समाचारं

"शंघाई मामा" इत्यनेन यस्य CITIC Securities इत्यस्य गर्वः कृतः, तस्य अद्य दैनिकसीमायाः वृद्धिः किमर्थं न भविष्यति इति नियतम्?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


जुलै-मासस्य २२ दिनाङ्के विपण्यं तलम् अभवत्, दिनभरि पुनः उत्थापितं च, त्रयः अपि प्रमुखाः सूचकाङ्काः किञ्चित् पतिताः । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.६१%, शेन्झेन्-घटकसूचकाङ्के ०.३८%, चिनेक्स्ट्-सूचकाङ्के च ०.०९% न्यूनता अभवत् ।

क्षेत्राणां दृष्ट्या पवनशक्तिः, सॉफ्टवेयरः, सिन्चुआङ्ग्, ऑनलाइन राइड-हेलिंग् च क्षेत्राणि शीर्षलाभकारिणां मध्ये आसन्, यदा तु मद्य, शुल्कमुक्तं, बैंकिंग्, उर्वरकं च क्षेत्रं सर्वोच्चहानिषु अन्यतमम् आसीत्

सामान्यतया व्यक्तिगत-समूहानां पतनात् अधिकं वृद्धिः अभवत्, यत्र २९०० तः अधिकाः स्टॉकाः विपण्यां वर्धिताः । अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः ६५६.५ अरब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् १३.३ अरब-रूप्यकाणां न्यूनता अभवत् ।

गतसप्ताहस्य समाप्तेः अद्यपर्यन्तं प्रमुखनिवेशमञ्चेषु द्वयोः स्टॉकयोः लोकप्रियता उच्छ्रितवती अस्ति : एकः CITIC Securities अपरः Shanghai Belling इति।


कारणं विचित्रम् अस्ति यत् "लव इन लेट ऑटम्" इति नाम्ना प्रसिद्धः शङ्घाई-नगरस्य एकः पुरुषः एव एतयोः स्टॉक्-विषये टिप्पणीं कृतवान्, लघु-वीडियो-मञ्चेषु च व्यापकरूपेण प्रसारितः आसीत् अन्तर्जालमाध्यमेषु प्रसारिताः केचन स्लाइसिंग्-वीडियोः स्क्रीनशॉट् च दर्शयन्ति यत् तत्र अपि उक्तं यत् CITIC Securities इत्यस्य स्टॉकमूल्यं “प्रत्यक्षतया ७०० युआन् यावत् अधिकं प्राप्तुं शक्नोति” तथा च “जुलाई-मासस्य २२ दिनाङ्कात् क्रमशः त्रयः बोर्डाः आरभ्यन्ते” इति


परन्तु समापनस्थित्याः न्याय्य परिणामः सन्तोषजनकः न दृश्यते ।

CITIC Securities विशालराशिं विमोचयति
मद्यस्य, बैंकस्य च स्टॉक् इत्येतयोः अवनतिः अभवत्

प्रारम्भिकव्यापारे आह्वाननिलामस्य समये ९:२० वादनात् पूर्वं CITIC Securities कतिपयनिमेषान् यावत् दैनिकसीमाम् अवाप्तवती इव भासते स्म, परन्तु एते बृहत्क्रयणादेशाः ९:२५ वादनपर्यन्तं शीघ्रमेव निवृत्ताः अभवन्, उद्घाटनवृद्धिः ३% आसीत् .


परन्तु नव-सकारात्मकानां अनन्तरं एतत् उच्च-उद्घाटनमेव अनेकेषां निधि-धारकाणां नगद-निर्गमनस्य इच्छां सक्रियं कृतवान्, अपि च नियति यत् CITIC Securities अद्य दैनिक-सीमाम् अवाप्तुम् न शक्नोति |.

वस्तुतः अन्तिमवारं CITIC Securities इति संस्था दैनिकसीमायां बन्दं कृतवती गतवर्षस्य जुलैमासस्य २८ दिनाङ्के।

आँकडा दर्शयति यत् समापनपर्यन्तं CITIC Securities A इत्यस्य शेयर्स् 4.13% वर्धिताः, यत्र 7.364 अरब युआन् कारोबारः अभवत्, यत् गतवर्षस्य अगस्तमासस्य 28 दिनाङ्कात् सर्वाधिकमात्रायां एकव्यापारदिवसः अस्ति।


गतसप्ताहस्य समाप्तेः केषाञ्चन नेटिजनानाम् टिप्पणीभ्यः न्याय्यं चेत्, वस्तुतः तर्कसंगतस्वरस्य अभावः नास्ति, परन्तु अद्य प्रकाशिता विशालराशिः दर्शयति यत् वार्ता प्रसारयितुं कतिचन निवेशकाः त्वरितरूपेण आगच्छन्ति इति।


"नम्बर् १ ब्रोकरेज ब्रोकर" इत्यस्य पश्चात् पतनेन अपराह्णे सम्पूर्णस्य दलालीक्षेत्रस्य प्रदर्शनमपि हरितं जातम् ।

किं अधिकं दुर्भाग्यं यत् अद्यत्वे द्वौ प्रमुखौ भारीक्षेत्रौ, बैंकौ, मद्यौ च अस्य क्षयस्य नेतृत्वं कृतवन्तौ।कुलविपण्यपूञ्जीकरणेन शीर्षदश ए-शेयर-समूहाः सर्वे पतिताः ।;

रिपोर्ट्-अनुसारं, अनेके CSI 300 ETFs व्यापारदिवसस्य समाप्तेः समीपे मात्रायां महती वृद्धिं दृष्टवन्तः तेषु, Huatai-Berry CSI 300 ETF (510300) 14:00 वादनस्य अनन्तरं 4 अरब युआनतः अधिकं व्यापारं कृतवान्, ई निधि CSI 300 ETF (510310) ), ChinaAMC CSI 300 ETF (510330), Harvest 14:00 वादनस्य अनन्तरं CSI 300 ETF (159919) इत्यस्य लेनदेनं क्रमशः 900 मिलियन युआन् अतिक्रान्तम्। उपर्युक्तचतुर्णां ईटीएफनिधिनां १४:०० वादनस्य अनन्तरं लेनदेनराशिः पूर्वत्रिघण्टासु कुलव्यवहारराशिं अतिक्रान्तवती ।

अधोलिखितं चित्रं CSI 300 ETF (510300) इत्यस्य समयसाझेदारी-चार्ट् अस्ति ।


उपर्युक्तकारणानां कारणेन प्रमुखानां स्टॉकसूचकाङ्कानां दुर्बलप्रदर्शनं जातम् ।

ये अधिकं “प्रवृत्तेः विपरीतम्” प्रदर्शनं कृतवन्तः ते CSI 2000 इत्यादयः सूचकाङ्कघटक-स्टॉक्, माइक्रो-कैप् स्टॉक् च आसन् ।


वार्तानां दृष्ट्या अद्य प्रारम्भिकव्यापारे केन्द्रीयबैङ्केन "त्रीणि बाणानि" प्रहारितानि:

प्रथमं घोषितं यत् मुक्तबाजारे ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनं इतः परं नियतव्याजदराणि परिमाणनिविदा च स्वीकुर्यात्, परिचालनव्याजदरं च १.८% तः १.७% यावत् समायोजितं भविष्यति

द्वितीयं तु १ वर्षस्य ५ वर्षस्य च ततः अधिकस्य एलपीआर युगपत् १० आधारबिन्दुभिः न्यूनीकर्तुं क्रमशः ३.३५% ३.८५% च भवति ।

तृतीयम्, केन्द्रीयबैङ्केन घोषितं यत् एमएलएफ-भागीदारीसंस्थाः ये मध्यम-दीर्घकालीन-बाण्ड्-विक्रयं कुर्वन्ति, ते क्रमेण एमएलएफ-संपार्श्विकं न्यूनीकरिष्यन्ति वा मुक्तिं वा करिष्यन्ति।

गुआंगझौ फ्यूचर्स इत्यस्य मतं यत् शिथिलं मौद्रिकनीतिचक्रं दीर्घं भवति, तथा च मार्केट् इत्यत्र सामान्यतया प्रतिचक्रीयविनियमनस्य अपेक्षाः सन्ति दीर्घकालीनबाजारव्याजदरेण भविष्ये व्याजदरकेन्द्रे अधोगतिप्रवृत्तेः अपेक्षायाः पूर्णतया वा अतिव्यापारः अपि कृतः अस्ति तथा च नीतिव्याजदरं अतिक्रान्तवान्, यदा तु पूंजीव्याजदरः नीतिविनियमनस्य प्रति अधिकं संवेदनशीलः अस्ति । अस्मिन् स्तरे केन्द्रीयबैङ्कस्य गवर्नरस्य भाषणस्य आधारेण, फाइनेंशियल टाइम्स्-पत्रिकायाः ​​लिखितस्य लेखस्य च आधारेण एलपीआर-सुधारः क्रमेण समीपं गच्छति, एमएलएफ-व्याज-दर-एलपीआर-उद्धरण-तन्त्रं च एलपीआर-मुद्रा-बाजार-व्याजयोः प्रत्यक्ष-सम्बद्धतायां विकसितुं शक्नोति दराः । महत्त्वपूर्ण आर्थिकदत्तांशस्य श्रृङ्खलायाः हाले विमोचनेन ज्ञायते यत् अर्थव्यवस्था तरङ्गसदृशस्य पुनर्प्राप्तेः विकासमार्गं निरन्तरं कुर्वती अस्ति, तथा च मौद्रिकनीतेः प्रतिचक्रीयनियन्त्रणम् अद्यापि आवश्यकम् अस्ति तृतीयत्रिमासिकस्य रिजर्व-आवश्यकता-अनुपातस्य कटौतीयाः एलपीआरस्य च अपेक्षाभिः परिपूर्णः अस्ति व्याजदरे कटौती।

मद्यक्षेत्रस्य विषये, CITIC Securities इत्यस्य शोधप्रतिवेदने उक्तं यत्, दुर्बलसमग्रग्राहकमागधायाः कारणात् द्वितीयत्रिमासे मद्यउद्योगस्य समग्रविक्रयदबावः प्रकटितः, तथा च प्रमुखकम्पनयः विपण्यभागं निरन्तरं वर्धयित्वा तुल्यकालिकरूपेण स्थिरं प्रदर्शनं निर्वाहितवन्तः। द्वितीयत्रिमासे प्रमुखमद्यकम्पनीनां समग्रप्रदर्शनं स्थिरं भविष्यति, यत् वर्तमानमूल्यांकनानां अनुरूपं निराशावादीप्रत्याशानां अपेक्षया उत्तमं भविष्यति। तेषु उच्चस्तरीयमद्यस्य द्विअङ्कीयवृद्धिः अपेक्षिता अस्ति यद्यपि क्षेत्रीयमद्यस्य तीव्रवृद्धिः भवति तथापि उपउच्चस्तरीयमूल्यानां चालितं विक्रयणं मन्दं जातम्;

प्रौद्योगिकीरेखा पुनः पुनः सक्रियः भवति
पवनशक्तिसाधनानाम् अधः असामान्यगतिः

न्याय्यं वक्तुं "शंघाई चाचा" इत्यस्य स्टॉकसमीक्षाः अद्यापि केषुचित् क्षेत्रेषु प्रहारं कुर्वन्ति, यथा अद्यत्वे प्रवृत्तिं बक् कृतवती प्रौद्योगिकीरेखा। उल्लिखितः शाङ्घाई-बेलिंग् दिवसं यावत् प्रबलः आसीत्, विलम्बेन व्यापारे च संक्षेपेण निरुद्धः आसीत् ।


परन्तु तत् अवश्यं सूचयितव्यम्प्रौद्योगिकीरेखायाः पुनः पुनः सक्रियता स्पष्टतया एकस्य व्यक्तिस्य "विस्फोटनेन" न प्राप्यते, अपितु विपण्यस्य हाले एव सहमतिः, अस्मिन् दिशि संयुक्तप्रयत्नाः च।

दिनभरि जनउद्यमी-नवाचार-सूचकाङ्कः विशेषतः विज्ञान-प्रौद्योगिकी-नवाचारः ५० दृढतया प्रदर्शनं कृतवान् । क्षेत्राणां दृष्ट्या सॉफ्टवेयरविकासः, हुवावे-युलरः, आँकडासुरक्षा च शीर्ष-लाभकर्तृषु अन्यतमाः आसन् ।

प्रथमं, अस्मिन् गतसप्ताहस्य समाप्तेः, सुरक्षासॉफ्टवेयर-अद्यतनस्य कारणेन विश्वस्य अनेकस्थानेषु माइक्रोसॉफ्ट-विण्डोज-प्रणाल्याः न्यूनता अभवत्, येन "नीलपट्टिकाः" दृश्यन्ते यथा विमाननम्, चिकित्सासेवा, मीडिया, वित्तं, खुदरा, तथा च... रसदः प्रभावितः अभवत् ।

मिन्शेङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् यतः माइक्रोसॉफ्ट विण्डोज इत्यस्य विश्वे व्यापकरूपेण उपयोगः भवति, अतः अस्याः "नीलपर्दे" घटनायाः प्रभावः विश्वस्य अनेकेषु उद्योगेषु भिन्नः अभवत् अस्मात् घटनातः द्रष्टुं शक्यते यत् परिचालनप्रणाली सम्पूर्णस्य सूचनाप्रौद्योगिकी-उद्योगस्य "आधारः" अस्ति तथा च सम्पूर्णे सूचनाप्रौद्योगिकी-उद्योगशृङ्खलायां तथा च दैनन्दिनजीवने अपि महत्त्वपूर्णां भूमिकां निर्वहति प्रणाल्याः ।

अपरपक्षे अपराह्णे प्रौद्योगिकीक्षेत्रात् नूतना "लघुरचना" बहिः आगता ।

विदेशीयमाध्यमानां समाचारानाम् उद्धृत्य जिमियन न्यूज इत्यस्य अनुसारं सूत्रेषु उक्तं यत् एनवीडिया चीनीयविपण्यस्य कृते नूतनं प्रमुखं कृत्रिमबुद्धिचिपं विकसयति यत् वर्तमानस्य अमेरिकीनिर्यातनियन्त्रणस्य अनुपालनं करोति। एनवीडिया इत्यनेन अस्मिन् वर्षे मार्चमासे "ब्लैक्वेल्" चिप् श्रृङ्खला प्रदर्शिता, अस्मिन् वर्षे अन्ते तस्य सामूहिकरूपेण निर्माणं भविष्यति । श्रृङ्खलायां B200 इत्येतत् पूर्ववर्ती इत्यस्मात् ३० गुणाधिकं यावत् कतिपयेषु कार्येषु, यथा चॅटबोट् उत्तराणि प्रदातुं, द्रुततरं भवति । एनवीडिया स्वस्य चीनीयवितरकसाझेदारैः सह कार्यं करिष्यति यत् चिप् इत्यस्य प्रारम्भं वितरणं च करिष्यति, यस्य नाम अस्थायीरूपेण "बी२०" इति सूत्रेषु उक्तम्।

अनया वार्ताया उत्तेजितः, अपराह्णेसूचना प्रेरित करोतत्र कार्यप्रदर्शनस्य निश्चितः स्तरः भवति ।

तदतिरिक्तम् अद्यपवनशक्तिसाधनम्अस्मिन् क्षेत्रे निम्नस्तरस्य अपि परिवर्तनं जातम्, यत्र विपण्यां सर्वाधिकं वृद्धिः अभवत् ।


वार्तानां दृष्ट्या अद्यतनकाले अस्मिन् क्षेत्रे बहुविधं सकारात्मकं प्रोत्साहनं प्राप्तम्, यथा-

१८ जुलै दिनाङ्के गुआङ्गडोङ्ग-प्रान्तस्य झान्जियाङ्ग-नगरस्य ज़ुवेन्-मण्डलस्य विकास-सुधार-ब्यूरो-इत्यनेन "सीएनसी-संस्थायाः सिन्हुआ-विद्युत्-उत्पादनस्य झान्जियाङ्ग-जुवेण्डोङ्ग-द्वितीय-अपतटीय-पवन-विद्युत्-परियोजनायाः अनुमोदनं" जारीकृतम्, परियोजनायाः निर्माणार्थं च सहमतिः अभवत्

शङ्घाई नगरपालिकाजनराजनैतिकपरामर्शदातृसम्मेलने अद्यैव "ऊर्जासंरचनायाः परिवर्तनं प्रवर्धयितुं शङ्घाईनगरस्य द्वयकार्बनरणनीत्याः कार्यान्वयनस्य प्रवर्धनं च" इति विषये प्रमुखप्रस्तावानां कृते विशेषपरिवेक्षणसभा आयोजिता। गहनसमुद्रस्य पवनशक्तिः भविष्ये शङ्घाईनगरे स्थायिविकासाय बृहत्तमः हरितशक्तिसंसाधननिधिः इति सूचना अस्ति एकदा सम्पन्नं जातं चेत् प्रतिवर्षं प्रायः १०० अरब किलोवाट् घण्टाः हरितशक्तिः प्रदातुं शक्नोति ।

Guangxi Shenhai Wind Power 6500MW प्रतियोगिता आरभ्यतुं प्रवृत्ता अस्ति। १९ जुलै दिनाङ्के राष्ट्रिय ऊर्जा बोलीसंजालेन "गुओडियन पावर गुआंगक्सी पवनविद्युत् विकासकम्पनी लिमिटेड् इत्यस्य अपतटीयपवनशक्तिप्रतिस्पर्धात्मकविन्यासतकनीकीसेवानां सार्वजनिकनिविदापरियोजनाय निविदाघोषणा" इति प्रकाशितम्

तथा च, १९ जुलै दिनाङ्के राज्यपरिषदः स्थायीसमितिः उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतनस्य समर्थनं वर्धयितुं नीतीनां उपायानां च अध्ययनं करिष्यति |.

निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति

अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयणविक्रयणस्य आधारः न भवति स्वस्य जोखिमेन विपण्यां प्रविशतु ।

कवर इमेज स्रोतः : मार्केट सॉफ्टवेयरस्य स्क्रीनशॉट्

संवाददाता झाओ युन, सम्पादक जिओ रुइडोंग


अग्रे प्रेषयितुं, साझां कर्तुं, पसन्दं कर्तुं, समर्थनं च कर्तुं स्वागतम्