समाचारं

-९६ डिग्री हिममेघाः दृश्यन्ते, तथा च टाइफून-शैल्याः सौन्दर्यं ट्रोपोपॉजं भङ्गयति!विश्लेषणम् : समुद्रस्य तापमानस्य ऐतिहासिकाः चरमाः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महातापमहोत्सवस्य दिवसे जुलैमासस्य २२ दिनाङ्के मम देशस्य मौसमस्य पूर्वमेव ग्रीष्मकालीनविशेषताः प्रबलाः सन्ति : अधिकशक्तिशालिनः उपोष्णकटिबंधीयस्य उच्चदाबस्य, महाद्वीपीयस्य उच्चदाबस्य च प्रभावेण उत्तरे दक्षिणे च बहवः स्थानानि उष्णसूर्यप्रकाशः आच्छादयति। the high temperature of 35 degrees covers अस्मिन् वर्षे व्याप्तिः सर्वाधिकं भवेत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आतपात् अप्रतिरक्षितः भविष्यति। इति

1. -96 डिग्री हिममेघानां प्रादुर्भावः

समुद्रे फेङ्गमेइ-आन्ध्र-तूफानस्य, पैबियन-तूफानस्य च प्रादुर्भावेन अपि ग्रीष्मकालस्य लक्षणं दृश्यते स्म अतिभोजनं कुर्वन् आसीत्, किञ्चित् अपचः आसीत्, बलस्य च शनैः शनैः विकासः जातः, अपरः च विशालः बिग् मैक्-आन्ध्र-प्रकोपः इति खादति स्म । उपग्रहमेघचित्रेषु तुलनायां ज्ञायते यत् एकस्यैव तूफानस्य कृते गेमेइ पैबियन इत्यस्मात् पञ्चगुणं बृहत्तरं भवति, अन्तर्निहितं वायुमण्डलं पञ्चगुणाधिकं भवितुम् अर्हति

जुलै-मासस्य २२ दिनाङ्के प्रातःकाले फिलिपिन्स्-देशस्य पूर्वदिशि स्थिते चैनल् ३-इत्यत्र अद्भुतानि संवहनीमेघलक्षणानि दर्शितानि । कोरसंवहनक्षेत्रे मेघशिखरस्य तापमानं प्रायः -९६ डिग्रीपर्यन्तं प्राप्तम्, यत् आन्तरिकसंवहनक्रियाकलापः अत्यन्तं प्रबलः इति सूचयति परन्तु एतादृशस्य प्रबलस्य संवहनीमेघस्य अपि कतिपयानि जटिलतानि सन्ति तथा च प्रायः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य विकासप्रक्रियायां दुर्बलावस्था इति गण्यते, यत् विशेषतया बह्वीषु दुर्बलतूफानेषु सामान्यम् अस्ति अयं लेखः ताइवानशैल्याः सौन्दर्यस्य घटनायाः गहनं विश्लेषणं करिष्यति तथा च तस्याः पृष्ठभूमिं भविष्यस्य विकासप्रवृत्तीनां च व्याख्यां करिष्यति।

ताइवानदेशस्य सौन्दर्ये सम्प्रति प्रदर्शिताः संवहनीमेघाः अत्यन्तं प्रबलाः सन्ति । कोरक्षेत्रे मेघशिखरस्य तापमानं प्रायः -९६ डिग्रीपर्यन्तं प्राप्तवान्, यत् सूचयति यत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अन्तः संवहनीक्रियाकलापः अतीव तीव्रः अस्ति । संवहनक्रियाशीलतायाः तीव्रता मेघशिखरतापमानेन सह प्रत्यक्षतया सम्बद्धा भवति : मेघशिखरतापमानं यथा न्यूनं भवति तथा अपड्राफ्टः प्रबलः भवति तथा च संवहनं यथा अधिकं हिंसकं भवति आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य विकासकाले अस्याः अत्यन्तं संवहनघटनायाः अर्थः प्रायः प्रबलानाम् उच्छ्रायस्य अस्तित्वं भवति ।

2. ताइवानशैल्याः सौन्दर्यं ट्रोपोपॉजं भङ्गयति!

परन्तु यद्यपि तूफानशैल्याः संवहनम् अतीव प्रबलं भवति तथापि एषा अत्यन्तं संवहनदशा प्रायः आन्ध्रप्रदेशस्य विकासस्य चरणेन सह सम्बद्धा भवति । आन्ध्रप्रदेशस्य संवहनीमेघाः प्रारम्भिकपदे प्रबलं संवहनं प्रदर्शयितुं शक्नुवन्ति, परन्तु एतानि लक्षणानि सर्वदा शीघ्रं प्रबलस्य अथवा अतिव्याधस्य प्रत्यक्षसाक्ष्यरूपेण न अनुवादयन्ति अनेकेषु दुर्बल-आन्ध्र-तूफानेषु अत्यन्तं प्रबल-संवहनी-मेघानां, केन्द्रीय-शीत-मेघ-आच्छादनस्य च निर्माणं सामान्यम् अस्ति ।

ताइवानशैल्याः शीतलमेघावरणस्य सुन्दरं केन्द्रं महत्त्वपूर्णं अवलोकनबिन्दुः अस्ति । शीतमेघावरणस्य निर्माणं आन्ध्रप्रदेशस्य कोरक्षेत्रे संवहनीक्रियाकलापैः सह निकटतया सम्बद्धम् अस्ति । आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य विकासस्य प्रारम्भिकपदेषु प्रबलाः अपवाहाः मेघशिखरान् अत्यन्तं न्यूनतापमानं प्रति धकेलिष्यन्ति, येन शीतलमेघावरणं निर्मास्यति । एषा प्रक्रिया प्रायः प्रबलं संवहनीक्रियाकलापं चिह्नयति, परन्तु आन्ध्रप्रदेशस्य एव विकासपदवी, बाह्यपर्यावरणकारकाणां प्रभावात् च आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य दुर्बलावस्थायां अस्थायीरूपेण दृश्यमानः अपि भवितुम् अर्हति

आन्ध्रप्रदेशस्य केन्द्रे शीतलमेघावरणं न केवलं संवहनीक्रियाकलापानाम् तीव्रताम् प्रतिबिम्बयति, अपितु आन्ध्रप्रदेशस्य भ्रूणः यस्मिन् पर्यावरणीयस्थितौ स्थितः तस्य सम्बन्धः अपि भवितुम् अर्हति यथा, समुद्रक्षेत्रे यत्र फेङ्गमेइ-तूफानः स्थितः अस्ति, तस्मिन् समुद्रजलस्य असामान्यतया उच्चतापमानं, नैर्ऋत्य-मानसून-द्वारा आनितः प्रचुरः जलवाष्पः, ऊर्ध्वाधरवायु-कतरनी च इत्यादीनां कारकानाम् सर्वेषां आन्ध्र-तूफानस्य संवहनी-क्रियाकलापानाम् उपरि महत्त्वपूर्णः प्रभावः भवति

विशेषतः समुद्रस्य तापमानं, ताइवानशैल्याः सौन्दर्यस्य समुद्रस्य तापमानस्य स्थितिः अत्यन्तं उच्चा अस्ति । तुलनायाः अनन्तरं पुष्टिः कृता यत् वर्तमानसमुद्रस्य तापमानं समुद्रस्य तापसामग्री च बाशीजलसन्धिस्य पूर्वदिशि समुद्रे, ताइवानस्य पूर्वदिशि स्थिते समुद्रे, पूर्वमे मम देशसागरे च जुलैमासे सर्वाधिकं उष्णं भवति यतः विश्वसनीयदत्तांशः अभिलेखितः, यत् २०१६ तमे वर्षे निबर्ट्-तूफानस्य समयः । समुद्रस्य तापमानस्य अत्यन्तं वृद्धिः संवहनार्थं पर्याप्तं तापं ददाति, दक्षिणपश्चिममानसूनः तु प्रचुरं जलवाष्पं आनयति, यत् उभयम् अपि संयुक्तरूपेण संवहनस्य निर्माणं विकासं च प्रवर्धयति

यद्यपि तूफानशैल्याः संवहनक्रियाः अतीव प्रबलाः सन्ति तथापि ऊर्ध्वाधरवायुकतरणं अद्यापि आन्ध्रप्रदेशस्य विकासे किञ्चित् बाधां जनयति ऊर्ध्वाधरवायुकतरनी भिन्न-भिन्न-उच्चतायां वायुवेगस्य दिशायाः च अन्तरं निर्दिशति, यत् आन्ध्रप्रदेशस्य संरचनां विकासं च प्रभावितं करिष्यति । वर्तमान सुपरकम्प्यूटर पूर्वानुमानं दर्शयति यत् यस्मिन् क्षेत्रे टाइफून स्टाइल ब्यूटी स्थिता अस्ति तस्मिन् क्षेत्रे ऊर्ध्वाधरवायुस्य कतरने तस्य विकासे किञ्चित् बाधां जनयति एतेन टाइफून स्टाइल ब्यूटी इत्यस्य अपड्राफ्ट् प्रबलं भवति, परन्तु वायुप्रवाहस्य उदयानन्तरं उपरितनस्तरस्य उपरि हिमस्फटिकाः सञ्चिताः भवन्ति तथा परितः प्रवाहितं न स्निग्धं, अतः मेघशिखरस्य तापमानं न्यूनं भवति परन्तु अद्यापि तेषां सम्भाव्यतीव्रता पूर्णतया न प्रदर्शिता ।

यथा यथा चक्रवातः क्रमेण वायव्यदिशि गच्छति तथा तथा तस्य विकासे लम्बवायुकतरणस्य प्रभावः दुर्बलः भविष्यति इति अपेक्षा अस्ति । यथा यथा आन्ध्रप्रदेशस्य तूफानः वायव्यदिशि गच्छति तथा तथा अधिकानि अनुकूलपर्यावरणस्थितयः सम्मुखीभवितुं शक्नोति, विशेषतः यदा उपोष्णकटिबंधीयः उच्चदाबः क्रमेण मम देशस्य पूर्वतटस्य समीपे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य मार्गदर्शनं करोति यथा, केन्द्रीयमौसमवेधशालातः पूर्वानुमानं दर्शयति यत् भविष्ये क्रमेण १४ तः १५ पर्यन्तं स्तरस्य प्रबलं तूफानतीव्रतापर्यन्तं सुदृढं भविष्यति, तथा च सुपर-आन्ध्रप्रदेशस्य निम्नसीमापर्यन्तं तीव्रं भवितुम् अर्हति

भविष्यं दृष्ट्वा ताइवानशैल्याः सौन्दर्यस्य सुदृढप्रवृत्तिः ध्यानस्य योग्या अस्ति । वर्तमानपूर्वसूचनानुसारं फेङ्गमेइ-तूफानः वायव्यदिशि गच्छन् स्वस्य तीव्रतावेगं अधिकं त्वरयितुं शक्नोति, आन्ध्रप्रदेशस्य तूफान-प्रबल-आन्ध्र-तूफान-स्तरं प्राप्नोति, अस्मिन् ग्रीष्मर्तौ प्रथमः सुपर-आन्ध्र-तूफानः अपि भवितुम् अर्हति परन्तु ताइवानदेशस्य सौन्दर्यस्य अन्तिममार्गस्य विषये अद्यापि महती अनिश्चितता वर्तते ।

यथा, केन्द्रीयमौसमवेधशालायाः पूर्वानुमानेन सूचितं यत् फेङ्गमेइ-तूफानः मम देशस्य पूर्वतटे २५ जुलै-दिनाङ्कात् जुलै-मासस्य २६ दिनाङ्कस्य प्रातःकाले यावत् अवतरितुं शक्नोति तथापि सुपरकम्प्यूटर-मौसम-पूर्वसूचनानुसारं आन्ध्र-तूफानः अतीतः भवितुम् अर्हति इति उत्तरताइवानस्य उपरि झेजियांग्-नगरे भूमिं च, अथवा झेजियांग्-नगरे अवतरितुं शक्नोति । अस्मिन् पूर्वानुमाने अद्यापि केचन चराः सन्ति, अतः नवीनतममौसमविज्ञानविकासानां विषये निरन्तरं ध्यानं दातव्यम् ।

वर्तमानकाले टाइफून स्टाइल ब्यूटी इत्यनेन प्रदर्शिताः अत्यन्तं संवहनीमेघाः तथा च -९६ डिग्री मेघस्य शीर्षतापमानं तस्य अन्तः प्रबलं संवहनीक्रियाकलापं प्रकाशयति तथापि एतादृशः प्रबलः संवहनः प्रत्यक्षतया तस्य विकासस्य प्रारम्भिकपदे आन्ध्रप्रदेशस्य तीव्रताम् न सूचयति, तथा च विविधैः पर्यावरणीयकारकैः प्रभावितः भविष्यति भविष्ये आन्ध्रप्रदेशस्य सौन्दर्यस्य सुदृढीकरणस्य वेगे मार्गे च अद्यापि महती अनिश्चितता वर्तते, अतः अस्माभिः नवीनतम-मौसम-पूर्वसूचनेषु, विकासेषु च निरन्तरं ध्यानं दातव्यम् |.