समाचारं

उपरि "त्रयः बृहत्पर्वताः" सन्ति, सुझोउ तियानमाइ आईपीओ भारीभारेन सह अग्रे गच्छति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ जुलै दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन शेन्झेन्-स्टॉक-एक्सचेंजे प्रारम्भिकसार्वजनिकप्रस्तावस्य कृते सुझोउ तियानमाई थर्मल टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं: सुझौ तियानमाई इति उच्यते) इत्यस्य पञ्जीकरणस्य अनुमोदनं कृतम्

सार्वजनिकसूचनाः दर्शयति यत् सुझोउ तियानमाइ इत्यनेन जून २०२२ तमे वर्षे जीईएम-इत्यस्य कृते आवेदनं कृतम्, २०२२ तमस्य वर्षस्य जुलैमासे प्रथमचक्रस्य जाँचः प्राप्तः, जनवरी २०२३ तमे वर्षे च सभां पारितवती ।समीक्षाचक्रं २५ मासान् यावत् अस्ति

अस्मिन् काले शेन्झेन्-स्टॉक-एक्सचेंजेन द्विवारं सुझोउ तियानमैक्सिया-देशाय जाँचपत्राणि प्रेषितानि, येषु जीईएम-स्थापनं, राजस्वं, प्रमुखग्राहकाः, महत्त्वपूर्णाः अनुबन्धाः, पूंजीप्रवाहाः, सूचनाप्रकटीकरणस्य गुणवत्ता च इत्यादयः विविधाः विषयाः समाविष्टाः आसन्



कार्यप्रदर्शनस्य स्थायित्वस्य विषये प्रश्नः कृतः

सुझोउ तियानमाइ इत्यस्य स्थापना २००७ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के अभवत्, ततः २०१८ तमस्य वर्षस्य जनवरी-मासस्य २५ दिनाङ्के भागधारकसुधारः सम्पन्नः । कम्पनीयाः मुख्यव्यापारः अनुसन्धानविकासः, तापप्रवाहकस्य तथा तापविसर्जनसामग्रीणां तथा घटकानां उत्पादनं विक्रयणं च मुख्योत्पादानाम् अन्तर्भवति तापपाइप्स्, वाष्पकक्षाः, तापान्तरफलकसामग्रीः, ग्रेफाइट् फिल्माः इत्यादयः उत्पादानाम् उपयोगः सैमसंग, ओप्पो, इत्यादिषु व्यापकरूपेण भवति । vivo, Huawei, Honor, Hainan, इत्यादीनि Kangvision इत्यादीनि अन्ये बहवः सुप्रसिद्धाः ब्राण्ड् टर्मिनल् उत्पादाः।

अन्तिमेषु वर्षेषु स्मार्टफोनेन प्रतिनिधित्वं कृत्वा उपभोक्तृविद्युत्पदार्थाः उच्चप्रदर्शनं, बहुकार्यं, पतलतां च प्रति निरन्तरं विकसिताः सन्ति । उत्तमतापचालकतायाः कारणात् स्मार्टफोनब्राण्ड्निर्मातृभिः क्रमेण एकरूपतापमानप्लेट्, तापपाइप् च अनुकूलाः भवन्ति ।

२०२१ तः २०२३ पर्यन्तं सुझोउ तियानमाइ इत्यनेन क्रमशः ६९६.८९८८ मिलियन युआन्, ८२७.९५७१ मिलियन युआन्, ९१४.८६०७ मिलियन युआन् च मुख्यव्यापार-आयः प्राप्तः, तथा च मूल-कम्पनीयाः भागधारकाणां कृते ६४.५३५३ मिलियन युआन्, ११६.७०३८ मिलियन युआन्, १५४ ८५ मिलियन युआन् । तेषु शीतलीकरणव्यापारराजस्वस्य त्रिवर्षीयः चक्रवृद्धिः १४.५८% यावत् अभवत् ।

परन्तु ज्ञातव्यं यत् सुझोउ तियानमै इत्यस्य उच्चप्रदर्शनवृद्धिः भविष्ये अपि निरन्तरं कर्तुं कठिनं भवितुम् अर्हति ।

अन्तिमेषु वर्षेषु यद्यपि कम्पनी डाउनस्ट्रीम सुरक्षानिरीक्षण, वाहन इलेक्ट्रॉनिक्स, संचारसाधनम् इत्यादिषु अनुप्रयोगक्षेत्रेषु स्वव्यापारस्य विविधीकरणे सकारात्मकं प्रगतिम् अकरोत् तथापि अल्पकालीनरूपेण स्मार्टफोनक्षेत्रं अद्यापि महत्त्वपूर्णं व्यापारक्षेत्रं आयस्य स्रोतः च अस्ति कम्पनी, प्रायः ७०% भागं धारयति ।

वैश्विक-आर्थिक-उतार-चढावः, चिप्-अभावः, भू-राजनीतिक-तनावः च इत्यादिभिः कारकैः प्रभावितः वैश्विक-स्मार्टफोन-शिपमेण्ट्-इत्यनेन स्पष्ट-अधोगति-प्रवृत्तिः दर्शिता अस्ति



उत्पादानाम् दृष्ट्या वाष्पकक्षस्य परिमाणस्य अनुपातस्य च महती वृद्धिः अतिरिक्तं तापपाइप्स् तथा तापीय अन्तरफलकसामग्रीणां राजस्ववृद्धिः तुल्यकालिकरूपेण मन्दः भवति, तथा च राजस्वस्य अनुपातः तीव्रगत्या न्यूनः भवति .

२०२३ तमे वर्षे सुझोउ तियानमाइ इत्यस्य मुख्यव्यापारस्य सकललाभमार्जिनं ३३.२९% आसीत्, यत् पूर्ववर्षस्य अपेक्षया वर्धितम्, मुख्यतया राजस्वस्य सर्वाधिकभागयुक्तस्य वाष्पकक्षस्य उत्पादस्य सकललाभमार्जिनस्य तीव्रवृद्धेः कारणात् अन्ये मुख्याः उत्पादाः दुर्बलरूपेण कार्यं कृतवन्तः ।



नवीनताक्षमतायाः विषये कम्पनीयाः वास्तविकनियन्त्रकाः ज़ी यी तथा शेन् फेङ्गहुआ क्रमशः कनिष्ठ उच्चविद्यालयस्य तथा तकनीकीमाध्यमिकविद्यालयस्य शिक्षां प्राप्नुवन्ति जारीकर्तायाः मूल-तकनीकी-कर्मचारिणः डिङ्ग-जिङ्ग्कियाङ्ग्, लियू-जियाओयाङ्ग् च उभौ स्नातकपदवीं प्राप्तवन्तौ ।

२०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः कुलम् २४० अनुसंधानविकासः, तकनीकीकर्मचारिणः च सन्ति, केवलं ११ कर्मचारिणां स्नातकोत्तरपदवीं वा ततः परं वा अस्ति । सम्प्रति कम्पनीयाः ७७ पेटन्ट-प्रौद्योगिकयः सन्ति, येषु ११ आविष्कार-पेटन्टाः सन्ति, अनेकेषां पेटन्ट-प्रौद्योगिकीनां कृते आवेदनं क्रियते ।



उच्च ग्राहक एकाग्रता

२०२१, २०२२, २०२३ च वर्षेषु कम्पनीयाः शीर्षपञ्चग्राहकानाम् कुलविक्रयः (समूहस्य समेकितसांख्यिकीयानाम् अनुसारं) क्रमशः ४०.४०%, ३२.८८%, ४१.३६% च परिचालन-आयस्य अभवत्, यत् तुल्यकालिकरूपेण अधिकः अनुपातः अस्ति .

ज्ञातव्यं यत् सुझोउ तियानमाई इत्यस्य शीर्षपञ्चग्राहकाः २०२० तमे वर्षे BYD इत्यनेन २०२१ तमे वर्षे विवो तथा ओप्पो कम्पनीयाः शीर्षपञ्चग्राहकेषु प्रवेशः कृतः Huawei इत्यनेन Foxconn, Lingyi Intelligent Manufacturing, Changying Precision इत्येतयोः स्थाने कम्पनीयाः शीर्षपञ्चग्राहकाः अभवन् ।





तेषु हिक्विजनः २०१९ तः २०२१ पर्यन्तं क्रमशः कम्पनीयाः तृतीयचतुर्थचतुर्थग्राहकानाम् स्थानं प्राप्तवान् ।

जून २०२० तमे वर्षे सुझोउ तियानमाइ इत्यनेन पूंजीवृद्धेः, शेयरविस्तारस्य च माध्यमेन नूतनशेयरधारकरूपेण हाङ्गझौ हिक्विजन स्मार्ट इंडस्ट्री इक्विटी इन्वेस्टमेण्ट् फण्ड् पार्टनरशिप (सीमितसाझेदारी) (अतः परं: हिक्विजन विजडम् इति उच्यते) इति परिचयः कृतः सम्प्रति हिक्विजन इत्यस्य कम्पनीयाः ३.५५% भागः अस्ति, हिक्विजन इत्यस्य हिक्विजन इत्यस्य निवेशस्य ६०% भागः अस्ति ।

लाभं हिक्विजनं प्रति तस्य ग्राहकं भागधारकं च स्थानान्तरितव्यं वा इति विषये अपि नियामकप्रधिकारिणां ध्यानं आकृष्टम् अस्ति ।

२०२१, २०२२, २०२३ च वर्षेषु हिक्विजन इत्यस्मै कम्पनीयाः विक्रयः क्रमशः ३१.४४४४ मिलियन युआन्, १६.६३०४ मिलियन युआन्, १४.१७७४ मिलियन युआन् च भविष्यति । उत्पादाः मुख्यतया ताप-अन्तरफलक-सामग्रीः सन्ति, येषु हिक्विजनस्य विक्रय-आयस्य क्रमशः ९३.९४%, ९५.०२%, ९५.३७% च भागः भवति ।



सम्पूर्णस्य उद्योगशृङ्खलायाः दृष्ट्या सुझोउ तियानमै इत्यस्य उद्योगस्य स्वरः उच्चः नास्ति । एतत् प्राप्यलेखात् स्पष्टम् अस्ति ।

२०२१, २०२२ तथा २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः शुद्धपुस्तकराशिः क्रमशः २११.५५३५ मिलियन युआन्, २४८.७७२५ मिलियन युआन्, २२७.७७७९ मिलियन युआन् च अस्ति, ये तुल्यकालिकरूपेण बृहत् राशिः सन्ति; प्रत्येकस्य अवधिस्य अन्ते क्रमशः ३८.९७% च, तुल्यकालिकरूपेण अधिकः अनुपातः ।



सुझोउ तियानमाइ इत्यनेन उक्तं यत् भविष्ये यथा यथा कम्पनीयाः व्यावसायिकपरिमाणस्य विस्तारः भवति तथा तथा प्राप्यलेखाः अधिकं वर्धयितुं शक्नुवन्ति यदि प्राप्यलेखाः समये एव संग्रहीतुं न शक्यन्ते अथवा दुर्ऋणानि संग्रहीतुं न शक्यन्ते तर्हि कम्पनी तरलतायाः अभावस्य जोखिमस्य सामनां कर्तुं शक्नोति, अतः लाभप्रदता भवति प्रतिकूलरूपेण प्रभाविताः भवन्तु।

निगमस्य आन्तरिकनियन्त्रणप्रबन्धने लूपहोल्स्

प्रॉस्पेक्टस् मध्ये दृश्यते यत् कम्पनीयाः नियन्त्रणभागधारकः ज़ी यी महोदयः अस्ति, वास्तविकनियन्त्रकाः च ज़ी यी, शेन् फेङ्गहुआ च सन्ति । तेषु ज़ी यी महोदयस्य प्रत्यक्षतया कम्पनीयाः ५४.४४% भागः अस्ति, तथा च सुश्री शेन् फेङ्गहुआ प्रत्यक्षतया कम्पनीयाः १५.८२% भागं धारयति कम्पनीयाः कुलम् ७२.६८% भागः अस्ति ।

पूर्वजाँचपत्रानुसारं ज़ी यी, शेन् फेङ्गहुआ च २०१९ तः २०२१ पर्यन्तं तथा जनवरीतः जून २०२३ पर्यन्तं महतीं नकदनिष्कासनं कृतवन्तौ ।२०१९, २०२०, २०२१ तथा जनवरीतः जून २०२३ पर्यन्तं कुलरूपेण बृहत् राशिं नकदनिष्कासनं कृतवन्तौ १.०८ मिलियन युआन्, ७.७४ मिलियन युआन्, ३४०,००० युआन्, २५०,००० युआन् च ।





बृहत् नकदनिष्कासनस्य मुख्यप्रयोगेषु अन्तर्भवति: मातापितृणां समर्थनार्थं, गृहस्य उपभोगस्य तथा गृहसज्जा इत्यादीनां कृते इक्विटी प्रोत्साहनमूल्यानां समायोजनस्य अनन्तरं धनवापसी, केभ्यः कर्मचारिभ्यः ऋणम् इत्यादयः तेषु "पेयक्रयणम्" बहुधा दृश्यते ।

कथ्यते यत् मुख्यकारणं वास्तविकनियंत्रकेन तस्य पत्नी च मद्यव्यापारिभ्यः बहुवारं विन्टेज् मद्यादिकं संग्रहणीयानि मद्यपदार्थानि संग्रहणम् इत्यादिभिः व्यक्तिगतकारणात् अथवा शौकैः क्रीतवन्तः, मुख्यतया यतोहि मूल्यस्य भागः नगदरूपेण दत्तः आसीत् मद्यविक्रेतुः कारणानां स्वस्य व्यापारसञ्चालनस्य अन्यकारणानां च कारणात् नगदनिपटानानां कृते प्राधान्यं छूटं दीयते।

२०२१ तमस्य वर्षस्य मार्चमासस्य आरम्भे वास्तविकनियन्त्रणव्यक्तिस्य गृहे संगृहीतस्य मद्यस्य सूची अभिलेखानुसारं विपण्यमूल्यं ५० लक्षं युआन् अतिक्रान्तम् । सम्बद्धाः मद्यव्यवहाराः तथा निधिव्यवहाराः निक्षेपाः च मुख्यतया २०२० तमे वर्षे जनवरी २०२१ तमे वर्षे च अभवन् ।

पूर्वं निगमस्य आन्तरिकनियन्त्रणप्रबन्धने लूपहोल्-कारणात् सुझोउ तियानमै-नगरं बहुवारं दण्डितः आसीत् ।

२०१९ तमस्य वर्षस्य नवम्बर्-मासस्य २७ दिनाङ्के कार्यशालायां परिचालनदोषस्य कारणेन तस्य शरीरस्य मृत्योः कारणात् सूझोउ-नगरस्य वुझोङ्ग-जिल्ला-आपातकालीन-प्रबन्धन-ब्यूरो-इत्यनेन २१०,००० युआन्-रूप्यकाणां प्रशासनिक-दण्डः कृतः

२०१९ तमस्य वर्षस्य अप्रैल-मासस्य २८ दिनाङ्के सूझोउ-जनसुरक्षा-अग्निशामक-दलेन गैस-बोतलानां स्तम्भनं कृत्वा अग्निशामक-वाहन-मार्गेषु कब्जां कृत्वा, तथा च मलबा-राशिं स्थापयितुं निष्कासन-सीढी-कुण्डेषु जूता-मन्त्रिमण्डलानि स्थापयित्वा, निष्कासन-मार्गेषु कब्जां कृत्वा च गृहीतम् NT$10,000 दण्डः।

अपूर्णा आन्तरिकनियन्त्रणव्यवस्थायाः कारणेन बहवः हानिः भवति । यथा - सम्पूर्णसम्पत्त्याः प्रबन्धनव्यवस्थायाः अभावेन धनस्य सम्पत्तिस्य च हानिः भवितुम् अर्हति । यदि सुझोउ तियानमाइ स्वस्य आईपीओ सफलः भवति तर्हि स्वस्य प्रबन्धनस्तरं कथं सुधारयितुम् एकः विषयः भवितुम् अर्हति यस्य विषये निवेशकाः निकटतया ध्यानं ददति।