समाचारं

यूएई मिराज २०००-९ जनमुक्तिसेनायाः प्रशिक्षणसाझेदाररूपेण सेवां कर्तुं योग्यं नास्ति।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनद्वये चीन-यूएई-सङ्घस्य संयुक्तवायुसेना-अभ्यासस्य छायाचित्रं उजागरितम् अस्ति यत् अभ्यासे भागं ग्रहीतुं चीनदेशम् आगतं यूएई-देशस्य विमानं कानूनीरूपेण मिराज-२०००-९ इति युद्धविमानम् अस्ति चीनीयवायुसेना जे-१०सी, जे-१६ च प्रेषितवती ।केचन जनाः वदन्ति यत् यूएई-देशेन मिराज-२०००-९-इत्यस्य प्रेषणं जनमुक्तिसेनायाः प्रशिक्षणसाझेदाररूपेण सेवां कर्तुं तुल्यम् अस्ति, येन ताइवान-भारतयोः समानसैनिकैः सह व्यवहारं कर्तुं अधिकं अनुभवं सञ्चयितुं शक्नुमः |.योद्धा .वस्तुतः तकनीकीदृष्ट्या जे-१०सी, जे-१६ च मिराज २०००-९ इत्यस्मात् अर्धपीढीं पुरतः सन्ति एतादृशं संयुक्तप्रशिक्षणं केवलं पक्षद्वयस्य सैन्यविनिमयस्य परस्परविश्वासस्य च स्तरं वर्धयितुं शक्नोति, तथा च चीनस्य यूएई-देशाय विक्रयणं कर्तुं साहाय्यं कुर्वन्ति ।चोरेण योद्धा आधारं स्थापयतु। यतः जनमुक्तिसेनायाः मिराज-२०००-९ इत्यस्य निवारणार्थं किमपि दबावः नास्ति, किमपि अनुभवं किमपि न।

चीन-पाकिस्तान-वायुसेना-योः कृते वायुसेना-अभ्यासस्य ईगल-श्रृङ्खला न केवलं द्वयोः सैन्ययोः सामरिक-परस्पर-विश्वासस्य स्तरं प्रतिबिम्बयति, अपितु पाकिस्तान-रेलवे-संस्थायाः जे-१०सीई-इत्यस्य अन्तिम-क्रयणस्य महत्त्वपूर्णं कारणं अपि मन्यते अतः अनेके सैन्यप्रशंसकाः अपि द्रष्टुम् इच्छन्ति यत् यूएई-वायुसेनायाः चीनीयवायुसेनायाश्च सिन्जियाङ्ग-नगरे आयोजितस्य "फाल्कन-शील्ड्-२०२४"-वायु-अभ्यासस्य अनन्तरं युद्धविमान-व्यापार-स्तरस्य किमपि रोचकं भविष्यति वा इति

सम्प्रति यूएई-वायुसेनायाः कुलम् ५९ नवीनाः पुराणाः च मिराज-२०००, ७८ एफ-१६ई/एफ-विमानाः सन्ति । यूएई-देशः एव अत्यन्तं सम्पन्नः देशः अस्ति, अतः एकदा सः एफ-३५-युद्धविमानानाम् क्रयणार्थं अमेरिका-देशं प्रति आवेदनं कृतवान्, यदा ट्रम्पः सत्तायां आसीत् तदा तस्य अनुमोदनं कृतम् बाइडेन्-महोदयस्य सत्तां प्राप्तस्य अनन्तरं वाशिङ्गटन-नगरेण सुरक्षाकारणानि बहानारूपेण उपयुज्य चीन-देशेन सह हस्ताक्षरितं ५जी-सञ्चार-जाल-निर्माण-अनुबन्धं रद्दं कर्तुं यूएई-देशः अपेक्षितः । यूएई-देशः शीघ्रमेव फ्रान्स्-देशेन सह ८० राफेल्-वाहनानां क्रयणार्थं अनुबन्धं कृतवान्, परन्तु अद्यापि वितरणं न आरब्धम् । परन्तु सर्वे द्रष्टुं शक्नुवन्ति यत् यूएई-देशः मध्यपूर्वस्य प्रथमः अरबदेशः भवितुम् इच्छति यस्य कृते चोरेण युद्धविमानानि सन्ति, एषा इच्छा अद्यापि कठिना अस्ति, अथवा चीनदेशात् चोरीयुद्धविमानानां क्रयणं विहाय अन्ये विकल्पाः प्रायः नास्तिसंयुक्त अरब अमीरात् चीनदेशात् एल-१५ उन्नतयुद्धप्रशिक्षकविमानं क्रीतवान् ततः परं बहिःस्थजनाः अनुमानं कृतवन्तः यत् देशः चीनस्य एफसी-३१ इति विमानं क्रीणाति इतिज-२०

अन्यदृष्ट्या यूएई-देशस्य २०३० तमे वर्षे अनन्तरं प्रायः ६० अधिकानि चुपके-युद्धविमानानि सुसज्जयितुं आवश्यकता वर्तते यत् राफेल्-यानेन सह उच्च-निम्न-वायु-युद्ध-प्रणालीं निर्मातुं शक्यते, येन अरब-देशेषु नेतृत्व-स्थानस्य स्पर्धायां देशस्य सहायता भवति

वस्तुतः चीन-यूएई-वायुसेनायोः आदानप्रदानेन चीनस्य पाश्चात्य-युद्धविमानानां विषये अवगमनं वर्धयितुं साहाय्यं भविष्यति, अपि च महत्त्वपूर्णं यत् यूएई-देशः चीनस्य नूतनपीढीयाः युद्धव्यवस्थायाः शक्तिं अनुभवितुं शक्नोति |. अतः चीनीयवायुसेनायाः कृते यूएई-देशः कीदृशं अन्तरं अनुभवितुं शक्नोति ?

1. अर्ध-चोरी-योद्धाभिः अ-चोर-योद्धानां दमनम्। जे-१०सी, यः क्लैम्-प्रवेशस्य उपयोगं करोति, सः अतीव विशिष्टः अर्ध-चोरी-युद्धविमानः अस्ति तदतिरिक्तं, एतत् सक्रिय-चरणीय-सरण-रडारेन सुसज्जितम् अस्ति, यत् ओवर-द--मध्ये मिराज-२००० इत्यस्य अपेक्षया मर्दनात्मकं तकनीकीलाभं निर्मातुम् अर्हति । क्षितिज वायुयुद्ध।

2. J-16 कृते गैलियम नाइट्राइड्रडार वायुयुद्धे रडारस्य निर्णायकभूमिका सिद्धं कर्तुं शक्यते । युद्धविमानस्य वायुयुद्धं प्रभावितं कुर्वन् अन्यः प्रमुखः कारकः अस्ति यत् जे-१६ न केवलं रडारप्रौद्योगिक्यां मिराज २००० इत्यस्य नेतृत्वं करोति, अपितु तस्य नासिका अपि बृहत्तरव्यासः अस्ति कतिपयैः स्पर्धाभिः एव यूएई-देशस्य जनाः चीनस्य इलेक्ट्रॉनिक्स-उद्योगस्य सामर्थ्यं अनुभवितुं शक्नुवन्ति इति वक्तुं शक्यते ।

3. चीनस्य वायु-वायु-क्षेपणास्त्रस्य व्याप्ति-लाभः । मिराज-२०००-९ इत्येतत् MICA वायु-वायु-क्षेपणास्त्रैः सुसज्जितम् अस्ति, तत् PL-15 इत्यनेन सम्पूर्णतया मर्दितम् । तदतिरिक्तं PL-10 तथा हेल्मेट्-माउण्टेड् प्रदर्शनस्य संयोजनेन निकटयुद्धे महतीः अक्षतः बहिः प्रक्षेपणक्षमता अस्ति, यत् Mirage-2000-9 इत्यस्य नास्ति

4. ए-फायर तथा बी-गाइडेड् क्षेपणास्त्राः आँकडा-लिङ्क्-मार्गदर्शिताः किञ्चित् नवीनं भविष्यन्ति यत् यूएई-वायुसेना पूर्वं कदापि न दृष्टवती। चीनीयवायुसेनायाः युद्धविमानानाम् सहकार्यं अधुना प्रायः ए-शूटिंग्, बी-शूटिंग् च भवति । यथा, जे-१०सी स्वस्य चोरीक्षमतायाः लाभं गृहीत्वा अग्रे क्षेपणास्त्रं प्रक्षेपयति, ततः जे-१६ लक्ष्यं प्रहारयितुं वायुतः वायुपर्यन्तं क्षेपणास्त्रस्य मार्गदर्शनं कर्तुं पक्षिणः रूपेण कार्यं करोति, येन क्षेपणास्त्रस्य परिधिलाभं पूर्णं क्रीडां ददाति असममितं शत्रु-प्रथम-अग्नि-शून्य-हानि-सङ्गति-स्थितिं प्राप्तुं।

5. यदि चीनीयवायुसेना प्रेषिता भवतिपूर्वसूचना विमानम् , भविष्यस्य वायुयुद्धस्य व्यवस्थितयुद्धशैलीं अधिकतया प्रतिबिम्बयितुं शक्नोति, अस्मिन् विषये जनमुक्तिसेनायाः निरपेक्षः लाभः अस्ति । चीनदेशे विश्वस्य उन्नततमं वायुपुलिस-५०० विमानं वर्तते, यदा तु यूएईदेशे केवलं स्वीडेनदेशात् आयातितं "ग्लोबल आई" इति पूर्वसूचनाविमानम् अस्ति एतत् अन्तरम् अपि अतीव स्पष्टम् अस्ति ।

समग्रतया चीन-यूएई-वायुसेनायोः मध्ये गहनतर-रणनीतिक-परस्पर-विश्वासस्य स्थापनायाः कारणात् एफसी-३१-इत्यस्य निर्यातस्य अनुकूलाः परिस्थितयः सृज्यन्ते |. अवश्यं यूएई-देशः एफसी-३१-विमानं प्रवर्तयिष्यति वा इति अद्यापि अल्पकाले एव उत्तरं नास्ति किन्तु चीनीयवायुसेना अद्यापि एफसी-३१-विमानं न सुसज्जितवती ।