समाचारं

भारतसर्वकारस्य आर्थिकसल्लाहकारः - अस्माभिः चीननिवेशस्य आरम्भः करणीयः, चीनेन सह सम्बन्धेषु सुधारः करणीयः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] २२ जुलै दिनाङ्के भारतीयवित्तमन्त्रालयेन स्वस्य वार्षिकं आर्थिकसर्वक्षणप्रतिवेदनं प्रकाशितम्। वित्तमन्त्रालयस्य वरिष्ठः अधिकारी मुख्यः आर्थिकसल्लाहकारः च वी. अनन्था नागेश्वरः तस्य दलेन च एतत् प्रतिवेदनं लिखितम्।

प्रतिवेदने दर्शयति यत् भारतस्य विनिर्माण-उद्योगस्य विकासाय भारतस्य विकल्पद्वयं वर्तते- चीनदेशात् अधिकं आयातं कृत्वा चीनस्य आपूर्तिशृङ्खलायां एकीकृत्य चीनदेशात् अधिकं प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं वा।

"सम्प्रति चीनदेशेन सह भारतस्य व्यापारघातः पूर्वमेव अत्यन्तं विशालः अस्ति।"भारतीयचिन्तनसमूहेन ग्लोबल ट्रेड रिसर्च इनिशिएटिव् (GTRI) इत्यनेन प्रकाशितस्य आँकडानुसारं २०२३-२०२४ वित्तवर्षे चीनदेशेन सह भारतस्य व्यापारघातः ८५ अरब अमेरिकीडॉलर् यावत् भविष्यति। प्रतिवेदने मन्यते यत् भारतस्य कृते प्रत्यक्षविदेशीयनिवेशरणनीतिः चयनं व्यापारे अवलम्बनात् अधिकं लाभप्रदं प्रतीयते "चीनदेशात् प्रत्यक्षविदेशीयनिवेशं प्रति ध्यानं दत्त्वा अमेरिकादेशं प्रति भारतस्य निर्यातस्य प्रवर्धनार्थं अधिकं आशाजनकं दृश्यते, यत् पूर्व एशियायाः सदृशम् अस्ति।" अर्थव्यवस्थाः पूर्वं कृतवन्तः।" .

प्रतिवेदने तुर्की, ब्राजील् इत्यादीनां उदयमानविपणानाम् उदाहरणरूपेण उल्लेखः कृतः यत् चीनदेशात् विद्युत्वाहनानां आयातशुल्कं वर्धयन् एते देशाः चीनदेशात् निवेशं उद्योगे आकर्षयितुं अपि उपायान् कृतवन्तः।

ब्लूमबर्ग् इत्यस्य अनुसारं भारतसर्वकारस्य वरिष्ठः आर्थिकसल्लाहकारः अवदत् यत् यदि भारतसर्वकारः चीनीयनिवेशं आकर्षयितुम् इच्छति तर्हि प्रतिबन्धान् शिथिलं कर्तव्यम्।

२०२० तमस्य वर्षस्य अनन्तरं भारतेन नूतन-मुकुट-महामारी-प्रकोपस्य चीन-भारत-सीमा-सङ्घर्षस्य च बहानारूपेण चीन-कम्पनीषु "एशिया-देशस्य कठोरतम-प्रतिबन्धाः" कार्यान्वितुं प्रयुक्ताः, यत्र चीन-देशाय वीजा-निर्गमने कठोरप्रतिबन्धः, शतशः चीनीय-जनानाम् प्रतिबन्धः अपि अभवत् mobile applications, and postponing चीनीयनिवेशानां अनुमोदनं कृत्वा द्वयोः देशयोः मध्ये प्रत्यक्षविमानयानानां संख्यां न्यूनीकर्तुं च।

एकः अनामिकः भारतीयः इलेक्ट्रॉनिक्स-निर्माण-कार्यकारी इकोनॉमिक-टाइम्स्-पत्रिकायाः ​​समीपे अवदत् यत् २०२० तमे वर्षात् आरभ्य अनेके चीन-कम्पनयः भारते अधिकं निवेशं स्थगितवन्तः । चीनदेशस्य बहवः कर्मचारिणः अपि भारतसर्वकारेण गृहीतस्य भयात् भारतं गन्तुं संकोचम् अनुभवन्ति ।

ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् भारतस्य निर्माण-उद्योगः अद्यापि चीनीय-निर्माण-क्षेत्रे बहुधा अवलम्बते, उपर्युक्तैः प्रतिबन्धैः च वास्तवतः भारतं वैश्विक-निर्माण-केन्द्रं कर्तुं मोदी-सर्वकारस्य महत्त्वाकांक्षा विशेषतः इलेक्ट्रॉनिक-उत्पादानाम् उत्पादनस्य दुर्बलं जातम् |. इकोनॉमिक टाइम्स् इति पत्रिकायाः ​​पूर्वं दर्शितं यत् विगतचतुर्वर्षेषु चीनदेशेन सह अधिकाधिकं तनावपूर्णसम्बन्धेन भारतीयविद्युत्निर्मातृणां १५ अरब अमेरिकीडॉलर् हानिः अभवत्, एकलक्षाधिकानां कार्याणां हानिः अपि अभवत्

यद्यपि मोदी-सर्वकारः सदैव आशां कुर्वन् आसीत् यत् आर्थिकवृद्ध्यर्थं नूतनं गतिं प्रदातुं विनिर्माणस्य विकासं प्रवर्धयित्वा अधिकानि कार्याणि सृजति, तथापि भारतस्य विनिर्माण-उद्योगे सर्वदा अल्पः वैश्विकः भागः, अत्यधिकं लालफीताशाही, कुशलश्रमस्य अभावः, न्यूनदक्षता, अपर्याप्तं नवीनतां च। अस्य विनिर्माणक्षेत्रे २०२३ तमे वर्षे सकलराष्ट्रीयउत्पादस्य प्रायः १३% भागः भविष्यति, यत् २०१५ तमे वर्षे १६% आसीत्, यत् मोदीसर्वकारस्य २५% लक्ष्यात् बहु न्यूनम् अस्ति, यत् २०२५ तमे वर्षे त्रिवारं स्थगितम् अस्ति

"इण्डिया ब्रीफिंग्" इत्यनेन पूर्वं ज्ञातं यत् भारतीयविनिर्माण-उद्योगः मुख्यभूमिचीनदेशस्य उच्चगुणवत्तायुक्तव्यावसायिक-तकनीकी-कर्मचारिणां उपरि बहुधा निर्भरः अस्ति यतोहि तेषां वेतनं तुल्यकालिकरूपेण न्यूनं भवति, परन्तु तेषां व्यावसायिक-मानकाः अधिकाः सन्ति इलेक्ट्रॉनिक्स-क्षेत्रे विश्वस्य अग्रणीः भारते कार्यं कुर्वन्तः ताइवान-देशस्य निर्मातारः अपि मुख्यभूमिचीन-विशेषज्ञानाम् साहाय्यस्य आवश्यकतां अनुभवन्ति । "इण्डिया ब्रीफिङ्ग्" इत्यनेन अपि सूचितं यत् भारतीय-उद्योगस्य कृते चीनीय-कर्मचारिणां आवश्यकता अद्यापि महत्त्वपूर्णा अस्ति । भारतं यद्यपि घरेलुनिर्माणार्थं सक्षमवातावरणं निर्मातुं प्रतिबद्धः अस्ति तथापि जटिलान् अन्तर्राष्ट्रीयसम्बन्धान् अधिकसावधानीपूर्वकं मार्गदर्शनं कर्तव्यम् इति आग्रहः कृतः।

भारतस्य वित्तमन्त्रालयेन सोमवासरे प्रकाशितेन प्रतिवेदनेन एतदपि बोधितं यत् भारतस्य विनिर्माण-उद्योगस्य विकासं प्रवर्धयितुं भारतं वैश्विक-आपूर्ति-शृङ्खलायां एकीकृत्य भारतं चीनस्य आपूर्ति-शृङ्खलायां एकीकरणं अनिवार्यतया करिष्यति |. "पूर्णतया आयातस्य उपरि अवलम्बनं करणीयम् अथवा आंशिकरूपेण चीनीयनिवेशस्य उपरि अवलम्बनं करणीयम् इति भारतेन अवश्यमेव विकल्पः अस्ति।"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।