समाचारं

इजरायलस्य नेसेट् संयुक्तराष्ट्रसङ्घस्य एजेन्सीम् "आतङ्कवादीसङ्गठनम्" इति निर्दिष्टुं योजनां करोति ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, जुलै २३.इजरायलस्य टाइम्स् इति पत्रिकायाः ​​अनुसारं २२ जुलै दिनाङ्के स्थानीयसमये इजरायलस्य नेसेट् इत्यनेन प्रथमपाठे मतदानं कृत्वा निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्था (UNRWA) परिभाषितुं त्रीणि प्रस्तावानि पारितानि ) "आतङ्कवादीसङ्गठनम्" इति रूपेण स्थापयन्ति तथा च संस्थायाः सम्बद्धानि क्रियाकलापाः महत्त्वपूर्णतया प्रतिबन्धयन्ति । जॉर्डन् इत्यनेन एतस्य निन्दा कृता ।

समाचारानुसारं प्रथमपाठमतदानानन्तरं नेसेट् द्वितीयतृतीयपाठमतमपि करिष्यति।

रिपोर्ट्-अनुसारं त्रयः प्रस्तावाः सन्ति: इजरायल्-देशे यूएनआरडब्ल्यूए-कर्मचारिणः कानूनी-उन्मुक्तिं अन्ये च कूटनीतिक-विशेषाधिकारं च वंचयितुं यूएनआरडब्ल्यूए-संस्थायाः सूचीकरणं यतः एतत् "आतङ्कवादी-सङ्गठनम्" अस्ति, तस्य आवश्यकता च अस्ति इजरायलसर्वकारेण तया सह सम्बन्धं विच्छिन्दितुं।

प्यालेस्टिनी-आधिकारिक-समाचार-संस्थायाः (WAFA) कतार-देशस्य अल-जजीरा-संस्थायाः च समाचारानुसारं २२ जुलै-दिनाङ्के स्थानीयसमये जॉर्डन-देशस्य विदेश-विदेशीय-चीन-कार्याणां मन्त्रालयेन इजरायल-संसदस्य यूएनआरडब्ल्यूए-इत्यस्य "आतङ्कवादी-सङ्गठनम्" इति सूचीकरणस्य योजनायाः निन्दां कृत्वा एकं वक्तव्यं प्रकाशितम् ," saying The move amounted to "एजन्सी इत्यस्य राजनैतिकरूपेण गले गले गन्तुं प्रयत्नः" ।

जॉर्डनदेशस्य विदेशकार्याणां प्रवासीनां च मन्त्रालयेन बोधितं यत् यूएनआरडब्ल्यूए विरुद्धं इजरायलस्य निरन्तरं आरोपाः कार्याणि च संयुक्तराष्ट्रसङ्घस्य आवश्यकतानुसारं प्यालेस्टिनीजनानाम् मानवीयसहायतां प्रदातुं तस्य प्रमुखभूमिकां समाप्तुं समाप्तुं च उद्दिश्यन्ते, यत् स्पष्टतया उल्लङ्घनम् अस्ति अन्तर्राष्ट्रीयन्यायस्य।

इजरायलस्य टाइम्स् इति वृत्तपत्रेण दर्शितं यत् यूएनआरडब्ल्यूए प्यालेस्टिनी पश्चिमतटे, गाजापट्टे, जॉर्डन्, सीरिया, लेबनानदेशेषु निवसतां कोटिकोटिपञ्जीकृतप्यालेस्टिनीशरणार्थीनां कृते मानवीयराहतं, शिक्षां, चिकित्सासेवाश्च प्रदाति। परन्तु इजरायल्-देशेन २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) आक्रमणे भागं गृहीतुं बहु-एजेन्सी-कर्मचारिणां आरोपः कृतः ।

२०२४ तमस्य वर्षस्य एप्रिलमासे संयुक्तराष्ट्रसङ्घस्य स्वतन्त्रसमीक्षापरिषद् इत्यनेन अन्वेषणप्रतिवेदनं प्रकाशितम् यत् इजरायल् इत्यनेन संयुक्तराष्ट्रसङ्घस्य कर्मचारी आतङ्कवादीसङ्गठनेषु सम्बद्धः इति स्वस्य दावस्य समर्थनार्थं प्रमाणं न प्रदत्तम् परन्तु इजरायल्-देशः तत् प्रतिवेदनं अङ्गीकृतवान् ।