समाचारं

"Diablo 4: Hateful Body" स्क्रीनशुद्ध्यर्थं खिलाडीक्षतिमूल्यानि न्यूनीकरिष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Diablo 4: Hateborne" अक्टोबर् मासे प्रदर्शितं भविष्यति। क्रीडायाः प्रथमविस्तारस्य विमोचनेन इदं दृश्यते यत् क्रीडायाः अधिकतमस्तरस्य, शिखरव्यवस्थायाः, क्रीडकानां क्षतिस्य परिमाणस्य च प्रमुखाः परिवर्तनाः भविष्यन्ति


अधुना एव ब्लिजार्ड् इत्यनेन क्रीडकानां कृते क्रीडायाः नूतनव्यापारस्य “विजार्ड्” इति गहनतया अवगतिः दत्ता । मीडिया Wowhead इत्यस्य अनुसारं गेमिंग् समुदाये अनेके खिलाडयः आधिकारिकरूपेण प्रदर्शितेषु गेम क्लिप्स् मध्ये प्रमाणानि प्राप्तवन्तः यत् गेमस्य अधिकतमं लेवल कैप् १०० तः ६० पर्यन्तं न्यूनीकर्तुं शक्यते, यत् अपि सूचयति यत् पीक प्वाइण्ट् आवंटनस्य पद्धतिः परिवर्तते इति

केचन सूचकाः अस्य परिवर्तनस्य परिस्थितिं व्याख्यातुं शक्नुवन्ति । चरित्रप्रदर्शनस्य लाइव स्क्रीन् मध्ये भवन्तः स्तर 50 इत्यस्य अनन्तरं अनुभवपट्टिकां द्रष्टुं शक्नुवन्ति, परन्तु क्रीडायाः वर्तमानसंस्करणे यथा दृश्यते तथा शिखरबिन्दुः अनलॉकिंग् नोड् नास्ति तस्य स्थाने, इदं दृश्यते यत् खिलाडयः मैक्स आउट् कृत्वा प्रत्येकस्य "स्तरस्य" कृते Paragon Points अर्जयितुं समर्थाः भविष्यन्ति, यत् Diablo 3 इत्यस्य समीपे अस्ति परन्तु पूर्वक्रीडा इव असीमितबिन्दवः अर्जयितुं न्यूनाः सन्ति।


नूतनस्य, निम्नतमस्य अधिकतमस्तरस्य अन्यत् प्रमाणं 60 स्तरस्य कवचक्रीडकानां आवश्यकता भविष्यति इति दर्शयन्तः क्रीडायाः अन्तः गियर-टिप्पण्याः सन्ति । क्रीडायां वर्तमानः टिप्पणीः अस्ति यत् खिलाडयः १०० स्तरस्य कवचस्य परिमाणं भवति । वास्तविकक्रीडायां दर्शितः कीमियाशास्त्रज्ञस्य उन्नयनः अपि दर्शयति यत् नूतनं उन्नयनं अपि क्रीडायां वर्तमानस्तरस्य ९० इत्यस्य समीपे एव दृश्यते, न तु ६० स्तरस्य समीपे



अधिकतमस्तरस्य, प्रतिमानबिन्दुस्य च पार्श्वे कृतेषु परिवर्तनेषु क्षतिसङ्ख्यायां न्यूनता अपि अन्तर्भवति । सम्प्रति, क्रीडायां क्षतिमूल्यानि लक्षशः यावत् प्राप्तानि, यत् क्रीडकानां कृते पठितुं अतीव कष्टप्रदं भवति, तदनुरूपशत्रुणां, आधिकारिणां च स्वास्थ्यबिन्दवः कोटिशः अपि आवश्यकाः सन्ति एतत् अनेके क्रीडकाः अनुरोधितवन्तः ।

क्रीडकाः ज्ञातवन्तः यत् नूतने लाइव्-पर्दे क्रीडकैः कृतानि क्षति-आँकडानि वर्तमान-क्रीडायाः अपेक्षया बहु न्यूनानि इव भासन्ते, उपकरणानां क्षति-मूल्यं अपि न्यूनीकृतम्, परन्तु शत्रुस्य वध-समयः बहु प्रभावितः नासीत्