समाचारं

"यूरोपीयशङ्का" घेरणम् : एकः मिथकः, द्वौ गहनौ दुःखौ

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य १६ दिनाङ्के मेत्सूरा पुनः यूरोपीयसंसदस्य अध्यक्षत्वेन निर्वाचितः । १८ जुलै दिनाङ्के याएल ब्लैङ्क्-पिवेट् पुनः फ्रांसदेशस्य राष्ट्रियसभायाः अध्यक्षत्वेन निर्वाचितः । तस्मिन् एव दिने वॉन् डेर् लेयेन् यूरोपीयआयोगस्य अध्यक्षत्वेन पुनः निर्वाचितः ।
त्रयाणां महिलानेतृणां पुनः निर्वाचनेन यूरोपीयराजनीतिः "शान्त" इव दृश्यते । वस्तुतः प्रचण्डवायुः पूर्वमेव "द्रोणीम् आक्रम्य पृथिवीपुटस्य मुखं क्रुद्धः" अस्ति, तृणेषु कथं सहजतया स्थगितुं शक्नोति।
जूनमासात् आरभ्य यूरोपीयसंसदनिर्वाचनं, ब्रिटिशनिर्वाचनं, फ्रांसदेशस्य संसदनिर्वाचनं च इति त्रयः महत्त्वपूर्णाः निर्वाचनाः यूरोपदेशस्य सामाजिकविभाजनानि अपि च राजनैतिकविखण्डनस्य अतिवादस्य च प्रवृत्तिं उजागरितवन्तः सत्ताधारिणां सामान्यतया विघ्नाः अभवन्, पारम्परिकराजनेतानां राजनैतिकदलानां च प्रति जनसमूहः उदासीनः असहायः च अस्ति, "यूरोसेप्टिक"राजनैतिकशक्तयः तीव्ररूपेण वर्धितः, यूरोपस्य भविष्यं च अपूर्वरूपेण अनिश्चितम् अस्ति
"विमोहस्य अनन्तरं विद्रोहः" ।
त्रयः निर्वाचनाः भिन्नाः आसन्, अत्यन्तं भिन्नाः परिणामाः आसन् यथा, ब्रिटिशनिर्वाचनेन स्थिरबहुमतसर्वकारः उत्पन्नः, यदा तु फ्रान्सदेशे तथाकथिता लम्बितसंसदः निर्मितः, यस्मिन् कश्चन दलः दलसङ्घटनं वा निरपेक्षबहुमतं न प्राप्तवान्परन्तु सामान्यता अपि अतीव प्रमुखा अस्ति अर्थात् शासकाः मतदाताभिः विद्रोहिताः आसन्, असन्तुष्टिः, क्रोधः अपि यूरोपीयसमाजस्य व्याप्तः आसीत्
प्रथमं यूरोपे राजनैतिकविखण्डनस्य प्रवृत्तिः त्वरिता भवति ।
विगत २० वर्षेषु यूरोपीयराजनीतेः एकं स्पष्टं वैशिष्ट्यं राजनैतिकविखण्डनम् अस्ति बृहत्दलानि बृहत् न सन्ति, लघुदलानि च लघु न सन्ति, अधिकाः दलाः च यथा त्रयः, चत्वारः, पञ्च वा अपि अथवा षट् दलानाम् निर्माणं कर्तुं शक्यते।
यूरोपीयसंसदनिर्वाचने पूर्वं केन्द्रदक्षिणपक्षीयः जनदलः, केन्द्रवामपक्षीयः समाजवादीदलः च एव आसनानां स्थिरबहुमतं प्राप्तुं समर्थाः आसन् तथापि अस्मिन् समये जनपक्षः, समाजवादीदलः, यूरोपीयपक्षः च आसनानां स्थिरबहुमतं प्राप्तुं समर्थाः आसन् नवीकरणपक्षः कष्टेन बहुमतं प्राप्तुं समर्थः अभवत् ।
फ्रांसदेशस्य संसदनिर्वाचने २०२२ तमे वर्षे अपेक्षया आसनानि अधिकं विखण्डितानि सन्ति । ब्रिटिश-संसदीयनिर्वाचने हाउस् आफ् कॉमन्स्-मध्ये ६५० आसनानां मध्ये लेबर-पक्षः ४१२ आसनानि प्राप्तवान् । लेबरपक्षस्य मतभागः केवलं ३४% अस्ति, यस्य अर्थः अस्ति यत् ब्रिटिशसमाजः अपि अतीव विभक्तः अस्ति, राजनीतिः च अत्यन्तं विखण्डिता अस्ति ।
द्वितीयं, यूरोपे राजनैतिक-उग्रवादस्य प्रवृत्तिः त्वरिता भवति ।
विगतदशकेषु यूरोपीयसंसदनिर्वाचनं दृष्ट्वा,उतार-चढावस्य अभावेऽपि तथाकथितानां चरमदलानां, विशेषतः मुख्यधाराराजनीत्याः बहिष्कृतानां सुदूरदक्षिणपक्षीयलोकवादीदलानां मतभागः निरन्तरं तीव्रगत्या च वर्धमानः अस्ति२०१९ तमे वर्षे यूरोपीयसंसदनिर्वाचने सुदूरदक्षिणपक्षीयदलाः प्रायः पञ्चमांशं आसनानि प्राप्तवन्तः, परन्तु अस्मिन् समये ते एकचतुर्थांशं प्राप्तवन्तः ।
फ्रान्स्देशे 1999 तमे वर्षे ।यद्यपि सुदूरदक्षिणपक्षीयराष्ट्रसभा अन्येभ्यः प्रायः सर्वेभ्यः दलेभ्यः निपीडनस्य सामनां करोति तथापि अस्मिन् यूरोपीयसंसदनिर्वाचने फ्रान्सदेशस्य बृहत्तमः राजनैतिकदलः अभवत् राष्ट्रियसभायाः आसनानां संख्या २०१२ तमे वर्षे केवलं २ तः २०२२ तमे वर्षे ८९ यावत् अभवत् .अस्मिन् निर्वाचने १४३ आसनानि प्राप्तवान् ।
जर्मनीदेशे, २.२०१३ तमे वर्षे एव स्थापितः जर्मनीदेशस्य कृते सुदूरदक्षिणपक्षीयः विकल्पः शीघ्रमेव एतादृशी राजनैतिकशक्तिः अभवत् यस्याः अवहेलना कर्तुं न शक्यते अस्मिन् समये सः त्रयाणां सत्ताधारीदलानां अपेक्षया अधिकानि आसनानि जित्वा जर्मनीदेशे द्वितीयः बृहत्तमः दलः अभवत् क्रिश्चियन लोकतान्त्रिक संघ।
इटलीदेशे, २.यूरोपीयसंसदनिर्वाचने सत्ताधारी सुदूरदक्षिणपक्षीयः इटली ब्रदरहुड् इति दलः पुनः विजयं प्राप्तवान् ।
तृतीयम्, यूरोपीयराजनीत्यां “खेलीकरणस्य” विकासप्रवृत्तिः त्वरिता भवति ।
यूरोपीयराजनीतेः विकारः नूतनः घटना नास्ति । विगतदशकेषु दलाः जनाः वा परिवर्तनं कुर्वन्ति चेदपि ते यूरोपीयजनानाम् चिन्ताजनकानाम् अनेकानाम् आर्थिकसामाजिकविषयाणां समाधानं कर्तुं न शक्तवन्तः राजनीतिनिर्वाचनयोः विषये जनस्य असहायतायाः, मोहभंगस्य च भावः, पारम्परिकराजनैतिकदलानां राजनेतानां च विषये तेषां अविश्वासः च वर्धमानः अस्ति
यूरोपीयदेशाः अपि तत् मन्यन्तेयूरोपीयसंसदनिर्वाचनं "विरोधमतदानम्" अस्ति, यस्य अर्थः अस्ति यत् जनाः स्वदेशस्य सत्ताधारीदलस्य राजनेतृणां च विषये स्वस्य असन्तुष्टिं प्रकटयितुं प्रत्येकं पञ्चवर्षेषु भवति यूरोपीयसंसदनिर्वाचनस्य उपयोगं कुर्वन्तिपरन्तु एवं निर्मिताः यूरोपीयसंसदे जनमतस्य प्रतिनिधित्वस्य, सत्ताप्रयोगस्य वैधतायाः च समस्याः केवलं अधिकं प्रमुखाः भविष्यन्ति
फ्रांसदेशस्य पञ्चमगणराज्यस्य मूल अभिप्रायः आसीत् यत् सशक्तस्य राष्ट्रपतिस्य, सर्वकारस्य च उद्भवः सुनिश्चितः भवतु, परन्तु २०२२ तमे वर्षे बहुमतसर्वकारस्य निर्माणं कर्तुं असफलः अभवत् । अस्मिन् राष्ट्रियसभानिर्वाचनेन चतुर्थगणराज्यस्य अराजकस्थितौ पुनः आगच्छति इव सर्वकारस्य अस्थिरता अनिश्चितता च तीव्रा अभवत्
ब्रिटिश-लेबर-दलः केवलं ३४% मतैः बहुमतं प्राप्तुं शक्नोति, यत् जनमतस्य बहुमतं सर्वथा न प्रतिबिम्बयति, राजनीतिविषये जनानां वितृष्णां, मोहभङ्गं च अधिकं वर्धयिष्यति
दीर्घकालीन रहस्यम्दुविधा
जनभावनापरिवर्तनस्य पृष्ठतः यूरोपे दीर्घकालीनसमस्यानां श्रृङ्खलायाः संयुक्तप्रभावः अस्ति ।
एकं आर्थिकमन्दी ।
एकविंशतिशतकस्य २० वर्षाणि यूरोपस्य नष्टानि २० वर्षाणि इति वक्तुं शक्यते यूरोपीय अर्थव्यवस्था बहुसंकटैः आहतः अस्ति, तस्याः औसतवृद्धिः अमेरिकादेशस्य आर्धेभ्यः न्यूनः अस्तिग्रीस-इटली इत्यादीनां केषाञ्चन देशानाम् आर्थिकसमुच्चयः अद्यापि २००८ तमे वर्षे वैश्विकवित्तीयसंकटस्य प्रारम्भात् पूर्वं स्तरं न प्राप्तवान्
२०२२ तमे वर्षे युक्रेन-संकटस्य प्रकोपेन यूरोपीय-अर्थव्यवस्थायां अभूतपूर्वः प्रभावः भविष्यति, यत्र महङ्गानि, जीवनव्यय-संकटः इत्यादयः सन्ति । २०२३ तमे वर्षे यूरोपीय-अर्थव्यवस्थायाः मूलं यूरोक्षेत्रं केवलं ०.५% वर्धयिष्यति, यूरोपीयसङ्घस्य ११ सदस्यराज्यानि नकारात्मकवृद्धौ पतन्ति, बृहत्तमा अर्थव्यवस्था जर्मनीदेशः २०२४ तमे वर्षे ०.३% संकुचितः भविष्यति इति अपेक्षा अस्ति केवलं दुर्बलेन ०.८% वर्धयितुं, अद्यापि च एतत् तुल्यकालिकरूपेण आशावादी भवितुम् अर्हति ।
ब्रेक्जिट्-पश्चात् यूके-देशस्य आर्थिकविकासः स्थगितः अस्ति, २०२३ तमे वर्षे मन्दगतिषु पतति ।२०२४ तमे वर्षे केवलं ०.७% इत्येव किञ्चित् वर्धते ।७१% जनाः मन्यन्ते यत् ब्रेक्जिट्-पश्चात् आर्थिकस्थितिः दुर्गता भविष्यति
तदतिरिक्तं ब्रिटेन-फ्रांस्- इत्यादीनां देशानाम् राजकोषीय-घातः, सार्वजनिक-ऋणं च तीव्रगत्या वर्धमानं वर्तते, भविष्यस्य आर्थिक-विकासस्य विषये आशावादी भवितुं कठिनम् अस्ति
द्वितीयः सामाजिकभेदः ।
समग्रतया यूरोपे सामाजिकविभाजनस्य विकासः निरन्तरं भवति, विशेषतः अभिजातवर्गस्य सामान्यजनस्य च मध्ये वर्धमानः विरोधः ।
यूरोपे तथाकथितानां अभिजातवर्गस्य वामदक्षिणयोः परवाहं न कृत्वा सामान्यतया रूस-युक्रेन-सङ्घर्षः, प्यालेस्टिनी-इजरायल-सङ्घर्षः इत्यादिषु भूराजनीतिकविषयेषु समानाः विचाराः सन्ति, तथैव जलवायुपरिवर्तनं मूल्यानि च इत्यादिषु विषयेषु तेषां पालनम् अस्ति राजनैतिकसमीचीनता, स्पष्टं अभिसरणं भवति, भिन्नानि मतं दमनं करोति, बहुधा च यूरोपस्य अन्तः बहिश्च आख्यानशक्तिं नियन्त्रयति, वर्चस्वं च करोति ।
सामान्यजनानाम् वैधमागधाः, असहमतिः च उत्तमतया उपेक्षिताः, दुष्टतया च दमिताः भवन्ति । उदाहरणतया,रूस-युक्रेन-सङ्घर्षेण आनयितानां जीवनव्यय-संकटः, शरणार्थीनां विषयाः, ऊर्जा-विषयाणि, युक्रेन-कृषि-उत्पाद-विषयाणि च यूरोपे मध्यमवर्गीयानां निम्नवर्गीयानां च जनानां जीवने गम्भीररूपेण प्रभावं कृतवन्तः तथापि एतत् गृह्णाति अभिजातवर्गः च मूल्यं यत् दातव्यं भवति। २०२४ तः सम्पूर्णे यूरोपे कृषकाणां विरोधाः अस्याः पृष्ठभूमितः एव अभवन् । न केवलं कृषिः, अपितु अन्येषु उद्योगेषु अपि विरोधाः।
अधिकाधिकाः यूरोपीयजनाः स्वदेशस्य राजनैतिकव्यवस्थायाः राजनेतृणां च विषये असन्तुष्टाः सन्ति यथा, पर्याप्तसंख्याकाः फ्रांसीसीजनाः राष्ट्रपतिः मैक्रों "धनीपुरुषस्य राष्ट्रपतिः" इति मन्यन्ते ।
केचन जनाः शरणार्थीनां अवैधप्रवासीनां च वृद्धेः दोषं यूरोपीयसङ्घं ददति फलतः ये सुदूरदक्षिणपक्षीयाः कठोरनीतीनां वकालतम् कुर्वन्ति, राष्ट्रियसार्वभौमत्वं च पुनः गृह्णन्ति ते अधिकाधिकं समर्थनं प्राप्नुवन्ति
जनचिन्तानां प्रभावीरूपेण प्रतिक्रियां दातुं असमर्थतायाः कारणात् यूरोपीयसङ्घः अधिकतया जनानां कृते दूरस्थः, विच्छिन्नः च नौकरशाहीरूपेण दृश्यते यूरोपीयसङ्घः, तथा च जनचिन्तानां प्रतिक्रियां समये प्रभावीरूपेण दातुं असमर्थाः सन्ति।
यूरोपीयसमायोजनस्य सारः क्रमेण राष्ट्रियसार्वभौमत्वस्य न्यूनीकरणं क्रमेण यूरोपीयसार्वभौमत्वस्य निर्माणं च भवति । अस्मिन् क्रमे यूरोपीयसार्वभौमत्वस्य राष्ट्रियसार्वभौमत्वस्य च विरोधाभासः निरन्तरं सञ्चितः भवति । एषा यूरोपीयलक्षणयुक्ता संरचनात्मकसमस्या अस्ति या अधिकाधिकं तीक्ष्णा भवति, दुविधां च प्रस्तुतं करोति ।
दुविधायां मिथकाः
युद्धात् परं दशकेषु यूरोपीयसङ्घस्य यूरोपीयसङ्घस्य च एकीकरणस्य बहुवारं संकटानाम् सामना अभवत्, परन्तु अन्ते ते कष्टानि अतिक्रम्य अग्रे गन्तुं समर्थाः अभवन्
परन्तु पूर्ववत् अद्यत्वे यूरोपस्य सम्मुखे ये समस्याः संकटाः च सन्ति, ते एकाः न सन्ति, अपितु आर्थिक-सामाजिक-भूराजनीतिक-सुरक्षा-विषयाः परस्परं सम्बद्धाः सन्ति, येन तेषां समाधानं अधिकं जटिलं, कठिनं च भवति |. अपि च, यूरोपदेशः सम्प्रति वैश्विकरूपेण अधिकवंचितस्थाने अस्ति, जटिलसमस्यानां प्रतिक्रियायाः समाधानस्य च क्षमता च न्यूनीभूता अस्ति ।
——युरोपस्य कृते सामरिकस्वतन्त्रतायाः प्रवर्धनं अधिकं कठिनम् अस्ति।
युक्रेन-संकटस्य प्रारम्भात् आरभ्य यूरोपदेशः आर्थिक-वित्तीय-ऊर्जा-सुरक्षा-आदिक्षेत्रेषु पूर्णतया अमेरिका-देशस्य उपरि निर्भरः अभवत्, शीतयुद्धस्य समये अपेक्षया दूरम् अधिकः तदनुरूपं ९.यूरोपदेशेन "अवसीयतीकरणस्य" प्रवृत्तिः दृष्टा यस्य विषये राष्ट्रपतिः मैक्रोन् चिन्तितः अस्ति अर्थात् अमेरिकादेशस्य आश्रितः इति नाम्ना बहुषु प्रकरणेषु स्वहिताय हानिकारकं भवति चेदपि तस्य अधिकतया अमेरिकादेशस्य हिताय सेवा कर्तव्या भवति .
यूरोपस्य सुरक्षा, ऊर्जा, आर्थिकनीतिः, वित्तीयनीतिः च सर्वाणि अमेरिकादेशेन नियन्त्रितानि सन्ति, येन तस्य समाजः अधिकं विभक्तः अभवत्, तस्य बाह्यवातावरणं च अधिकं तीव्रं जातम्
——युरोपस्य कृते एकीकरणस्य संरचनात्मकसुधारस्य च प्रवर्धनं अधिकं कठिनम् अस्ति ।
एकीकरणं यूरोपीयशक्तेः महत्त्वपूर्णः स्रोतः अस्ति, परन्तु एकीकरणं द्विचक्रिकायाः ​​सवारी इव अस्ति यदि भवान् अग्रे न गच्छति तर्हि समस्याः उत्पद्यन्ते। २००९ तमे वर्षे लिस्बन्-सन्धिः प्रभावी अभवत् तदा आरभ्य यूरोपीयसङ्घः केवलं वर्षेषु तस्य टिङ्करं कृतवान् अस्ति तथा च एकीकरणे संरचनात्मकसमस्यानां श्रृङ्खलायाः समाधानार्थं सन्धिसंशोधनं कर्तुं असफलः अभवत् प्रत्युत उत्तरदक्षिणयोः विरोधाभासः, पूर्वपश्चिमयोः विरोधाभासः, जर्मनी-फ्रांस्-देशयोः भेदाः इत्यादयः समस्याः निरन्तरं सञ्चिताः भवन्ति
यथा यथा राजनैतिकविखण्डनं अतिवादं च निरन्तरं विकसितं भवति तथा तथा फ्रांस-जर्मनी-सर्वकारयोः दुर्बलता भवति, भविष्ये एकीकरणस्य सम्भावना च निराशाजनकाः सन्ति
——यूरोपस्य कृते तर्कसंगतव्यावहारिक-आन्तरिक-विदेश-नीतीनां अनुसरणं अधिकं कठिनम् अस्ति ।
अद्यत्वे यूरोपे पैन-राजनीतिकरणं, पैन-सुरक्षा च निरन्तरं किण्वनं भवति, तर्कसंगतचिन्तनस्य व्यावहारिकनीतीनां च स्थानं बहुधा संकुचितं करोति राजनैतिकशुद्धता अधिकाधिकं वर्जना अभवत् यस्य स्पर्शः कठिनः अस्ति, तथा च दुर्गस्य प्रवृत्तिः अधिकाधिकं स्पष्टा भवति यूरोपीयसङ्घस्य पूर्वसमृद्धिः प्रभावश्च मुक्तविकासात् समावेशीविकासात् च उद्भूतः।
वक्तुं शक्यते, .यूरोपीयसङ्घस्य वर्तमान आर्थिकदुष्टा यूरोपीयसङ्घस्य सर्वराजनीतिकरणेन, समग्रसुरक्षाचिन्तनेन च बहुधा सम्बद्धा अस्ति ।तर्कसंगततायाः, व्यावहारिकतायाः, सहिष्णुतायाः च अभावः केवलं यूरोपस्य आर्थिककठिनतां अधिकं वर्धयिष्यति, अधिकसामाजिकराजनैतिकसमस्यानां च कारणं भविष्यति, येन यूरोपः अधिकं असुरक्षितः भविष्यति, दुष्चक्रं च निर्मास्यति
यदा "यूरोपीयजनाः" नगरं वेष्टयन्ति तदा पुष्पाणि पतन्ति जलं च प्रवहति?
इतिहासस्य चौराहे यूरोपः कथं चयनं करोति इति स्वस्य विश्वस्य च महत्त्वम् अस्ति । स्वतन्त्रः, मुक्तः, समावेशी, तर्कसंगतः, व्यावहारिकः च विकासमार्गः यूरोपस्य उत्तमं भविष्यं दास्यति इति न संशयः, यत् यूरोपस्य विश्वस्य च कृते उत्तमम् अस्ति |.

पाठ/झांग जियान
(उपाध्यक्षः शोधकः च, चीनसमकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः)
सम्पादक/शान यु
सम्पादकः/It’s Yuan परन्तु Yun अथवा Ziyan न
चित्र/सिन्हुआ न्यूज एजेन्सी‍‍‍