समाचारं

भ्रूणस्य "सुपर मेल् सिण्ड्रोम" इति निदानं जातम्, वैद्यः अवदत् यत् एषः जन्मदोषः नास्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददाता हान जिन्सुः जू शियुः च) अद्यैव सिचुआन्-नगरे एकस्य भ्रूणस्य काइमेरिक-सुपरएण्ड्रोजेन्-सिण्ड्रोम-रोगस्य निदानं जातम्, येन नेटिजन-मध्ये उष्णचर्चा आरब्धा २१ जुलै दिनाङ्के प्रजननचिकित्साक्षेत्रे अनेके विशेषज्ञाः पीपुल्स डेली हेल्थ क्लायन्ट् संवाददातृभ्यः अवदन् यत् "हाइपरैण्ड्रोजेनिक सिण्ड्रोम" एकः विशिष्टः जन्मदोषः नास्ति रोगिणां सह प्रजननक्षमतायां न्यूनता इत्यादीनि स्वास्थ्यसमस्याः अपि भवितुम् अर्हन्ति, परन्तु तत्र निर्णायकः सांख्यिकीयदत्तांशः नास्ति तत् सिद्धयितुं हिंसकप्रवृत्तिभिः आक्रामकव्यवहारैः वा सम्बद्धः अस्ति, "दुष्टः जातः" इति विचारः वैज्ञानिकसमुदायेन कदापि न स्वीकृतः

"जात दुष्ट" इति तर्कस्य वैज्ञानिकः आधारः नास्ति

"सुपर मेल् सिण्ड्रोम इति चिकित्साशास्त्रे ४७, XYY सिण्ड्रोम इति अपि उच्यते। अस्य अर्थः अस्ति यत् सामान्यजनानाम् अपेक्षया एकः अधिकः Y गुणसूत्रः भवति, येन सन्तानेषु केचन असामान्यप्रकटाः भवितुम् अर्हन्ति। पुरुषशिशुषु अस्य घटनायाः दरः १/ ९००~ भवति १/१०००।" इति जुलैमासस्य २१ दिनाङ्के चोङ्गकिङ्ग् मातृबालस्वास्थ्यचिकित्सालये प्रजननचिकित्साकेन्द्रस्य महानिदेशकः चीनीयचिकित्सासङ्घस्य प्रजननचिकित्साशाखायाः अध्यक्षः च प्रोफेसरः हुआङ्गगुओनिङ्ग् इत्यनेन पीपुल्स-संस्थायाः संवाददातृणा सह साक्षात्कारे उक्तम् दैनिक स्वास्थ्य ग्राहक।

पीपुल्स डेली हेल्थ क्लायन्ट् इत्यस्य एकः संवाददाता ज्ञातवान् यत् सुपरएण्ड्रोजेन् सिण्ड्रोम इत्यस्य प्रथमवारं विद्वान् सैण्डबर्ग् इत्यनेन १९६१ तमे वर्षे निवेदितः, सः दर्शयति यत् जीवितेषु पुरुषशिशुषु अस्य प्रकोपस्य दरः प्रायः १.५/१०००१ अस्ति तदनन्तरं १९६५ तमे वर्षे ब्रिटिश-आनुवंशिकीविदः जैकोब्स् इत्यनेन नेचर-पत्रिकायां प्रकाशितेन शोधकार्य्ये ज्ञातं यत् परीक्षितेषु मानसिकरोगेषु १९७ रोगिषु तस्याः १२ गुणसूत्रविकृतयः ज्ञाताः, येषु ७ XYY गुणसूत्रेण निर्मिताः आसन् १९६६ तमे वर्षे सा ३१५ पुरुषरोगिणां अन्वेषणं कृत्वा तेषु ९ XYY पुरुषाः, मानसिकविकारयुक्ताः अपराधिनः इति ज्ञातवती । सा "द लैन्सेट्" इति पत्रिकायां परिणामान् प्रकाशितवती, निष्कर्षं च गतवती यत् XYY जीनं वहन्तः पुरुषाः सामान्यजनानाम् अपेक्षया अपराधिनः भवितुं अधिकं सम्भावनाः सन्ति ।

परन्तु प्रोफेसर हुआङ्ग गुओनिङ्ग् इत्यस्य मते एषः निष्कर्षः शैक्षणिकसमुदायेन न स्वीकृतः । जैकोब्स् इत्यस्य द्वितीयसर्वक्षणे नमूनानि गृहीतानाम् ३१५ रोगिणां मध्ये ३०५ अपराधिनः आसन्, २५३ रोगिणां व्यक्तित्वविकारयुक्ताः मानसिकविकाराः आसन्, नमूनाकारः च अत्यन्तं सीमितः आसीत् २०१५ तमे वर्षे एकः व्यवस्थितः समीक्षा अध्ययनः "४७. आक्रामकं वा विचलितं वा व्यवहारं प्रदर्शयितुं प्रवृत्तेः परिकल्पनायां तस्य समर्थनार्थं सांख्यिकीयसाक्ष्यस्य अभावः अस्ति।"

सुपरएण्ड्रोजेनिक सिण्ड्रोम "जन्मदोषः" न भवति ।

नैदानिकप्रकटीकरणस्य दृष्ट्या हुआङ्ग गुओनिङ्ग् इत्यनेन उक्तं यत् सुपरएण्ड्रोजेन् सिण्ड्रोमरोगिणां प्रायः समानं रूपं भवति, येन केचन बालकाः क्रिप्टोर्किडिज्म, शुक्राणुजननविकारसहितं वृषणहाइपोप्लासिया, प्रजननक्षमतायां न्यूनता वा मूत्रमार्गः इत्यादीनि नैदानिकलक्षणैः सह उपस्थिताः भवितुम् अर्हन्ति अधम विदारणम् । परन्तु सुपरएण्ड्रोजेन्-लक्षणस्य अधिकांशः रोगिणः प्रौढतायाः अनन्तरं प्रजननशीलाः भवन्ति, सामान्यतया च सन्तानं प्राप्तुं शक्नुवन्ति ।

हुबेई-प्रान्तस्य वुहान-प्रथम-अस्पतालस्य प्रजननविभागस्य निदेशकः हू यजुन् इत्यनेन एतत् बोधितं यत् सर्वेषां रोगिणां उपर्युक्तानि नैदानिकलक्षणानि न प्रदर्शयिष्यन्ति, सुपरएण्ड्रोजेनिक-लक्षणं विशिष्टं "जन्म-दोषं" न अपितु आनुवंशिक-उत्परिवर्तनरूपेण अधिकं गण्यते, यस्य विशेषतया उल्लेखः भवति येषां गुणसूत्रविकृतयः गम्भीराः सन्ति ये रोगीजीवनस्य गुणवत्तां प्रभावितयन्ति। हू यजुन् इत्यनेन साझां कृतं यत् तस्याः निदानस्य चिकित्सायाश्च अनुभवे सुपरएण्ड्रोजेन् सिण्ड्रोम-रोगिणः अधिकांशः प्रजननस्वास्थ्यसमस्यायाः कारणात् परामर्शार्थं आगच्छन्ति, यत् सामान्यजनानाम् अपेक्षया भिन्नं नास्ति प्रजननचिकित्साप्रौद्योगिक्याः विकासेन अधुना प्रजननक्षमतायाः समस्यानां सम्यक् समाधानं जातम् अस्ति येषां गर्भधारणे कष्टं भवति तेषां कृते सहायकप्रजननप्रौद्योगिक्याः उपयोगः कर्तुं शक्यते

बीजिंग-मैत्री-अस्पतालस्य प्रसूति-स्त्रीरोग-केन्द्रस्य उपमुख्यचिकित्सकः हान-जिओयन्-इत्यनेन पत्रकारैः सह उक्तं यत् वर्तमानकाले सामान्य-प्रसवपूर्व-परीक्षण-कार्यक्रमेषु डाउन-सिण्ड्रोम-परीक्षणं साधारणं गैर-आक्रामक-डीएनए च अन्तर्भवति, परन्तु हाइपरएण्ड्रोजेन्-सिण्ड्रोमस्य विशिष्टपरीक्षा नास्ति "भ्रूणस्य गुणसूत्रस्य कैरियोटाइपविश्लेषणं हाइपरएण्ड्रोजेन् सिण्ड्रोमस्य निदानार्थं 'सुवर्णमानकम्' अस्ति, यथा एम्नियोसेन्टेसिस्, नाभिरक्तस्य पंचरः, तथा च गैर-आक्रामक-प्लस्-प्रौद्योगिकी या सेक्स-गुणक-परीक्षणं कवरं करोति, सा केवलं स्क्रीनिंग् एव भवति। यदा परिणामाः उच्च-जोखिमस्य सूचकाः सन्ति, तदा एव भवति अद्यापि प्रसवपूर्वनिदानार्थं Amniocentesis इत्यस्य आवश्यकता आसीत्” इति ।

"अस्पतालेषु सामान्यतः हाइपरएण्ड्रोजेन् सिण्ड्रोमस्य परीक्षणस्य सक्रियरूपेण अनुशंसा न भवति। तथापि यदि परीक्षणद्वारा XYY गुणसूत्रस्य असामान्यताः ज्ञायन्ते तर्हि विशेषज्ञानाम् एकः बहुविषयकः दलः भ्रूणस्य स्वास्थ्यस्य मूल्याङ्कनं करिष्यति तथा च मातुः गर्भधारणस्य इच्छायाः पूर्णतया सम्मानं करिष्यति।

हुआङ्ग गुओनिङ्ग् इत्यनेन उक्तं यत् सम्प्रति उद्योगे अधिकांशः वैद्याः हाइपरएण्ड्रोजेन् सिण्ड्रोम-रोगेण पीडितानां बालकानां संरक्षणं कुर्वन्ति । वस्तुतः हाइपरएण्ड्रोजन-लक्षणयुक्ताः रोगिणः "दुष्टाः भवन्ति, अपराधिकजीनानि च वहन्ति" इति कथनं अपूर्णम् अस्ति, वैज्ञानिक-आधारस्य अभावः च अस्ति । व्यक्तिस्य व्यक्तित्वस्य निर्माणं पारिवारिकवातावरणेन शैक्षिकवातावरणेन च निकटतया सम्बद्धं भवति "सुपर मेले" बालकानां केचन दोषाः सन्ति, अतः तेषां अधिकपरिचर्यायाः शिक्षायाः च आवश्यकता वर्तते।

सन्दर्भाः : १.

1 झांग जिंगमिन, वांग शिक्सिओंग, हू किन, ली यिफेंग एक्सवाईवाई सिंड्रोम के नैदानिक ​​एवं कोशिकाजनन विश्लेषण [जे]।

2PRICE, W., WHATMORE, P. आपराधिकव्यवहारः तथा XYY पुरुषः। प्रकृति 213, 815 (1967).

3लौरा रे, जुट्टा एम. Birkhoff,द 47,XYY सिंड्रोम, 50 वर्षों की निश्चितताओं और संदेह: एक व्यवस्थित समीक्षा,आक्रामकता और हिंसक व्यवहार,2015,22 (9-17): 1359-1789।