समाचारं

चीनदेशस्य विद्युत्वाहनानां विकासः एतावत् शीघ्रं भवति यत् जापानीकम्पनीकार्यकारीः निश्चलतया उपविष्टुं न शक्नुवन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् रिपोर्टरः डिङ्ग याझी] चीनीयवाहननिर्मातृणां तीव्रविकासः, विशेषतः विद्युत्वाहनक्षेत्रे सफलताः, जापानी-उद्योगस्य व्यापकं ध्यानं आकर्षितवान्, येन जापानीकम्पनयः गहनं आत्मचिन्तनं रणनीतिकसमायोजनं च कर्तुं प्रेरिताः। सोनी होण्डा मोबिलिटी इत्यस्य प्रतिनिधिनिदेशकः, अध्यक्षः, मुख्यकार्यकारी च मिजुनो यासुहिडे इत्यनेन चेतावनी दत्ता यत् जापानीकारनिर्मातारः यदि नवीनतायाः गतिं न त्वरयन्ति तर्हि "अनुयायिनः" भवितुम् अर्हन्ति इति।

"प्रतियोगी चीनदेशः अतीव शक्तिशाली अस्ति, चीनस्य निष्पादनक्षमतायाः, निष्पादनवेगस्य च विषये अहं बहु भीतः अस्मि।" . तस्य अनुमानेन चीनदेशस्य विद्युत्कारविकाससमयः (अवधारणातः उत्पादनपर्यन्तं) १८ मासान् यावत् न्यूनीकृतः, यत् जापानदेशे कारविकासाय यत् समयः भवति तस्मात् आर्धेभ्यः न्यूनः चीनदेशः तस्य अपेक्षितापेक्षया बहु शीघ्रं गच्छति। जापानीकारनिर्मातारः सर्वदा किञ्चित् घबराहटाः वा चिन्तिताः वा भवन्ति, जापानीकम्पनीनां स्वस्य रूढिवादीनिगमसंस्कृतेः परिवर्तनस्य आवश्यकता वर्तते, "अन्यथा चीनदेशः प्रथमः भविष्यति, वयं च सर्वदा अनुयायिनः भविष्यामः।


आँकडा-नक्शा : २०२४ तमस्य वर्षस्य मे-मासस्य ४ दिनाङ्के शङ्घाई-हैटोङ्ग-अन्तर्राष्ट्रीय-वाहन-टर्मिनल्-इत्यत्र कार-रो-रो-जहाजः "एशिया-दृश्यः" १,१०० तः अधिकानि Geely, BYD, SAIC इत्यादीनि ब्राण्ड्-वाहनानि वहन् बाह्य-बन्दरगाहात् Haitong-टर्मिनल्-नगरात् जापान-देशं प्रति निर्गतवान् (दृश्य चीन) २.

सार्वजनिकसूचनाः दर्शयन्ति यत् मिजुनो यासुहिडे २०१४ तमे वर्षात् चीनदेशे होण्डा-व्यापारस्य प्रभारी अस्ति, यावत् सः २०२२ तमे वर्षे सोनी होण्डा-मोबाइल-कम्पनीं न स्वीकृतवान् । समाचारानुसारम् अस्य संयुक्तोद्यमस्य कृते होण्डा-सोनी-योः प्रत्येकं ५०% भागः अस्ति, यस्य उद्देश्यं होण्डा-संस्थायाः वाहननिर्माणशक्तिः सोनी-सॉफ्टवेयर-मनोरञ्जन-विशेषज्ञतायाः च सह संयोजयितुं भवति

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् यद्यपि होण्डा २०४० तमवर्षपर्यन्तं पेट्रोलवाहनानां चरणबद्धरूपेण समाप्तिं कर्तुं लक्ष्यं निर्धारितवती तथापि वैश्विकविद्युत्कारदौडस्य प्रतियोगिभ्यः अद्यापि पृष्ठतः अस्ति मार्चमासे चीनदेशस्य उच्चप्रौद्योगिकीयुक्तानां, न्यूनलाभयुक्तानां मॉडलानां प्रतिस्पर्धां जीवितुं प्रयतमाना विद्युत्वाहनानां विकासाय निसानेन सह कार्यं कर्तुं सहमतिः अभवत्

मिजुनो यासुहिदे इत्यनेन उक्तं यत् चीनदेशे निर्मितानाम् विद्युत्कारानाम् अमेरिकादेशे प्रवेशस्य प्रायः कोऽपि सम्भावना नास्ति, अमेरिकनग्राहकानाम् विद्युत्कारानाम् विकल्पाः च प्रतिबन्धिताः सन्ति “किन्तु अहं प्रसन्नः न भविष्यामि यतोहि चीनीयकाराः (अमेरिका) विपण्यां प्रवेशं कर्तुं न शक्नुवन्ति अस्माभिः चीनीयप्रतिद्वन्द्वीभिः सह प्रत्यक्षतया स्पर्धां कर्तुं शक्नुवन्तः काराः प्रक्षेपणीयाः” इति । सः अपि उल्लेखितवान् यत् अमेरिकादेशेन चीनीयविद्युत्वाहनानां शुल्कं शतप्रतिशतम् वर्धयित्वा BYD, NIO च बहिष्कृत्य जापानीवाहननिर्मातृभिः यथास्थितौ सन्तुष्टाः न भवेयुः।

चीनीयविद्युत्वाहनकम्पन्योः BYD इत्यस्य जापानीसहायकसंस्थायाः BYD Auto Japan इत्यस्य अध्यक्षः अत्सुकी तोफुकुडेरा क्योडो न्यूज इत्यनेन सह अद्यतनसाक्षात्कारे अवदत् यत् यद्यपि अमेरिकादेशः यूरोपीयसङ्घः च चीनदेशे उत्पादितानां विद्युत्वाहनानां उपरि शुल्कं आरोपयिष्यामः इति घोषितवन्तौ तथापि ते तान् पूर्णतया प्रतिषिद्धं न कुर्वन्ति भाग्यवशः, सः प्रतीक्षते।