समाचारं

किं एईडी जीवनरक्षकं साधनम् अस्ति ?प्रथमवारं तस्य उपयोगेन जनानां उद्धारे विलम्बः भवितुम् अर्हति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्ताहत्रयपूर्वं चीनदेशस्य १७ वर्षीयः बैडमिण्टन्-क्रीडकः झाङ्ग-झिजी-इत्यस्य मृत्योः कारणात् इन्डोनेशिया-देशे एकस्याः मैचस्य समये हृदयस्य रोधेन मृतः । एषा दुःखदघटना यद्यपि असंख्य खेदं जनयति स्म तथापि सर्वेषां प्रथमचिकित्सापरिहारस्य विषये अपि ध्यानं दत्तवती । क्रीडकः भूमौ पतितः ततः परं उद्धारकाः स्वचालितं बाह्य-विस्फीब्रिलेटरं (AED) क्षेत्रे न आनयन्ति स्म, यत् असमय-उपचारस्य प्रश्नस्य प्रमुखः बिन्दुः अभवत्


चीनदेशे एईडी मूलतः बृहत्-स्तरीयक्रीडा-कार्यक्रमानाम् मानक-उपकरणम् अस्ति ।अन्येषु सार्वजनिकस्थानेषु अपि एईडी-यन्त्राणि सामान्यतया दृश्यन्ते, यथा विमानस्थानकानि, उच्चगतिरेलस्थानकानि वा मेट्रोस्थानकानि वा ।


केचन कारस्वामिनः स्वव्ययेन एईडी अपि क्रीत्वा अन्येषां प्रथमचिकित्साकाले उपयोक्तुं ट्रङ्क् मध्ये स्थापयन्ति स्म ।


वामभागे : बीजिंग मेट्रोस्थानके एईडी। दक्षिणतः: कारस्य उपरि रक्तवर्णीयः AED चिह्नः प्रायः सूचयति यत् कारः AED इत्यनेन सह स्वामिनः दूरभाषसङ्ख्या च सुसज्जितः अस्ति, यत् सूचयति यत् "आपातकालेषु खिडकीं भङ्गयित्वा तस्य उपयोगः कर्तुं शक्यते" अथवा "ट्रङ्कं दूरतः उद्घाटयितुं शक्यते" | सोहुदौयिन्


कारस्वामिना अपरिचितानाम् साहाय्यार्थं महत् एईडी क्रीतवन्, यत् हृदयस्पर्शी इशारा आसीत्, आपत्काले जीवनं रक्षितुं आशा अपि योजयति स्म


“जीवनरक्षकसाधनम्” एईडी अधिकाधिकं प्रचलति पश्यन्तु, यदि भविष्ये कश्चन भूमौ पतति अथवा हृदयघातः भवति तर्हि एईडी बहिः निष्कास्य यथाशीघ्रं तस्य उपयोगेन व्यक्तिस्य जीवनं रक्षितुं शक्यते? न तु वस्तुतः,एवं कृत्वा प्रथमचिकित्सायाः विलम्बः भवति, आत्मनः क्षतिः अपि भवितुम् अर्हति ।


सर्वाणि आपत्कालानि एईडी-द्वारा रक्षितुं न शक्यन्ते, कदाचित् अन्ये कार्याणि एईडी-उपयोगात् अधिकं तात्कालिकाः भवन्ति ।अस्तिअन्येषां प्राणानां यथार्थतया रक्षणाय, आत्मरक्षणाय च भवद्भिः निम्नलिखितसूचनाः अवगन्तुं आवश्यकम् ।


एईडी "जीवनरक्षकसाधनम्" अस्ति, परन्तु तस्य सम्यक् उपयोगः आवश्यकः cmicsmedical


असंख्याकाः गम्भीराः परिस्थितयः सन्ति, परन्तु एईडी केवलं एकस्य प्रकारस्य कृते उपयुक्तः अस्ति


यतो हि एईडी इत्यस्य एकः एव प्रथमचिकित्साविधिः अस्ति - विद्युत्प्रहारः, अतः केवलम् एकः एव परिस्थितिः अस्ति या तया रक्षितुं शक्यते ।हृदयस्य परिपथस्य घातकसमस्या अस्ति, विद्युत्प्रहारेन एषा समस्या सामान्यतां प्राप्तुं शक्यते ।(केचन निलयस्य तन्तुकरणं, निलयस्य फडफडं तथा निलयस्य क्षयहृदयस्य च)।


परन्तु हृदयस्य विद्युत्परिपथेन सह अन्याः समस्याः उत्पद्यन्ते । यदि समस्या अस्मिन् क्षणे घातकं न भवति तर्हि आघातस्य आवश्यकता नास्ति । हृदयस्पन्दनं स्थगयितुं तत्क्षणमेव घातकं भविष्यति, परन्तु विद्युत् आघातेन हृदयस्पन्दनं पुनः आरभ्यतुं न शक्यते, अस्मिन् समये एईडी इत्यस्य कोऽपि प्रभावः नास्ति यत् वक्षःस्थलस्य संपीडनं, औषधं, पेसमेकरः च आवश्यकाः सन्ति ।


परिपथानाम् अतिरिक्तं .हृदयस्य जलपरिपथस्य समस्याः अपि घातकाः भवितुम् अर्हन्ति, यथा रक्तवाहिनीनां अवरोधेन तीव्रः हृदयस्नायुरोधः . यदि जलमार्गस्य समस्या परिपथं न प्रभावितं करोति (कोऽपि अतालता न भवति), तर्हि एईडी इत्यस्य कोऽपि प्रभावः न भविष्यति यदा जलमार्गेण परिपथस्य विकारः भवति, यदि स्थितिः भवति तदा विद्युत्प्रहाराय उपयुक्तं न भवति चेत् एईडी इत्यस्य उपयोगः न भविष्यति विद्युत् आघाताय उपयुक्तः, एईडी अस्थायीरूपेण परिपथस्य "मरम्मतं" कर्तुं शक्नोति , परन्तु यदि चिकित्सालये जलमार्गः समये न उद्घाटितः भवति तर्हि पुनः कदापि परिपथपक्षाघातः भवितुम् अर्हति


न केवलं हृदयं जनान् अधः आनेतुं शक्नोति सामान्याः परिस्थितयः येषां कारणेन चेतनायाः हानिः भवितुम् अर्हति यथा आघातः (आघातः), मिर्गी, हाइपोग्लाइसीमिया, तापघातः (तापस्य आघातः), घुटनं चसामान्यतया एतेषु परिस्थितिषु एईडी-उपयोगस्य आवश्यकता नास्ति ।


यथा लोगो मध्ये दर्शितं हृदयं प्लस् विद्युत्, तथैव AED इत्यस्य प्रथमचिकित्साविधिः हृदयं flickr इत्यस्य आघातं कर्तुं भवति


एतावन्तः गम्भीराः परिस्थितयः सन्ति, ते च एतावन्तः जटिलाः सन्ति यदि भवन्तः तान् भेदं कर्तुं न शक्नुवन्ति तर्हि भवन्तः जनान् कथं तारयितुं शक्नुवन्ति । वस्तुतः कदाचित् वैद्याः अपि तत्क्षणमेव स्थितिं स्पष्टतया न्याययितुं न शक्नुवन्ति तथा च प्रथमचिकित्साकाले रोगस्य कारणं चिन्तयितुं समयः न भवति ।


यथा भवन्तः एईडी प्राप्तुं प्रवृत्ताः सन्ति वा इति विषये भवन्तः सरलपदद्वयेन निर्णयं कर्तुं शक्नुवन्ति।


प्रथमं पश्यन्तु यत् भूमौ पतितः व्यक्तिः चेतनः अस्ति वा इति . यदि भवान् अद्यापि साहाय्यार्थं आह्वयितुं शक्नोति अथवा सक्रियरूपेण अन्येषां दूरं धकेलितुं शक्नोति तर्हि भवतः निश्चितरूपेण AED इत्यस्य आवश्यकता नास्ति । मौनं निश्चलं च जनानां कृते भवन्तः कर्णे उच्चैः पृच्छितुं शक्नुवन्ति यत् "भवतः किं दोषः?"


भूमौ पतितः व्यक्तिः अद्यापि न प्रतिवदति चेत् ।द्वितीयं सोपानं भवति यत् भवन्तः सामान्यतया श्वसन्ति वा इति . प्रथमं पतितं मुखं उपरि कृत्वा आलम्बनं कृत्वा (यदि तस्य शिरः कण्ठस्य च क्षतिः, यथा कारदुर्घटना इत्यादिः शङ्का भवति तर्हि सहजतया न चालयन्तु), ततः वक्षःस्थलस्य उदयपतनं अवलोकयन्तु यदि भवन्तः उत्थान-अवस्थां न पश्यन्ति, उत्थान-अवस्थाः अतीव मन्दाः सन्ति, अथवा भवन्तः केवलं निःश्वासं गृह्णन्ति किन्तु निःश्वासं न कुर्वन्ति इति भाति, तर्हि सम्भवतः भूमौ पतितस्य व्यक्तिस्य हृदयं कार्यं त्यक्तम् अस्ति, CPR इत्यस्य आवश्यकता च सद्यः आरभ्यत इति ।


अस्मिन् क्षणे यथाशीघ्रं एईडी-प्राप्तिः कार्ये आगन्तुं शक्नोति, परन्तु तस्य उपयोगात् पूर्वं अधिकानि महत्त्वपूर्णानि कार्याणि सन्ति ।


कदा एईडी इत्यस्य उपयोगः कदा न करणीयः इति

प्रयोगः करणीयः

एईडी निलयस्य तन्तुकरणस्य, निलयस्य फडफडस्य, अथवा निलयस्य क्षयहृदयस्य कृते प्रभावी भवन्ति


न प्रयोक्तव्यः

रोगी चेतनः, प्रतिक्रियां दातुं समर्थः च भवति

रोगी सामान्यः श्वसनं वा नाडी वा भवति

रोगी वक्षसि पेसमेकरः अस्ति

खतरनाकं वातावरणम् : प्रवाहकीयजलं वा आर्द्रवातावरणं, ज्वलनशीलपदार्थानाम् उपस्थितिः

(यदा रोगी बालकः शिशुः वा भवति तदा विशेषविद्युत्पट्टिकानां उपयोगः सर्वोत्तमः)


एईडी, वक्षःस्थलसंपीडनं च द्वौ भिन्नौ विषयौ स्तः, परस्परं प्रतिस्थापयितुं न शक्नुवन्ति ।


यदा भवान् कञ्चित् न श्वसिति इति पश्यति तदा प्रथमं कार्यं एईडी-इत्यस्य आह्वानं न करणीयम्, अपितु व्यावसायिक-प्रथम-चिकित्सा-कर्मचारिणां आह्वानं करणीयम् ।यदि सप्ताहःपरितः अन्यः कोऽपि नासीत्,स्थानीय आपत्कालीनसङ्ख्यायां प्रत्यक्षतया सम्पर्कं कुर्वन्तु;उद्धारकः तत्क्षणमेव वक्षःस्थलसंपीडनं आरब्धवान् ।


यदा मानववक्षसि स्थितं हृदयं रक्तं पम्पं कर्तुं न शक्नोति तदावक्षःस्थलस्य बहिः संपीडनेन रक्तसञ्चारः अपि वर्धयितुं शक्यते, मस्तिष्कं अन्येषु च महत्त्वपूर्णेषु अङ्गेषु रक्तस्य प्राणवायुस्य च आपूर्तिं निरन्तरं कुर्वन्ति, येन प्राथमिकचिकित्सायाः सफलतायां सुधारः भवति मानम्‌। दबावस्थलं मोटेन उभयतः स्तनौष्ठं संयोजयति रेखायाः मध्यबिन्दौ भवति, आवृत्तिः प्रतिनिमेषं १०० तः १२० वारं भवति, गभीरता च ५ तः ६ से.मी.(वयस्काः) भवति यदि उद्धारकः तत् कर्तुं शक्नोति तर्हि सः पतितस्य वायुमार्गं उद्घाट्य कृत्रिमश्वसनम् अपि कर्तुं शक्नोति ।


कस्यचित् एईडी प्राप्तस्य सज्जस्य च अनन्तरं भवन्तः वक्षःस्थलसंपीडनं विरामं कृत्वा एईडी उपयोक्तुं शक्नुवन्ति । विद्युत् आघातस्य समाप्तेः अनन्तरं अथवा एईडी विद्युत् आघातः उपयुक्तः नास्ति इति निर्धारयति चेत्,वक्षःसंपीडनं तत्क्षणमेव २ निमेषपर्यन्तं वा यावत् भूमौ पतितः व्यक्तिः सुधरति तावत् यावत् निरन्तरं करणीयम् ।(यथा कासः, चलनं, वार्तालापं वा आरभ्यते)।


CPR तथा AED एकः संयोजनः अस्ति |


सीपीआर (मुख्यतया वक्षःस्थलसंपीडनं कृत्रिमश्वसनं च) एईडी च द्वौ भिन्नौ वस्तूनि एकस्मिन् संयोजयितुं शक्यन्ते, परन्तु ते परस्परं प्रतिस्थापयितुं न शक्नुवन्ति । पीढ़ी।हृदय-फुफ्फुस-पुनरुत्थानम् बाह्य-बलस्य उपयोगेन प्राणवायु-युक्तं रक्तं सम्पूर्णशरीरे प्रवाहं करोति, महत्त्वपूर्ण-अङ्गानाम् कार्यं निर्वाहयितुं प्रयतते, यत् हृदयस्य पम्प-करणस्य बराबरम् अस्तिरक्त।एईडी रक्तप्रवाहं न करोति, अपितु हृदयं सामान्यं कर्तुं प्रयतन्ते , हृदयं स्वयमेव रक्तं पम्पं कर्तुं शक्नोति। सम्यक् संयोजनेन हृदयविरामयुक्तः व्यक्तिः स्वस्य जीवितस्य सम्भावनायां सुधारं कर्तुं शक्नोति ।


अतः क्रमस्य दृष्ट्या प्रथमं हृदय-फुफ्फुस-पुनरुत्थानं किमर्थं करणीयम् ततः एईडी-इत्यस्य उपयोगः किमर्थं करणीयः ? यतः यदा हृदयं स्थगितम् अस्ति तदा मस्तिष्कम् इत्यादयः भंगुराः अङ्गाः इस्कीमिया, हाइपोक्सिया च पीडिताः भवन्ति, प्रतिनिमेषं अधिकानि कोशिकानि म्रियन्ते । यदि प्रथमं CPR मार्गेण आक्सीजनयुक्तं रक्तं दीयते तर्हि एताः कोशिका: तत्क्षणमेव रक्षितुं शक्यन्ते;यदि प्रथमं एईडी प्राप्तुम् इच्छति तर्हि प्राप्नुयात्अस्मिन् काले एईडी-सञ्चालने च कोशिकाः अद्यापि म्रियन्ते, यद्यपि उद्धारः अन्ततः सफलः भवति तथापि मस्तिष्कस्य स्थायिक्षतिं त्यक्तुम् अर्हति ।


वक्षःस्थलसंपीडनं रक्तं पुनः परिसञ्चारयति |


चिन्ता मा कुरुत, एईडी कस्यचित् आघातं न करिष्यति यस्य आघातः न कर्तव्यः।


एईडी प्राप्त्वा प्रथमं परितः वातावरणं सुरक्षितम् इति पुष्टिं कुर्वन्तु, ततः एईडी इत्यत्र निर्देशानुसारं निम्नलिखितक्रियाः कुर्वन्तु ।


ये जनाः आघातं न प्राप्नुयुः तेषां विषये चिन्ता कर्तुं आवश्यकता नास्ति एईडी आघातं दातुं पूर्वं पतितस्य हृदयस्य लयस्य विश्लेषणं करिष्यति यदि आघातस्य आवश्यकता नास्ति तर्हि एतत् अग्रिमचेतावनी अपि दास्यति आघातः अनुशंसितः भवति।


एईडी संचालन चरण

एईडी चालू कुर्वन्तु, स्क्रीन-प्रदर्शनसामग्री-ध्वनि-प्रोम्प्ट्-अनुसारं कार्यं कुर्वन्ति (केभ्यः मॉडल्-भ्यः प्रथमं शक्ति-बटनं नुदितुं आवश्यकम्) ।


२ पतितस्य वक्षःस्थलं आच्छादयन्तं वस्त्रं निष्कास्य आवश्यकतानुसारं वक्षःस्थलं शोषयन्तु।चित्रे निर्देशानुसारं विद्युत्-पट्टिकाः संलग्नं कुर्वन्तु . सामान्यतः एकः खण्डः दक्षिणस्तनस्य ऊर्ध्वभागे अन्यः वामस्तनस्य अधःभागे संलग्नः भवति । केषुचित् मॉडल्-मध्ये इलेक्ट्रोड्-पैड्-इत्यस्य ताराः एईडी-होस्ट्-जैक्-मध्ये प्रविष्टव्याः भवन्ति ।


३ पतितस्य शरीरस्य स्पर्शनं विरमतु, २.एईडी भवतः हृदयस्य लयस्य विश्लेषणं करोतु . विश्लेषणस्य समाप्तेः अनन्तरं एईडी विद्युत्-आघातस्य अनुशंसा करोति वा न वा इति सूचयिष्यति । यदि आघातः अनुशंसितः भवति तर्हि आकस्मिकः आघातः न भवेत् इति कृत्वा सर्वेषां पतितात् दूरं अवश्यं स्थापयन्तु । केचन मॉडल् स्वयमेव डिस्चार्जं कर्तुं शक्नुवन्ति, अन्येषु तु "डिस्चार्ज" बटन् नुदनस्य आवश्यकता भवति ।


४विद्युत्प्रहारानन्तरं, यदा वा विद्युत्प्रहारः न अनुशंसितः,तत्क्षणमेव CPR पुनः आरभत।


एईडी बाह्य पैकेजिंग में इलेक्ट्रोड पैड एवं मुख्य इकाई |


एईडी इत्यस्य उपयोगः सुलभः अस्ति, परन्तु परीक्षायां उत्तीर्णतायाः अनन्तरमेव तस्य उपयोगः कर्तुं शक्यते


यद्यपि एईडी-इत्यस्य उपयोगः अतीव सुलभः अस्ति तथापि बहवः देशाः अप्रशिक्षितानां जनानां कृते अनुमतिं ददतिपरन्तु सम्प्रति चीनदेशः अप्रशिक्षितान् अव्यावसायिकान् प्राथमिकचिकित्सायाः कृते एईडी-उपयोगं कर्तुं न अनुमन्यते ।


दक्षिणःयेषां प्रथमचिकित्सायां भागं ग्रहीतुं सम्भावना वर्तते तेषां कृते CPR तथा AED प्रशिक्षणे भागं ग्रहीतुं अनुशंसितम्।प्राथमिकचिकित्साप्रशिक्षणप्रमाणपत्रं प्राप्त्वा प्रमाणपत्रस्य वैधताकालान्तरे एईडी-उपयोगः कानूनेन सुरक्षितः भवति ।


एईडी इत्यस्य कानूनी उपयोगस्य शर्ताः

२०२० तमे वर्षे प्रकाशितस्य "चीनदेशे एईडी-विन्यासस्य वितरणस्य च विषये विशेषज्ञसहमतिः" उल्लेखितम् अस्ति यत् : २०१७ तमे वर्षे राष्ट्रियजनकाङ्ग्रेसेन "चीनगणराज्यस्य नागरिककानूनस्य सामान्यसिद्धान्तानां" अनुच्छेदः १८४ पारितः, यत् एईडी-प्रयोगः इति सूचयति अस्माकं देशे आपत्कालेषु कानूनेन रक्षितः भविष्यति व्यावसायिकरूपेण प्रशिक्षितानां प्रमाणितानां च स्वयंसेवकानां (गैर-चिकित्साकर्मचारिणां) कृते प्राथमिकचिकित्सायां एईडी-उपयोगः कानूनी अस्ति।


विभिन्नस्थानेषु अस्पतालात् पूर्वप्राथमिकचिकित्साप्रबन्धनविनियमानाम् अपि एतादृशाः निर्देशाः सन्ति उदाहरणार्थं २०१५ तमे वर्षे कार्यान्वितस्य "हाङ्गझौ अस्पतालपूर्वचिकित्साप्रथमचिकित्साप्रबन्धनविनियमानाम्" अनुच्छेदः ३० उल्लिखितः अस्ति ।प्रशिक्षणद्वारा प्रमाणपत्राणि प्राप्तवन्तः, व्यावसायिकप्रथमचिकित्सकौशलं च येषां नागरिकाः सन्ति, तेषां कृते आपत्कालीन, गम्भीर-गम्भीर-आहत-रोगिणां कृते संचालन-विनिर्देशानुसारं आपत्कालीन-स्थले उद्धारं प्रदातुं प्रोत्साहयन्तु।, यस्य आपत्कालीन-स्थले उद्धार-क्रियाः कानूनेन रक्षिताः सन्ति, ते कानूनी उत्तरदायित्वं न गृह्णन्ति ।


प्रशिक्षणं विना जनाः सामान्यतया एईडी-मध्ये निर्देशान् सावधानीपूर्वकं पठित्वा एईडी-प्रयोगं ज्ञातुं शक्नुवन्ति, परन्तु पठन-अवगमन-प्रक्रियायां न्यूनातिन्यूनं कतिपयानि निमेषाणि भवन्ति, अपि च यदा भवान् आतङ्कितः भवति तदा अपि मन्दतरं भवति, प्रथमचिकित्सायां च समयः सारः भवति . अतएव,प्रशिक्षणेन कस्यचित् पतनं दृष्ट्वा आघातं दातुं यावत् समयः न्यूनीकर्तुं शक्यते . अपि च, प्रशिक्षणेन प्रथमप्रतिसादकानां आत्मविश्वासः वर्धयितुं शक्यते, एईडी-उपयोगात् पूर्वं संकोचः न्यूनीकर्तुं च शक्यते ।


किन्तु,प्रशिक्षणस्य बृहत्तमा भूमिका एईडी एव ज्ञातुं न भवति, अपितु एईडी इत्यस्य उपयोगात् पूर्वं महत्त्वपूर्णानि कार्याणि ज्ञातुं भवति । , यथा पतितस्य व्यक्तिस्य स्थितिः आकलनं, आपत्कालीनसेवानां आह्वानं, प्रभावी CPR करणं च । यदि घटनास्थले एईडी उपलब्धं नास्ति चेदपि प्राथमिकचिकित्सायां जीवनं स्थापयितुं एते एव कुञ्जिकाः सन्ति ।



गृहे एईडी स्थापयितुं आवश्यकम् अस्ति वा ?


केचन जनाः सार्वजनिकस्थानेषु एईडी-प्रदानं भवति इति दृष्ट्वा, अथवा स्वपरिवारस्य सदस्यानां हृदयरोगः अस्ति इति ज्ञात्वा गृहे एव एईडी क्रेतुं आशां कुर्वन्ति । क्रयणपूर्वं केचन विषयाः अत्र विचारणीयाः सन्ति ।


1 यदा कस्यचित् हृदयस्य रोधः भवति तदा समीपे कोऽपि अवश्यमेव भवितुमर्हति यः एईडी इत्यस्य कुशलतापूर्वकं संचालनं कर्तुं शक्नोति यत् यन्त्रस्य प्रभावः भवति ।


येषां जनानां घातक-अतालतायाः उच्च-जोखिमः भवति, ते प्रत्यारोपणीय-हृदय-ओवर्टर-डिफिब्रिलेटर् (ICD) इत्यस्य कृते अधिकं उपयुक्ताः भवन्ति । , शरीरे डिफिब्रिलेटरं प्रत्यारोपयन्तु येन सः अतालतां चिन्वितुं शक्नोति तथा च कदापि विद्युत् आघातस्य चिकित्सां कर्तुं शक्नोति। एईडी-सञ्चालनार्थं अन्येषां उपरि अवलम्बनस्य अपेक्षया एतत् अधिकं सुरक्षितम् अस्ति ।


3AED उपकरणं महत् भवति, प्रतिस्थापनार्थं बैटरी-इलेक्ट्रोड्-पैड्-इत्यस्य नियमितक्रयणस्य आवश्यकता भवति ।


यदि भवान् AED क्रेतुं निश्चयति तर्हि अनुमोदितं उपकरणं चयनं कर्तुं, निर्मातुः सुरक्षासचेतनानि पुनः आह्वानसूचनानि च नियमितरूपेण परीक्षितुं, निर्देशानुसारं अनुरक्षणं कर्तुं, बैटरी-इलेक्ट्रोड्-पैड्-इत्येतयोः नियमितरूपेण प्रतिस्थापनं च अनुशंसितम्


गुओक्र


कदाचित्, एईडी महत्त्वपूर्णं प्राथमिकचिकित्सासाधनं भवति, परन्तु अधिकतया अस्मिन् समये व्यापकं ठोसञ्च प्राथमिकचिकित्साज्ञानं जीवनरक्षणस्य आधारः भवति ।यदिभवान् स्वपरिवारस्य रक्षणं कर्तुम् इच्छति, अपरिचितानाम् अपि साहाय्यं कर्तुम् इच्छति, औपचारिकप्रथमचिकित्साप्रशिक्षणपाठ्यक्रमे पञ्जीकरणं च यत्र सर्वं आरभ्यते ।


सन्दर्भाः

[1] चीनी चिकित्सा संघस्य आपत्कालीन चिकित्सा शाखा, चीनी चिकित्सा विज्ञानस्य अकादमी द्वीप आपातकालीन चिकित्सा नवीनता इकाई (2019RU013), हैनन चिकित्सा महाविद्यालय आपातकालीन तथा आघात अनुसंधान की प्रमुख प्रयोगशाला, शिक्षा मन्त्रालय, हैनान चिकित्सा महाविद्यालय आपातकालीन तथा आघात विज्ञान महाविद्यालय, हैनान चिकित्सा महाविद्यालय द्वितीय सम्बद्ध अस्पताल हैनान प्रांतीय गंभीर देखभाल नैदानिक ​​चिकित्सा अनुसंधान केन्द्र, आघात तथा आपदा बचाव अनुसंधान के हैनान प्रांतीय प्रमुख प्रयोगशाला, चीन में एईडी लेआउट तथा प्रसव पर विशेषज्ञ सहमति, 2020, 29 (8): 1025- 1031.

[2] चीनी एसोसिएशन ऑफ़ रिसर्च हॉस्पिटल के सीपीआर प्रोफेशनल कमेटी 2016 चीनी इलेक्ट्रॉनिक जर्नल ऑफ हेल्थ इमरजेंसी।

[3] चीनी चिकित्सा संघस्य आपत्कालीन चिकित्सा शाखा, चीनी चिकित्सा विज्ञानस्य अकादमी द्वीप आपत्कालीन चिकित्सा नवीनता इकाई, हैनन चिकित्सा महाविद्यालयस्य आपत्कालीन तथा आघात अनुसन्धानस्य प्रमुख प्रयोगशाला, शिक्षा मन्त्रालयः इत्यादि चीनदेशे एईडी लेआउट् तथा प्लेसमेण्ट् विषये विशेषज्ञानाम् सहमतिः चिकित्सा 2020;40 (9) ):813-819.


लेखकः दाई तियान्यी

सम्पादक:odette



अयं लेखः गुओकेतः आगतः, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।