं न भवति?"

एषः एकान्तप्रकरणः नास्ति । क्षियाओहोङ्गशु इत्यादिषु मञ्चेषु बहवः व्यापारिणः ताओबाओ इत्यस्य उच्चमूल्यकर्तृणां, यातायातसीमीकरणस्य च नियमानाम् उल्लेखं कृतवन्तः । तेषु केचन व्यापारिणः "विक्रयः इदानीं अतिमहत्त्वपूर्णः अस्ति, ते च प्रतिबन्धिताः भविष्यन्ति, भवन्तः फुल्लिताः इति... व्यापारिणः पूर्वमेव अतीव श्रान्ताः कठिनाः च सन्ति, आयोजनं च ३००-५० तः अधिकम् अस्ति। सह मालवाहनबीमा, लाभस्य २०% गतः।" , ततः अस्मिन् वर्षे पुनः प्रतिफलनस्य दरः उच्छ्रितः अस्ति, केवलं धनवापसीभिः सह १०% लाभः पुनः गतः; प्रचारव्ययः अपि अधिकाधिकः भवति..."



ताओबाओ इत्यस्य उच्चमूल्यं वर्तमानसीमा च Xiaohongshu इत्यस्य विषये चर्चा

जिंक स्केल इत्यनेन व्यापारिभिः प्रदत्तैः ताओबाओ-नियमैः ज्ञातं यत् उच्च-मूल्य-वर्तमान-सीमा ताओबाओ-संस्थायाः “पञ्च-तारक-मूल्य-प्रतिस्पर्धा”-नियमानां भागः अस्ति, यस्मिन् उल्लेखः अस्ति यत्, “ताओबाओ/ताओबाओ-इत्यत्र उत्पादस्य मूल्यस्य समानस्य उत्पादस्य मूल्येन सह तुलना , व्यापकगणना "मूल्यप्रतिस्पर्धातारकाः" इति भवति तथा च तारामूल्याङ्कनं यत्किमपि अधिकं भवति तत्किमपि अधिकं यातायातस्य प्राप्तिः भवति ।

केचन व्यापारिणः उक्तवन्तः यत्, "प्रतिदिनं मूल्यप्रतिस्पर्धालिङ्कं पश्यन्तु यत् अस्माकं कश्चन मॉडलः उच्चमूल्येन प्रतिबन्धितः अस्ति वा। यदि एवम् अस्ति तर्हि मूल्यं न्यूनीकर्तुं कूपनस्य उपयोगं कुर्वन्तु। समवयस्कानाम् मूल्यात् अधिकं न भवितुम् अर्हति।

यदि "उच्चमूल्यसीमा" लाभं न्यूनीकरोति, व्यापारिणां वित्तं च क्षतिं जनयति तर्हि मे-मासस्य अन्ते ताओबाओ-द्वारा प्रारब्धः "Tmall AI Bargaining Assistant" इति व्यापारिणः चिन्तां जनयति

Taobao इत्यस्य पूर्वस्य आधिकारिकपरिचयस्य अनुसारं उपयोक्तारः Tmall APP उद्घाटितस्य अनन्तरं शॉपिंगकार्ट्-अन्तरफलकस्य अधः दक्षिणकोणे "Find Deals" इति क्लिक् कुर्वन्तु, ततः ते "Help Negotiate Price" इति प्रवेशद्वारं पश्यन्ति प्रवेशार्थं क्लिक् कृत्वा उपयोक्ता सौदामिकी कर्तुं उत्पादान् चिन्वितुं शक्नोति, सहायकः च व्यापारिणा सह वार्तालापं कर्तुं उपयोक्तुः Taobao सन्देशलेखस्य उपयोगं करिष्यति



एआई मूल्य सौदेबाजी अन्तरफलक

"अधुना एव मया एतादृशः मूल्यसौदामिकसन्देशः प्राप्तः, परन्तु अन्यः पक्षः एआइ अस्ति, वयं सर्वे हस्तचलितग्राहकसेवाः स्मः। दशविंशतियुआनात् अधिकं मूल्यं बहवः लघुवस्तूनि सन्ति, सौदामिकीमूल्यं च द्वौ वा त्रीणि वा युआन् अस्ति। तस्य बहु अर्थः नास्ति, परन्तु अस्माकं ग्राहकसेवा अवश्यमेव सम्यक् प्रतिक्रियां दातुं शक्नोति।" ताओबाओ-व्यापारिणः दृष्ट्या एतत् कार्यं वस्तुतः ग्राहकसेवायाः कार्यभारं वर्धयति। "विशेषतः अनेकेषां लघुव्यापारिणां कृते ग्राहकसेवाजनशक्तिः पर्याप्तं नास्ति If क्रेतारः सर्वे मूल्यानां वार्तायां AI इत्यस्य उपयोगं कुर्वन्ति, अन्तिममूल्यं उत्तमम् अस्ति वा न वा इति महत्त्वं न भविष्यति Reply क्रेतुः समयव्ययः वस्तुतः वर्धितः अस्ति।”

ताओटियन समूहः "ब्रेक्" स्थापयति?

मूल्यानि परितः विविधाः नियमाः मूलतः न्यूनमूल्यक-रणनीत्याः भागाः सन्ति । किन्तु "निम्नमूल्यं" एकदा विगतवर्षद्वये प्रमुखानां ई-वाणिज्यमञ्चानां मूलप्रस्तावः जातः । ताओटियन-समूहस्य ब्राण्ड्-व्यापार-विकास-केन्द्रस्य अध्यक्षः ओवेन्-इत्यनेन एकदा सार्वजनिकरूपेण उक्तं यत् उपभोगं प्रोत्साहयितुं न्यूनमूल्यानि आवश्यकानि न सन्ति, न च Tmall-इत्येतत् उद्योगं मूल्यानि न्यूनीकर्तुं प्रोत्साहयति यत् “प्रथमं वयं न परिहरामः good prices.The goods are at good prices, अस्माकं अभिप्रायः नास्ति यत् प्रत्येकं ब्राण्ड् मूल्ये स्पर्धां कर्तुं शक्नुमः "किन्तु स्पष्टतया, व्यापारिणां कृते, अनेकेषां नियमपरिवर्तनानां स्पष्टतमः प्रभावः न्यूनीभवति लाभः ।

ताओबाओ उदाहरणरूपेण गृह्यताम्, "आधिकारिक-तत्काल-छूटाः" तथा "पार-भण्डार-पूर्ण-छूटाः" इत्यादीनां क्रियाकलापानाम् आरभ्य "विक्रेता संस्करणं मालवाहन-बीमा", "अधुना उपयोगं कुर्वन्तु, पश्चात् भुक्तिं कुर्वन्तु" तथा च कठोरवितरणसमयानां निर्धारणं यावत्, " return only". "Payment" and "High price limit"... विभिन्ननियमानां सुपरपोजिशनस्य अन्तर्गतं व्यापारिणः पलायनं कर्तुम् इच्छन्ति, परन्तु ते पश्यन्ति यत् अन्येषां ई-वाणिज्यमञ्चानां नियमाः सम्यक् समानाः सन्ति।

परिवर्तनं भवति इव इति उल्लेखनीयम् ।

"36kr" इति समाचारानुसारम् अस्मिन् वर्षे प्रथमार्धे ताओबाओ-नगरस्य "पञ्च-तारक-मूल्य-शक्तिः"-व्यवस्था एकैकं रद्दीकृता अस्ति । केचन च अन्तःस्थजनाः अवदन् यत्, “भविष्यत्काले वयं पञ्चतारकमूल्यशक्तेः तर्कं सर्वेभ्यः वणिक्भ्यः अन्धरूपेण न धक्कायिष्यामः, अपितु केवलं उपयुक्तान् इच्छुकान् च वणिजान् एव भागं ग्रहीतुं अनुमन्यते” इति

वस्तुतः अस्मिन् वर्षे आरम्भे ताओटियन-समूहस्य मुख्यकार्यकारी वु योङ्गमिङ्ग् इत्यनेन आन्तरिकरूपेण स्पष्टं कृतम् यत् सः जीएमवी इत्यस्य उपयोगं प्रथमसूचकरूपेण करिष्यति, शेल्फ् ई-वाणिज्ये च पुनः आगमिष्यति इति। अस्य कदमस्य उद्देश्यं मूल्याङ्कनस्य केन्द्रीकरणं जीएमवी (लेनदेनराशिः) तथा एएसी (सरासरी उपभोगराशिः) इति परिवर्तयितुं वर्तते, अपि च केवलं न्यूनमूल्येन आनयितस्य आदेशमात्रायाः अनुसरणं न करणीयम् तदतिरिक्तं, ताओटियनः परिचालनविवरणानां अनुकूलनं अपि करोति तथा च DSR इत्यस्य स्थाने PXI (उत्पादअनुभवसूचकाङ्कः) सूचकानाम् उपयोगं करोति (मुख्यतया त्रयः रेटिंग् समाविष्टाः: विवरणमेलनं, सेवावृत्तिः, वितरणगतिः च)

अस्य अर्थः स्यात्,"निम्नमूल्ययुद्धम्" अन्ते परिवर्तनस्य आरम्भं करिष्यति सर्वथा मूल्ययुद्धानि दीर्घकालीनसमाधानं न भवन्ति । . यथा दीपिन् प्रौद्योगिकीसंशोधनसंस्थायाः अध्यक्षः झाङ्ग जिओरोङ्गः एकदा विश्लेषितवान्, न्यूनमूल्येन आनयितस्य सुखदभ्रमस्य विषये, निश्चयेन वक्तुं कठिनं यत् वास्तविकः विजेता अस्ति “ई-वाणिज्यमञ्चाः यातायातस्य लाभं प्राप्नुवन्ति इति भासते, परन्तु लाभः क्षतिग्रस्तः भवितुम् अर्हति परन्तु लाभः कृशः भवति, परन्तु तेषां अनुवर्तनसेवायाः उत्पादस्य गुणवत्तायाः च समस्याः भवितुम् अर्हन्ति” इति ।



परन्तु वणिजाः निवृत्ताः न दृश्यन्ते। जिङ्क् स्केल् इत्यनेन अवलोकितं यत् बहवः व्यापारिणः उल्लेखं कृतवन्तः यत् ताओबाओ प्रथमवारं इवेण्ट् सेवाशुल्कं ग्रहीतुं आरब्धवान् । केचन व्यापारिणः Xiaohongshu इत्यत्र टिप्पणीं स्थापितवन्तः यत्: ये व्यापारिणः "ओलम्पिक बर्निंग सीजन" इत्यस्मिन् कार्यक्रमे भागं ग्रहीतुं सद्यः एव पञ्जीकरणं कृतवन्तः तेषां कृते "सॉफ्टवेयर तकनीकी सेवाशुल्कं गृहीतं भविष्यति The rates प्रत्येकस्य वर्गस्य कृते भिन्नाः सन्ति , 5% पर्यन्तम्।

एतेन स्पष्टतया व्यापारिणां लाभान्तरं अधिकं न्यूनीकरिष्यते अतः बहवः व्यापारिणः आयोजने भागं ग्रहीतुं स्वस्य अनिच्छां प्रकटितवन्तः, "किन्तु यदि भवान् भागं न गृह्णाति तर्हि यातायातस्य व्यवस्था न भविष्यति" इति

पूर्वं "केवलं धनवापसी" आसीत्, परन्तु पश्चात् न्यूनमूल्येन युद्धं भवति ।

वस्तुतः,"उच्चमूल्यसीमा" "AI सौदामिकी" च बहुपूर्वं प्रमुखैः ई-वाणिज्यमञ्चैः क्रमशः प्रवर्तिताः "केवलं धनवापसी" नियमाः विवादास्पदाः अभवन् . यदा ताओबाओ इत्यादयः ई-वाणिज्य-मञ्चाः अस्य नियमस्य अनुसरणं कृतवन्तः तदा केचन लघु-मध्यम-आकारस्य व्यक्तिगत-व्यापारिणः अवदन् यत् एतेन केचन दुर्भावनापूर्णाः "केवलं धनवापसी-मात्रम्" ऊन-सूचकाः आकृष्टाः भवन्ति

पूर्वं जिङ्क् स्केल् इत्यनेन प्रमुखेषु सामाजिकमाध्यमेषु अन्वेषणं कृत्वा ज्ञातं यत् बहवः ई-वाणिज्यव्यापारिणः "केवलं धनवापसी" इति नियमस्य विषये शिकायतुं प्रवृत्ताः सन्ति । तेषु केचन व्यापारिणः उल्लेखं कृतवन्तः यत्, "दशवर्षीयः भण्डारः इति नाम्ना अस्मिन् वर्षे ताओबाओ मम कृते वास्तवमेव नेत्रं उद्घाटयति। क्रेता केवलं उक्तवान् यत् उत्पादः किञ्चित् विशालः अस्ति, अतः सः प्रत्यक्षतया धनवापसीयाः खिडकीम् उद्घाटितवान्। and was forced to refund three times in the morning , अपीलं बहुवारं असफलम् आसीत्।” हानिः, परिणामः च अद्य पञ्च वस्तूनि आगतानि, ते च एकेन व्यक्तिना गृहीताः, “उपभोक्तारः केवलं धनवापसीर्थम् आवेदनं कृतवन्तः वा। आदेशसङ्ख्या, उत्पादस्य पॅकेजिंग् च गलत् अस्ति, सन्देशं प्रेषयित्वा अपि उत्तरं नास्ति” यदि भवान् मया सह संवादं न करोति तर्हि अहं न जानामि यत् एतत् वस्तुतः आकस्मिकं त्रुटिः अस्ति वा, अथवा ग्राहकस्य चित्रसमूहः अस्ति वा स्वयं निर्मितः अयं न्यूनमूल्येन आदेशः, अहं च प्रति आदेशं २ युआन् कष्टेन अर्जितुं शक्नोमि।

अन्तर्जालमाध्यमेन अपि प्रकाशितं यत् केचन व्यापारिणः मालवाहनेन सह "केवलं धनवापसीनिर्देशान्" मुद्रयन्ति स्म, निर्देशेषु पठितम् आसीत् यत्, "यदि भवान् केवलं व्यापारिणः सहमतिम् विना एव धनवापसीं कर्तुं आवेदनं करोति तर्हि भवतां विरुद्धं प्रत्यक्षतया मुकदमा भविष्यति मुकदमे व्ययस्य क्षतिपूर्तिः भविष्यति।" राशिः प्रायः २००० युआन् भवति, या पूर्णतया क्रेता वहति। क्रयणद्वारा, भवान् अस्य खण्डस्य सहमतिम् अददात्। अस्य सूचनायाः प्रामाणिकताम् अपेक्ष्य, न्यूनातिन्यूनं दर्शयितुं पर्याप्तं भवति "केवलं धनवापसी" इति विषये व्यापारिनः मनोवृत्तिः।



विगतवर्षद्वये बहवः व्यापाराः निवृत्ताः, स्वभण्डारं च पिधाय च ।

अधुना,पूर्वं "केवलं धनवापसी" आसीत्, ततः "निम्नमूल्ययुद्धम्" आसीत् । . प्रमुखेषु सामाजिकमाध्यममञ्चेषु बहवः व्यापारिणः उक्तवन्तः यत् ते "कस्मिन् अपि कार्ये भागं न गृह्णन्ति" अथवा "भण्डारस्य बन्दतां प्रतीक्षन्ते" इति ।

यदा मञ्चे वणिजानां असन्तुष्टिः निरन्तरं सञ्चिता भवति तदा ई-वाणिज्यमञ्चप्रतियोगितायाः अन्त्यबिन्दुः कुत्र भविष्यति ?