समाचारं

फोक्सवैगन-दलम् अत्र अस्ति!क्षियाओपेङ्गः तत्क्षणमेव उड्डीयत

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता फेङ्ग याओ

फोक्सवैगन-एक्सपेङ्ग्-योः सहकार्यस्य अपरः प्रमुखः विकासः अभवत् ।

२२ जुलै दिनाङ्के एक्सपेङ्ग मोटर्स् इत्यनेन घोषितं यत् इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिक्याः विषये फोक्सवैगन-सङ्गठनेन सह सामरिकसहकार्यस्य संयुक्तविकाससमझौतेः हस्ताक्षरं कृतम् अस्ति ) चीनदेशे उत्पादितम् ।

एक्सपेङ्ग् इत्यनेन पत्रकारेभ्यः अपि पुष्टिः कृता यत् एक्सपेङ्ग् मोटर्स् इत्यत्र फोक्सवैगन-इञ्जिनीयरिङ्ग-दलस्य हाले एव प्रवेशः उपर्युक्त-सहकार-विषयेषु आधारितः अस्ति उभयपक्षेभ्यः नूतनेन इलेक्ट्रॉनिक-विद्युत्-वास्तुकलाभिः सुसज्जितं प्रथमं मॉडलं २४ मासानां अन्तः बृहत्-उत्पादनं भविष्यति इति अपेक्षा अस्ति ।

फोक्सवैगनस्य प्रथमं स्थानीयं इलेक्ट्रॉनिकं विद्युत् च वास्तुकला

अवगम्यते यत् अस्मिन् वर्षे एप्रिल-मासस्य १७ दिनाङ्के एक्सपेङ्ग-मोटर्स्-फोक्सवैगन-योः इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिक्याः विषये रणनीतिक-सहकार्य-रूपरेखा-सम्झौते हस्ताक्षरं कृत्वा, द्वयोः कम्पनीयोः इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिक्याः विषये रणनीतिक-सहकार्य-संयुक्त-विकास-सम्झौते अपि हस्ताक्षरं कृतम्


सम्झौतेः अनुसारं चीनदेशे फोक्सवैगनेन निर्मितयोः मञ्चयोः - सीएमपी तथा एमईबी मञ्चयोः इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-विकासे द्वयोः पक्षयोः पूर्णतया निवेशः भविष्यति

फोक्सवैगन इत्यनेन उक्तं यत् एतत् नवीनं इलेक्ट्रॉनिकं विद्युत् च वास्तुकला (CEA आर्किटेक्चर, चीन इलेक्ट्रिकल आर्किटेक्चर) फोक्सवैगन (चीन) टेक्नोलॉजी कम्पनी लिमिटेड (VCTC), फोक्सवैगन सहायककम्पनी CARIAD China तथा Xpeng Motors इत्यनेन संयुक्तरूपेण विकसितम् अस्ति। CARIAD चीन अस्मिन् परियोजनायां प्रमुखां भूमिकां निर्वहति तथा च नूतनवास्तुकलायां उन्नतस्वायत्तवाहनसहायतासमाधानस्य स्मार्टकाकपिटसॉफ्टवेयरकार्यस्य च नवीनतमपीढीं विकसितुं एकीकृत्य च करिष्यति।

वर्तमान इलेक्ट्रॉनिक-विद्युत्-वास्तुकलाभिः सह तुलने सीईए-वास्तुकलायाः लाभाः सन्ति यत् त्रयः अत्यन्तं एकीकृताः क्षेत्रीयनियन्त्रकाः बहूनां इलेक्ट्रॉनिकनियन्त्रण-एककानां स्थाने स्थास्यन्ति, तथा च सायकल-नियन्त्रण-एककानां संख्या ३०% न्यूनीकरिष्यते, यत् केन्द्रीयगणनामञ्चस्य अधिकगणनाशक्तिः च कृत्वा व्ययस्य जटिलतां च महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति, उन्नतस्वायत्तवाहनसहायता इत्यादीनि जटिलकार्यं वास्तुकलायां अधिकशीघ्रतया सुविधापूर्वकं च एकीकृत्य स्थापयितुं शक्यते

सम्प्रति एक्स्पेङ्ग मोटर्स् तथा फोक्सवैगन इत्येतयोः गुआङ्गझौ-हेफेइ-नगरयोः संयुक्तविकासपरियोजनादलानि स्थापितानि सन्ति । Xpeng इत्यस्य मते संयुक्तविकासपरियोजनादलस्य तकनीकीसहकार्यस्य माध्यमेन द्वयोः पक्षयोः संयुक्तरूपेण विकसितेन इलेक्ट्रॉनिक-विद्युत्-वास्तुकलाभिः सुसज्जितं प्रथमं मॉडलं प्रायः २४ मासेषु बृहत्-उत्पादनं भविष्यति इति अपेक्षा अस्ति

ज्ञातव्यं यत् सीईए-वास्तुकला अपि फोक्सवैगनस्य प्रथमं स्थानीयीकृतं इलेक्ट्रॉनिकं विद्युत्-वास्तुकला अपि अस्ति, यत् चीनीय-बाजारस्य विशिष्टानि आवश्यकतानि तकनीकी-आर्थिक-स्तरस्य पूर्तिं करिष्यति

सार्वजनिकसूचनाः दर्शयति यत् वाहनस्य अङ्कीकरणे इलेक्ट्रॉनिक-विद्युत्-वास्तुकला निर्णायकभूमिकां निर्वहति । सर्वाणि महत्त्वपूर्णानि इलेक्ट्रॉनिककार्यं प्रबन्धयति इति केन्द्रीयनियन्त्रणकेन्द्रत्वेन एतत् डिजिटलकेन्द्रं अपि अस्ति यत् हार्डवेयरमञ्चं वाहनस्य उपसंरचनायाः सह संयोजयति, यत्र पावरट्रेन, चेसिस् इत्यादयः सर्वे मूलभूतघटकाः सन्ति

एतस्याः वार्तायाः कारणात् एक्सपेङ्ग मोटर्स् इत्यस्य शेयर् मूल्यं अपि वर्धितम् । २२ जुलै दिनाङ्के अन्तर्दिवसव्यापारे कम्पनीयाः शेयरमूल्यं ५% अधिकं वर्धितम् ।


फोक्सवैगन-इञ्जिनीयरिङ्ग-दलः एक्सपेङ्ग्-नगरे निवसति स्म

एक्सपेङ्ग मोटर्स्, फोक्सवैगेन् च स्वसहकार्यं अधिकं गभीरं करिष्यन्ति इति पूर्वमेव संकेताः सन्ति ।

अधुना एव ज्ञातं यत् फोक्सवैगेन् इत्यनेन आधिकारिकतया अभियंतानां अभिजातदलं गुआङ्गझौ-नगरे एक्सपेङ्ग् मोटर्स् इत्यस्य मुख्यालयं प्रेषितम्, यत्र शतशः जनाः सन्ति द्वयोः पक्षयोः मध्ये इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-सहकार्य-परियोजनायाः CEA इत्यस्य आधारेण अयं दलः "साक्षात्कारं प्रशिक्षणं च प्राप्तुं" Xiaopeng-मुख्यालयम् आगतः

एक्सपेङ्ग मोटर्स् इत्यनेन अपि संवाददातृभ्यः एतस्य वार्तायाः प्रामाणिकतायाः पुष्टिः कृता यत् फोक्सवैगन-इञ्जिनीयरिङ्ग-दलस्य प्रवेशः उपर्युक्तसहकार्यस्य आधारेण अभवत् इति

एकेन अन्तःस्थेन संवाददातृभ्यः अपि उक्तं यत् फोक्सवैगन-कर्मचारिणां प्रवेशानन्तरं एक्सपेङ्ग-मोटर्स्-कम्पनी फोक्सवैगन-चीन-इत्यस्य प्रायः सर्वेषां विद्युत्-माडल-इत्यस्य इलेक्ट्रॉनिक-विद्युत्-वास्तुकलाम् अपि अधिकं स्वीकुर्यात् इति अपेक्षा अस्ति

एक्सपेङ्ग मोटर्स् इत्यस्य कृते पूर्वमेव फोक्सवैगन इत्यनेन सह सहकार्यस्य लाभस्य स्वादनं कृतम् अस्ति । आँकडा दर्शयति यत् अस्मिन् वर्षे प्रथमत्रिमासे एक्सपेङ्ग ऑटोमोबाइलस्य सेवा अन्यराजस्वं च १ अरब युआन् आसीत्, २०२३ तमस्य वर्षस्य समानकालस्य ५२० मिलियन युआन् इत्यस्मात् ९३.१% वृद्धिः, तथा च ८२० मिलियन युआन् इत्यस्मात् २२.१% वृद्धिः २०२३ तमस्य वर्षस्य चतुर्थत्रिमासिकम् ।

अस्मिन् भागे राजस्वस्य वृद्धिः मुख्यतया एक्स्पेङ्ग मोटर्स् तथा फोक्सवैगन इत्येतयोः मध्ये मञ्चे सॉफ्टवेयरे च सामरिकतकनीकीसहकार्यं सम्बद्धेन प्रौद्योगिकीसंशोधनविकाससेवाभ्यः प्राप्तस्य राजस्वस्य कारणेन भवति इति सूचना अस्ति "२०२४ तमस्य वर्षस्य प्रथमत्रिमासे मञ्चसॉफ्टवेयर-आयः १० कोटि-युआन्-अधिकः भविष्यति । तस्मिन् एव काले फोक्सवैगन-सङ्गठनेन सह प्राप्तः इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-सहकार्यः अस्य वर्षस्य उत्तरार्धात् राजस्वे समाविष्टः भविष्यति financial report conference call this year, Xpeng Motors Management कम्पनी फोक्सवैगन इत्यनेन सह सामरिकसहकार्यं कृत्वा वर्तमानं आयं प्रकटितवती।

वस्तुतः फोक्सवैगन-कम्पनी सम्प्रति सॉफ्टवेयर् तथा इलेक्ट्रॉनिक-विद्युत्-वास्तुकलायां बाह्यसहकार्यस्य महत्त्वं ददाति ।

Xpeng Motors इत्यस्य अतिरिक्तं अस्मिन् वर्षे जूनमासस्य अन्ते फोक्सवैगन इत्यनेन अमेरिकनकारनिर्माणबलस्य नूतने Rivian इत्यस्मिन् ५ अरब अमेरिकीडॉलर् निवेशस्य योजना अपि घोषिता, अग्रिमपीढीयाः सॉफ्टवेयर-निर्धारितवाहनस्य (SDV) निर्माणार्थं संयुक्तोद्यमस्य स्थापना च कृता । platform for two भविष्यस्य कम्पनीयाः विद्युत्काराः। तेषु द्वयोः पक्षयोः सहकार्यस्य सर्वोच्चप्राथमिकता सॉफ्टवेयरः, इलेक्ट्रॉनिक-विद्युत्-वास्तुकला च अस्ति ।

उल्लेखनीयं यत् अद्यतनकाले फोक्सवैगन-कम्पनी सॉफ्टवेयर-क्षेत्रे, इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-क्षेत्रेषु च बहुधा बाधाः प्राप्नोत्

पूर्वं फोक्सवैगन-संस्थायाः एमईबी-मञ्चे ई३ इति केन्द्रीकृतं इलेक्ट्रॉनिक-विद्युत्-वास्तुकला प्रारब्धम्, येन वाहनस्य शतशः ईसीयू-इत्येतत् उच्च-कम्प्यूटिंग्-एककत्रयेषु सुव्यवस्थितं कृतम् परन्तु सॉफ्टवेयरक्षमतायाः बाधायाः कारणात् MEB मञ्चे प्रारम्भिकपदे बहुसंख्याकाः दोषाः अभवन्, तस्य प्रथमस्य उत्पादस्य ID.3 इत्यस्य सामूहिकनिर्माणं प्रक्षेपणं च बहुवारं स्थगितुं बाध्यम् अभवत्

अधुना एव वार्ता अस्ति यत् फोक्सवैगनस्य विद्युत्वाहनस्य बहवः परियोजनाः पुनः स्थगिताः सन्ति, यत्र ID.4 प्रतिस्थापनमाडलं, पोर्शे इत्यस्य नूतनं विद्युत् SUV च अस्ति पूर्वस्य १५ मासानां विलम्बः भविष्यति, शीघ्रमेव २०२९ तमवर्षपर्यन्तं न प्राप्यते । उत्तरार्द्धं २०३१ तमवर्षपर्यन्तं न प्रक्षेपितं भविष्यति, यत् मूलतः योजनायाः अपेक्षया पूर्णत्रिवर्षेभ्यः अनन्तरं भवति ।

उपर्युक्तानां मॉडल्-समूहानां सामूहिक-उत्पादने विलम्बस्य कारणं सम्यक् अस्ति यत् फोक्सवैगन-सहायक-कम्पनी CARIAD-इत्यनेन विकसितस्य E3 2.0-सॉफ्टवेयर-मञ्चस्य उत्पादनस्य कष्टं भवति इति

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)