समाचारं

युक्रेनदेशस्य महिला उपविदेशमन्त्री नग्नरूपेण राजीनामा ददाति यतोहि तस्याः धनिकः पतिः “पलायितवान्” ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय-अलिगार्क्-जनाः देशात् पलायनार्थं जालीदस्तावेजानां उपयोगं कुर्वन्ति स्म,

राजनयिकस्य पत्नी तत्क्षणमेव राजीनामा दत्तवती...

लेखकः फेंग लु डोंग शुओ

जूनमासस्य २४ दिनाङ्के प्रातःकाले युक्रेन-राजधानी-कीव-नगरात् पोलिश-नगरस्य चेयम्-नगरं प्रति रेलयानं शनैः शनैः गतवती । रेलयानेन सह देशं त्यक्त्वा अपि प्रसिद्धः युक्रेनदेशस्य वित्तीय-अलिगार्क् गेनाडी बोगोल्युबोव् आसीत् । बोगोल्युबोवस्य गण्डशिरः, अभ्यासः भ्रूभङ्गः च अस्ति । सः रेलयानस्य १३ क्रमाङ्कस्य यानस्य अन्ते उपविश्य खिडक्याः बहिः पश्यन् आसीत् यदा तस्य पत्नी एमिना झापालोवा तां विदातुं आगता, किञ्चित् आतङ्कं अनिच्छां च दर्शयति स्म

· बोगोल्युबोव । (दत्तांश मानचित्र) २.

"मम वृद्धा माता लण्डन्नगरे अस्ति, मम भगिन्या सह निवसति। सा रोगी अस्ति, शयनाद् उत्तिष्ठितुं न शक्नोति।"

"यात्रिकाणां दस्तावेजेषु किमपि दोषः नास्ति। मया तानि परीक्षितानि, अतः भवद्भिः अन्तः गन्तुं न प्रयोजनम्।"

कर्मचारी स्कैन् कृतवान्बोगोल्युबोवस्य पासपोर्टः एकदृष्ट्या अपि मुक्तः अभवत् ।

तथापि,बोगोल्युबोव सामान्यमार्गेण देशं त्यक्त्वा गन्तुं स्थाने अन्यस्य ६७ वर्षीयस्य युक्रेनदेशस्य स्वतन्त्रस्य नष्टस्य पासपोर्टस्य उपयोगेन सः पलायितवान् । ज्ञातव्यं यत् यदा सः पोलैण्ड्-देशं प्रविष्टवान् तदा सः स्वस्य वास्तविकं पासपोर्टं प्रयुक्तवान् ।

·वास्तविकं नकलीं च पासपोर्टं सत्यापयन्तु।

तत्क्षणमेव बोगोल्युबोवः अवैधरूपेण सीमां लङ्घितवान्, अन्येषां पासपोर्ट् अवैधरूपेण अपहृतवान् इति आरोपः अभवत् ।अनावृतासीमा निरीक्षकअपियुक्रेन-अधिकारिभिः गृहीतः।युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन तस्य पलायनस्य स्थलं यथासम्भवं निश्चयः करणीयः इति आग्रहः कृतः, मित्रराष्ट्रेभ्यः च तं न व्याप्तुम् आह ।

पलायमानाः अल्पसंख्यकाः

"बोगोल्युबोवः युक्रेनदेशस्य नागरिकत्वेन युक्रेनदेशं त्यक्त्वा सर्वेषां नियमानाम् अनुपालनं च कृतवान् । सैन्यकानूनस्य अन्तर्गतं ६० वर्षाधिकानां पुरुषाणां १८ वर्षाणाम् अधः त्रीणि वा अधिकानि बालकानि सन्ति इति पुरुषाणां देशं त्यक्तुं अधिकारः अस्ति । बोगोल्युबोव ल्युबोवः ६२ वर्षीयः अस्ति तथा च सप्त बालकाः सन्ति, येषु पञ्च नाबालिकाः सन्ति।" बोगोल्युबोवस्य प्रेसकार्यालयेन "युक्रेनीयप्राव्दा" इत्यस्य टिप्पणीविभागे उत्तरं दत्तं यत् बोगोल्युबोवः कानूनीरूपेण युक्रेनदेशं त्यक्तवान्।

बोगोल्युबोवस्य प्रवक्ता अपि अवदत् यत् बोगोल्युबोवः रूस-युक्रेन-सङ्घर्षस्य आरम्भात् एव युक्रेनदेशे स्थितवान्, विधिपूर्वकं बहुवारं देशं त्यक्तवान् च।

यदा भवन्तः कानूनानुसारं देशं त्यक्तुम् अर्हन्ति तदा दस्तावेजान् किमर्थं जालसाधयन्ति ?

वस्तुतः बोगोल्युबोवः चिरकालात् युक्रेनदेशं त्यक्तुं प्रयतमानोऽभवत्, परन्तु अधिकारिणः तस्य निर्गमनं निषिद्धवन्तः । युक्रेनदेशस्य प्रवदापत्रिकायाः ​​अनुसारं बोगोल्युबोवस्य नाम ध्वजः कृतः यत् देशं त्यक्त्वा गन्तुं सीमानियन्त्रणस्य अनुमोदनस्य आवश्यकता अस्ति यतोहि आर्थिकसुरक्षासेवायाः आरोपानाम् सामना कर्तुं शक्नोति।

·बोगोल्युबोव . (दत्तांश मानचित्र) २.

सर्वं अष्टवर्षपूर्वं "कोलोमोइस्की-प्रकरणं" प्रति गच्छति । एषः प्रकरणः "२१ शताब्द्याः बृहत्तमेषु वित्तीयकाण्डेषु" अन्यतमः इति गण्यते ।

कोलोमोइस्की निजीबैङ्कस्य बृहत्तमः भागधारकः अस्ति । २०१६ तमे वर्षे कोलोमोइस्की-बोगोल्युबोव्-योः सहसंस्थापितस्य प्राइवेट्-बैङ्कस्य पुस्तकेषु ५.५ अब्ज-डॉलर्-अधिकं छिद्रं ज्ञातम् । युक्रेनदेशस्य बृहत्तमस्य वाणिज्यिकबैङ्कस्य उपरि वित्तीयदुराचारस्य, दुर्प्रबन्धनस्य च आरोपः आसीत्, तस्मात् युक्रेनसर्वकारेण वित्तीयस्थिरतायाः चिन्तायाः कारणात् बैंकस्य राष्ट्रियीकरणस्य निर्णयः कृतः

·कोलोमोइस्की (दक्षिणे) तथाबोगोल्युबोव

निजीबैङ्कस्य संस्थापकानाम् एकः इति नाम्ना बोगोल्युबोवः कीव-वाणिज्यिकन्यायालयस्य माध्यमेन बैंकस्य राष्ट्रियीकरणे स्वस्य भागं पुनः प्राप्तुं अनेके असफलप्रयासाः कृतवान् अपि च बोगोल्युबोवस्य अपि युक्रेन-अधिकारिभिः अन्वेषणं क्रियते । सः बैंकात् धनं विमुखीकृत्य विश्वस्य शतशः कम्पनीभिः सह सम्मिलितं अन्यवित्तीय-धोखाधड़ीं कृतवान् इति शङ्कितः अस्ति ।

अष्टवर्षपर्यन्तं अन्वेषणं कृतम् ।

२०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २ दिनाङ्के बोगोल्युबोवस्य भागीदारः कोलोमोइस्की धोखाधड़ी-धनशोधनस्य शङ्केन गृहीतः । पञ्चदिनानन्तरं युक्रेनदेशस्य राष्ट्रियभ्रष्टाचारविरोधीसेवा कोलोमोइस्की-इत्येतत् निजीसमूहसम्बद्धैः अन्यैः पञ्चभिः जनाभिः सह वित्तीयसंस्थानां धनस्य गबनस्य आरोपं कृतवती, यस्मिन् कुलम् ९.२ अरब अमेरिकीडॉलर्-रूप्यकाणि सन्ति

· कोलोमोइस्की । (दत्तांश मानचित्र) २.

अधुना एव युक्रेनदेशस्य आर्थिकसुरक्षासेवा अपि बोगोल्युबोवस्य प्राइवेट्बैङ्कप्रकरणे अभियोगं कर्तुं सज्जा अस्ति । परन्तु बोगोल्युबोवस्य प्रस्थानस्य प्रकाशनानन्तरं प्राइवेट् ग्रुप् इत्यनेन सः समूहात् राजीनामा दत्तः इति पुष्टिं कृतवान् ।

वस्तुतः गतवर्षस्य अन्ते एव बोगोल्युबोवस्य यूके-देशे अपि एतादृशः "पलायनस्य" व्यवहारः आसीत्, यत्र सः स्थितः अस्ति । तत्र सूचनाः सन्ति यत् बोगोल्युबोवः स्वपत्न्याः झापालोवा इत्यस्याः लण्डन्-नगरस्य भवनात् निर्गन्तुं ७० लक्षं पाउण्ड्-रूप्यकाणि दत्तवान्, यदि सा बहिः न गच्छति तर्हि स्वपत्न्याः बालकानां च भरण-पोषणं त्यक्तुं धमकीम् अयच्छत् प्रासंगिकन्यायालयदस्तावेजेषु उक्तं यत् बोगोल्युबोवस्य अस्य कदमस्य उद्देश्यं "अस्मिन् न्यायक्षेत्रे (युनाइटेड् किङ्ग्डम्) इत्यनेन सह स्वस्य सम्बन्धं विच्छिन्दितुं" आसीत्, येन सः युक्रेनदेशस्य निजीबैङ्कस्य संचालने अवैधकार्याणां कृते यूनाइटेड् किङ्ग्डम्-देशे अभियोगं परिहरितुं शक्नोति

अद्यापि ब्रिटिश-न्यायाधीशः निर्णयं दत्तवान् यत् बोगोल्युबोवस्य कथितस्य प्राइवेट्-बैङ्कतः धन-हस्तांतरणस्य अन्यवित्तीय-धोखाधडस्य च न्यायाधीशः लण्डन्-नगरे कर्तुं शक्यते, आगामिवर्षे निर्णयः अपेक्षितः अस्ति

·बोगोल्युबोवस्य पत्नी झापालोवा तेषां बालकाः च।

तत्र समाचाराः सन्ति यत्,बोगोल्युबोव इदानींसः पूर्वमेव आस्ट्रियादेशे अस्ति, परन्तु सः केवलं बन्धुजनानाम् आगमनं करोति, राजनैतिकशरणं न याचयिष्यति इति दावान् करोति ।

इस्तीफा दत्तवान् सुन्दरः कूटनीतिज्ञः

बोगोल्युबोवः युक्रेनदेशे जन्म प्राप्य अन्तर्राष्ट्रीयव्यापारी उद्यमी च अस्ति यस्य सम्पत्तिः १.२ अब्ज डॉलर अस्ति । निजीबैङ्कस्य नियन्त्रणस्य अतिरिक्तं सः बोग्लोपोव फाउण्डेशन इति निजीदानसंस्थायाः स्थापनां कृतवान्, वित्तपोषणं च कृतवान् यत् मुख्यतया यहूदीनां सेवां करोति,विश्वे विविधाः परियोजनाः संचालयति

फोर्ब्स् पत्रिकायाः ​​२०२४ तमे वर्षे विश्वस्य धनीजनानाम् सूचीयां चयनितानां पञ्चानां युक्रेनदेशीयानां मध्ये एकः इति नाम्ना बोगोल्युबोवः कठोरव्यञ्जनं धारयति, सर्वदा आत्मविश्वासयुक्तः च दृश्यते

·बोगोल्युबोव . (दत्तांश मानचित्र) २.

बोगोल्युबोवस्य पलायनं तस्य पत्न्याः झापालोवा इत्यस्याः साहाय्येन अभवत् । तस्य पत्नी तं कीव-स्थानकं प्रति वाहयित्वा गता । तत्र सः पोलैण्ड्-देशं प्रति रेलयानं आरुह्य ।

झापालोवा सामान्यः व्यक्तिः नास्ति। सा भर्तुः अपेक्षया २० वर्षाणाम् अधिकं कनिष्ठा अस्ति, तस्याः केशाः मृदुः, गभीराः नेत्राणि, सुरुचिपूर्णं मेकअपं च अस्ति । न केवलं सौम्यः चरित्रे व्यवहारे च गौरवपूर्णा अस्ति, अपितु आधिकारिकजीवने अपि सा नाम कृतवान् ।

· जापालोवा । (दत्तांश मानचित्र) २.

झापालोवा १९८३ तमे वर्षे मेमासस्य ५ दिनाङ्के क्रास्नोडार्-नगरे जन्म प्राप्य क्रीमिया-देशे माध्यमिकशिक्षां प्राप्तवती । उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा झापालोवा अन्तर्राष्ट्रीयसम्बन्धविशेषज्ञस्य कीवराष्ट्रीयविश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालये प्रवेशं कृतवती । २००६ तमे वर्षे अन्तर्राष्ट्रीयराजनीत्यां आङ्ग्लानुवादे च सम्मानेन स्नातकपदवीं प्राप्तवती ।

तदनन्तरं नेदरलैण्ड्देशस्य क्लिन्जेण्डाल् स्कूल् आफ् इन्टरनेशनल् रिलेशन्स् इत्यस्मिन् कूटनीतिशिक्षाकार्यक्रमे भागं गृहीत्वा २००८ तमे वर्षे स्नातकपदवीं प्राप्तवती ।

परिसरं त्यक्त्वा झापालोवा इत्यस्याः कार्यानुभवः अतीव समृद्धः इति वक्तुं शक्यते । सा प्रथमं युक्रेनदेशस्य विदेशमन्त्रालयस्य सामाजिकसांस्कृतिकमानवतावादीसहकारविभागे अटैचीरूपेण कार्यं कृतवती, सार्वजनिकक्षेत्रे वर्षद्वयं यावत् कार्यं कृतवती

२०११ तः झापालोवा पत्रकारितायां प्रवृत्ता अस्ति । विगतत्रिषु वर्षेषु सा "टाइम्स्" इत्यस्य उपमुख्यसम्पादिकारूपेण कार्यं कृतवती तथा च फ्री रेडियो इत्यस्य "क्रीमिया रियलिटी" परियोजनायाः आयोजकत्वेन लेखिका च अस्ति; रिमियन तातारानाम् इतिहासस्य कार्यक्रमानां तथा तातारभाषायां कार्यक्रमानां रचनात्मकनिर्मातृरूपेण कार्यं कृतवान् ।

२०१५ तमे वर्षे झापालोवा पुनः सर्वकारे आगत्य यूक्रेनदेशस्य सूचनानीतिमन्त्रिणः सल्लाहकाररूपेण कार्यं कृतवान्, यः मुख्यतया क्रीमियादेशे सूचनानीतिविषयेषु उत्तरदायी आसीत्

· जापालोवा । (दत्तांश मानचित्र) २.

तदनन्तरवर्षेषु .सा राजनीतिषु सक्रियताम् अवाप्तवती अस्ति

२०२० तमस्य वर्षस्य मे-मासस्य १८ दिनाङ्के झापालोवा युक्रेन-देशस्य प्रथम-विदेश-उपमन्त्रीरूपेण नियुक्ता अभवत् ।

अस्मिन् वर्षे फेब्रुवरीमासे ज़ेलेन्स्की इत्यनेन वियनानगरे अन्तर्राष्ट्रीयसङ्गठनेषु युक्रेनदेशस्य प्रतिनिधिरूपेण झापालोवा इत्यस्य नियुक्तिः कृता ।

उल्लेखनीयं यत् बोगोल्युबोवः मूलतः स्वपत्न्या सह कूटनीतिकराहत्यपत्रेण आस्ट्रियादेशं गन्तुं योजनां कृतवान्, परन्तु युक्रेनराष्ट्रपतिकार्यालयस्य निर्देशैः तस्य आवेदनं अङ्गीकृतम्

वस्तुतः बोगोल्युबोवः स्वपत्न्याः राजनयिकत्वेन अनेकद्वाराणि उद्घाटितवान् । यथा, २०२३ तमस्य वर्षस्य जुलैमासे ओलिगार्क् ग्रीकद्वीपस्य कोर्फू-द्वीपस्य समीपे नौकायाम् आरुह्य लण्डन्-साइप्रस्-देशयोः भ्रमणं कृतवान् ।

· जापालोवा । (दत्तांश मानचित्र) २.

एतादृशी एव दीप्तिमत्वृत्तियुक्ता पत्नी एव स्वपतिः युक्रेनदेशात् पलायितः ततः परं राजीनामा दातुं प्रवृत्ता ।

११ जुलै दिनाङ्के झापालोवा स्वस्य त्यागपत्रं दत्त्वा सामाजिकमाध्यमेषु लिखितवती यत् "मया विदेशमन्त्रालये न स्थातुं निर्णयः कृतः, तदनुरूपं वक्तव्यं च (युक्रेनदेशस्य विदेशमन्त्री) कुलेबा इत्यस्मै जारीकृतम्" इति

तदतिरिक्तं झापालोवा इत्यनेन अपि बोधितं यत्, "मया नियमस्य उल्लङ्घनं न कृतम्, न च मया स्वपदस्य उपयोगः व्यक्तिगतलाभार्थं कृतः" इति भवतः बालकाः च सुरक्षिताः।

एषः “भ्रष्टाचारविरोधी” अभियानः गहने जले अस्ति

"बोगोल्युबोवस्य आर्थिकसमस्याः मुख्यतया २०१६ तमे वर्षे अभवन्, यदा युक्रेनदेशे क्रीमिया-घटनायाः अनुभवः अभवत्, तथा च जिनानविश्वविद्यालयस्य अन्तर्राष्ट्रीयरणनीतिकसञ्चारसंशोधनकेन्द्रस्य निदेशकः वु फेइ इत्यनेन बैंकात् आरभ्य सम्पूर्णस्य देशस्य विकासस्य पुनर्गठनस्य आवश्यकता आसीत् this time बोगोल्युबोवस्य अभियोजनं वस्तुतः यूक्रेनस्य समग्रभ्रष्टाचारविरोधी अभियाने महत्त्वपूर्णः कडिः अस्ति अस्मिन् यूक्रेनदेशस्य राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा च केषाञ्चन महत्त्वपूर्णानां संसाधन-आधारित-उद्योगानाम् स्थानान्तरणं यूक्रेन-देशात् बहिः बैंक-धनशोधन-क्रियाकलापानाम् माध्यमेन भवति

वू फेइ इत्यनेन उक्तं यत् प्राइवेट् बैंक् इत्यनेन बहु धनं आकर्षितम्, परन्तु तस्य उपयोगः युक्रेन-राष्ट्रीय-उद्योगानाम् पुनर्वितरणार्थं न कृतः तस्य स्थाने अमेरिका-देशे अचल-सम्पत्-अधिग्रहणेषु, इस्पात-टाइटेनियम-मिश्रधातु-उत्पादने इत्यादिषु व्ययः कृतः ।एतत् अपि अर्थात् युक्रेनदेशेन शतशः अरब-डॉलर्-रूप्यकाणां राज्यस्वामित्वस्य सम्पत्तिः नष्टा अभवत् । “तथ्यतः एतत् पक्षतः अपि प्रतिबिम्बयति यत् युक्रेनदेशे राष्ट्रियनिर्माणार्थं धनस्य अभावः अस्ति ।धनस्य अभावस्य दुविधायाः सम्मुखीभवन्。”

·निजी बैंक।

वस्तुतः बोगोल्युबोवः २०१९ तः एफबीआई-संस्थायाः अन्वेषणस्य अधीनः अस्ति, मुख्यतया आरोपैः सह सम्बद्धः यत् सः कोलोमोइस्की च एकदशकं यावत् प्राइवेट्-बैङ्क-खातानां माध्यमेन ४७० अरब-डॉलर्-रूप्यकाणि प्रक्षालितवन्तौ पूर्वं प्रत्यर्पणस्य भयात् युक्रेनदेशस्य नागरिकतां त्यक्तवान् बोगोल्युबोवः युक्रेनदेशस्य नागरिकतां पुनः प्राप्तवान् । सः यूके-देशे स्थायीनिवासस्थानात् स्वमातृभूमिं प्रत्यागतवान् । परन्तु अस्मिन् समये युक्रेनदेशे आरोपस्य नूतनपरिक्रमस्य सम्मुखीभूय सः पुनः पलायनार्थं मार्गे प्रवृत्तः ।

उद्योगविश्लेषकाः मन्यन्ते यत् बोगोल्युबोवस्य प्रकरणं न केवलं युक्रेनदेशस्य अन्तः वित्तीयक्षोभं प्रतिबिम्बयति, अपितु देशस्य कानूनीव्यवस्थायां लूपहोल् अपि प्रकाशयति। युक्रेन-अधिकारिणः भ्रष्टाचारस्य, अल्पसंख्यकस्य च सम्बोधनस्य तत्काल आवश्यकता वर्तते तथा च बैंकिंग्, कानूनी, सीमानियन्त्रणम् इत्यादिषु क्षेत्रेषु पारदर्शितां उत्तरदायित्वं च वर्धयितुं प्रयतन्ते।

·कोलोमोइस्की (दक्षिणे) तथाबोगोल्युबोव

निर्देशकः झाङ्ग पेई

सम्पादकः समीक्षकः च : लिंग युन्

(लेखानां पुनरुत्पादनं प्राधिकरणं विना न भवितुं शक्यते। विवरणार्थं कृपया WeChat "HQRW2H" इति योजयन्तु। लेखं प्रस्तुतुं समाचारसूचनानि च प्रदातुं सर्वेषां स्वागतम्, यत् [email protected] इत्यत्र प्रेषयितुं शक्यते।)