समाचारं

भविष्ये मंगलग्रहस्य प्रवासिनः कीदृशं सामाजिकरूपं विकसिताः भविष्यन्ति ?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीवनविज्ञानस्य, एयरोस्पेस् प्रौद्योगिक्याः, कृत्रिमबुद्धेः च क्षेत्रेषु सफलताप्रगतेः पृष्ठभूमितः अन्तरिक्षयात्रा, मंगलग्रहस्य आप्रवासः च सैद्धान्तिकसंकल्पनातः व्यावहारिक अन्वेषणस्य चरणं प्रति गतवन्तः अस्य खाचित्रस्य पृष्ठतः न केवलं तान्त्रिक-आर्थिक-व्यावहारिक-विचाराः सन्ति, अपितु मानवीय-परिचयः, सामाजिक-संरचनात्मक-परिवर्तनं च इत्यादयः महत्त्वपूर्णाः मानवतावादीः विषयाः अपि स्पृशन्ति |.

अद्यैव बर्ग्ग्रुएन् व्याख्यानश्रृङ्खलायाः "ग्रहबहुलवादः मंगलग्रहं प्रति आप्रवासनस्य विषये मानवतावादी संवादः" इति २८तमः अंकः बीजिंगदेशस्य सान्लितुन्-नगरस्य CITIC पुस्तकालये आयोजितः इदं व्याख्यानं संवादरूपेण भवति, यः २०२३-२०२४ यावत् बर्ग्रुएन् विद्वानः, सिंघुआ विश्वविद्यालये दर्शनशास्त्रविभागस्य कार्यकालीनः प्राध्यापकः च, संयोजकरूपेण कार्यं करोति, संवादे भागं गृह्णाति च अन्ये त्रयः प्यानल-सदस्याः विज्ञानकथालेखकः हाओः सन्ति जिंगफाङ्गः सिङ्घुआ विश्वविद्यालयस्य विज्ञानस्य इतिहासविभागस्य प्राध्यापकः च लियू बिङ्गः तथा नानजिंग विश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः मियाओ यिन्झी च ।

अन्तरविषयदृष्ट्या व्याख्याने मंगलग्रहस्य आप्रवासनस्य विविधपक्षेषु व्यापकरूपेण परीक्षणं कृतम्, यत्र मंगलग्रहस्य आप्रवासिनः समूहनिर्माणं सामाजिकसंरचना च, ग्रहशासनस्य नूतनक्रमः तथा च पृथिव्याः अग्निस्य च राजनैतिकप्रतिमानं, प्रौद्योगिकीनवाचारेन आनयितस्य सांस्कृतिकप्रभावस्य विषये केन्द्रितम् आसीत् तथा तत्सहितं नीतिशास्त्रं दुविधा इत्यादीनां विषयाणां चर्चा अभवत्।

अन्तरिक्ष-अग्रणीः : तारा-अन्तर-आप्रवासस्य उद्देश्यं, व्ययः, प्रेरणा च

व्याख्यानस्य आरम्भे लियू बिङ्ग् इत्यनेन कथा-वास्तविकतायाः द्वय-आयामात् अन्तर-तारक-प्रवासस्य सम्भाव्य-प्रेरणानां सम्भाव्य-चुनौत्यानां च विश्लेषणं कृतम्, यथार्थ-स्थितौ संसाधन-उपयोगस्य भविष्यस्य अन्वेषणस्य च तनावस्य उपरि बलं दत्तम् विज्ञानकथाकथासु ताराान्तरप्रवासः प्रायः प्रलयसंकटस्य समये सभ्यतायाः अग्निं निरन्तरं कर्तुं मनुष्यैः कृतस्य असहायस्य कदमस्य रूपेण चित्रितः भवति, यस्मिन् "जीवितचयनम्" इत्यादयः नैतिकविषयाः अपि सन्ति यथार्थतः मंगलग्रहस्य आप्रवासनयोजना "उद्धारस्य" तात्कालिकप्रतिक्रिया न भवति परन्तु पृथिव्याः संसाधनानाम् अटङ्कः, अन्तरतारकविस्तारस्य कृते आवश्यकः विशालः निवेशः, तान्त्रिकनिवेशः, परिणामानां अनिश्चितता च एतादृशाः कारकाः सन्ति येषां उपेक्षा मंगलग्रहस्य आप्रवासस्य आवश्यकतायाः आकलने कर्तुं न शक्यते अतः उपयोगितावादीदृष्ट्या वर्तमानपदे मंगलग्रहस्य आप्रवासः आवश्यकः विकल्पः अस्ति वा, मानवकल्याणस्य प्रवर्धनस्य स्वस्य दावितस्य आदर्शस्य साक्षात्कारं कर्तुं शक्नोति वा इति अग्रे चर्चायाः योग्यम् अस्ति

जियाङ्ग युन्पेङ्ग् इत्यस्य मतं यत् मानव-इतिहासस्य प्रक्रियायां अग्रणीत्वं आप्रवासः च मूलभूततत्त्वानि सन्ति, तथा च एलोन् मस्कस्य मनुष्याणां बहुग्रहजातौ परिणतुं दृष्टिः पुष्टयति सभ्यताविकासस्य स्थूल-रणनीतिकस्तरस्य च दृष्ट्या मस्कस्य विचारः युक्तियुक्तः अस्ति, परन्तु महत्त्वाकांक्षिणां लक्ष्याणां अवधारणात्मकं आकर्षणं वास्तविकसञ्चालनेषु जनमान्यतायाः कार्यान्वयनस्य च प्रेरणास्रोते प्रत्यक्षतया अनुवादयितुं कठिनम् अस्ति तदतिरिक्तं येषां अभिजातवर्गस्य मंगलग्रहे जीवितुं क्षमता वर्तते, तेषां कृते पृथिव्यां उत्तमजीवनस्थितिः अपि भोक्तुं शक्नुवन्ति अतः मंगलग्रहे प्रवासिनः मनोवैज्ञानिकप्रेरणाः किञ्चित् जटिलाः सन्ति


व्याख्यानस्थल

मियाओ यिन्झी इत्यनेन कानूनस्य न्यायस्य च आयामेषु ध्यानं दत्तम्, निजीउद्यमानां वर्तमानक्रियाकलापाः स्वैच्छिकतायाः सिद्धान्ते आधारिताः सन्ति, ते सार्वजनिकधनस्य उपयोगं न कुर्वन्ति, अतः तेषां वैधतायाः आधाररूपेण सार्वजनिकसमर्थनं प्राप्तुं आवश्यकता नास्ति इति दर्शयन् प्रथमाः ताराान्तरप्रवासिनः उत्तर-अमेरिका-ऑस्ट्रेलिया-देशयोः अग्रगामिनः सदृशाः सन्ति, तेषां कार्याणि अधिकतया सर्वेषां मानवजातेः कल्याणेन वा व्यक्तिगतहितानाम् अधिकतमीकरणेन वा प्रत्यक्षतया सम्बद्धानि न भवन्ति व्यावहारिकस्तरस्य कानूनीविमर्शेषु आप्रवासीसमूहानां वास्तविकआवश्यकतानां वास्तविकप्रेरणानां च विषये ध्यानं भवेत्, उपयोगिताकारणानि च तेषां कार्याणां सम्पूर्णं आधारं न भवन्ति सः मन्यते यत् द्वितीयस्य "आविष्कारयुगस्य" तरङ्गस्य अन्तर्गतं व्यक्तिनां स्वतन्त्रतायाः आदरः करणीयः । यदि भविष्ये विभिन्नदेशानां सर्वकाराणां सहभागिता हस्तक्षेपश्च भवति तर्हि अनिवार्यतया अधिकव्यापकं गहनं च सामाजिकं नैतिकं च चर्चां प्रवर्तयिष्यति। वर्तमानकानूनीकुञ्जी अस्ति यत् कस्यापि कम्पनीयाः अर्धसरकारीकार्यं कर्तुं अनुमतिः दातुं शक्यते वा तथा च तत्सम्बद्धाः अधिकाराः दायित्वं च कथं परिभाषितव्यम् इति। एतेन अपूर्वप्रकारस्य प्रकरणस्य घोषणा भवति, यत्र विद्यमानकानूनीनियमानां समये अनुकूलनं नवीनीकरणं च आवश्यकम् अस्ति ।

हाओ जिंगफाङ्गः अर्थशास्त्रस्य दृष्ट्या तस्य समीपं गत्वा सूचितवान् यत् सर्वकारः वित्तीयबाधाभिः सीमितः अस्ति तथा च निर्णयप्रक्रियायां सावधानं मनोवृत्तिं स्वीकुर्वति मंगलग्रहस्य आप्रवासनस्य उन्नतिः व्यापारिकनिजीशक्तयोः सहभागितायाः उपरि अत्यन्तं निर्भरं भविष्यति . सा ब्रिटिश-मुकुटस्य शासनात् पलायनार्थं इतिहासे उत्तर-अमेरिका-देशस्य आप्रवासिनः प्रेरणानां उपमां कृत्वा, "विकेन्द्रीकरणस्य" अनुसरणं कुर्वतां ब्लॉकचेन्-प्रौद्योगिक्याः प्रारम्भिकसमर्थकानां प्रकरणस्य उपयोगेन च मंगलग्रहं प्रति आप्रवासनप्रक्रियायां सम्बद्धाः अपारम्परिकाः प्रेरणानि व्याख्यातवती । स्वातन्त्र्यं च समानाधिकारः च। एतानि प्रेरणानि मूलभूतजीवनस्य आवश्यकताभ्यः परं गच्छन्ति तथा च मानवस्य व्यापकस्थानस्य इच्छां विद्यमानसामाजिकप्रतिमानानाम् अतिक्रमणस्य रुचिं च प्रतिबिम्बयन्ति।

मंगल शासन : आप्रवासन रचना एवं सामाजिक गुण

मंगलग्रहस्य आप्रवासीसमाजस्य निर्माणं एन्थ्रोपोसीनस्य उत्तरकालस्य आगमनं चिह्नयति, तथा च संस्थागतप्रथानां दार्शनिकनीतिशास्त्रस्य च नूतनसमूहस्य अर्थः अपि भवति जनाः तस्य सामाजिकसंरचनायाः चरणबद्धरूपेण परीक्षणं कुर्वन्तु प्रथमस्य आप्रवासिनः समूहस्य रचना मंगलग्रहस्य समाजस्य समग्रसांस्कृतिकपरिदृश्ये प्रत्यक्षं प्रभावं जनयिष्यति।

जियाङ्ग युन्पेङ्ग इत्यस्य मतं यत् मंगलस्य प्रवासस्य प्रतिरूपं अमेरिकादेशं प्रति ऐतिहासिकयात्राभ्यः आधुनिकवैज्ञानिकसंशोधनकेन्द्राणां संचालनात् च भिन्नम् अस्ति एकतः अमेरिकनजीवनवातावरणे दोषसहिष्णुतायाः दरः तुल्यकालिकरूपेण अधिकः अस्ति, मंगलग्रहस्य कठोरवातावरणं च निर्धारयिष्यति यत् आप्रवासकानां व्यावसायिककौशलं मानसिककठोरता च भवितुमर्हति अपरतः अन्तरिक्षस्थानकस्य स्थायीकर्मचारिणां विपरीतम् मंगलग्रहस्य यात्रा प्रारम्भिकपदे एकदिशायाः यात्रां प्रस्तुतं कर्तुं शक्नोति यतः एकवारं प्रस्थानम् अकरोत् अतः मंगलग्रहस्य आप्रवासनयोजनायाः कार्यान्वयनार्थं तकनीकीदहलीजस्य द्वयबाधायाः अधीनं भविष्यति तथा च मंगलग्रहे जडं स्थापयितुं आवश्यकता भविष्यति, यत् आप्रवासीसमूहानां समग्रगुणवत्तायां अत्यन्तं उच्चानि आवश्यकतानि स्थापयति तथा च अत्यन्तं कठिनयोग्यतायाः सह अपि भवितुम् अर्हति मूल्याङ्कनं चयनं च।

हाओ जिंगफाङ्गः विज्ञानकथानिर्माणस्य तीक्ष्णदृष्टिकोणेन वैज्ञानिकसंशोधननेतृत्वेन पोषितस्य सांस्कृतिकरूपस्य भविष्यवाणीं कृतवान् । मंगलसमाजः पृथिव्याः इतिहासे कृषि-समुद्री-सभ्यताभ्यः बहु भिन्नानि लक्षणानि दर्शयिष्यति, तस्य मूल-सञ्चालन-तन्त्रं च सटीकरूपेण कार्यं कुर्वतः स्वचालित-उत्पादन-प्रणाल्याः समीपे भवितुम् अर्हति सर्वप्रथमं चरमवातावरणेषु स्पष्टनियमव्यवस्था, तर्कसंगतजनानाम् कठोरपालनं च सामाजिकस्थिरतां, अस्तित्वं च सुनिश्चित्य आवश्यकाः परिस्थितयः सन्ति द्वितीयं, बुद्धिः स्वचालनं च मंगलसमाजस्य प्रमुखविशेषताः भविष्यन्ति । संसाधनानाम् सीमाः, बन्दस्थानं च निर्धारयति यत् मानवसभ्यतायाः प्रारम्भिकपदेषु प्रचलिताः मुक्तव्यापारस्य, शक्तिवितरणस्य च प्रतिरूपाः दीर्घकालं यावत् मंगलग्रहस्य समाजः सार्वजनिकस्वामित्वं स्वीकुर्यात्, तथा च कृत्रिमबुद्धेः संयोजनेन सटीकरूपेण अन्वेषणं प्रेषणं च करिष्यति संसाधनं, मानवकारकाणां अनिश्चिततां न्यूनीकर्तुं न्यायस्य कार्यक्षमतायाः च द्वयात्मकं साधनं प्राप्तुं उद्दिश्य। राशनिंग् तथा स्मार्ट प्रौद्योगिक्याः आधारेण एषा शासनपद्धतिः जनानां मध्ये शक्तिसम्बन्धान् अन्तरक्रियाप्रतिमानं च गहनतया परिवर्तयिष्यति।

लियू बिङ्ग् इत्यस्य मतं यत् मंगलग्रहः, तटस्थः प्रतीयमानः अन्तरिक्षः, वस्तुतः वित्तपोषणस्य, कार्मिकस्य च विषये आदर्शीकृत-अनुमानानाम् आधारेण अस्ति, तस्य पृष्ठतः यूटोपिया-डिस्टोपिया-योः विरोधाभासात्मकाः जालाः निगूढाः सन्ति अन्तरिक्षक्षेत्रे यत्र संसाधनानाम् अभावः भवति, आपत्कालः च बहुधा भवति, तत्र पूर्वनिर्धारिततर्कसंगतसिद्धान्ताः नियमाः च अपूर्वचुनौत्यस्य सम्मुखीभवितुं शक्नुवन्ति मंगलग्रहस्य आप्रवासनयोजनायाः अर्थः न केवलं संसाधनानाम् संस्कृतिस्य च विकासः, अपितु सम्भाव्यविग्रहैः, कलहैः च सह भवति ।

ग्रहक्रमः मंगलग्रहस्य स्वायत्ततायाः नूतनयुगः तथा च अन्तरतारकपरिचयस्य आकारः

"सोलारिस्" लिखितवान् यत् "वयं अन्यलोकान् न इच्छामः। वयं केवलं दर्पणं इच्छामः।" meaning of their existence.

मियाओ यिन्झी इत्यनेन दर्शितं यत् मंगलग्रहस्य सार्वभौमत्वस्य स्वामित्वस्य च विवादे द्वौ विपरीतौ मतौ स्तः - "प्रथमम् आगच्छ, प्रथमं सेवितं" "अग्रिमवार्तालापः" इति

पूर्वः इतिहासे "प्रथमः कब्जा विजयः" इति अलिखितसिद्धान्तस्य अनुसरणं करोति, उत्तरं तु संसाधनसाझेदारीम् अन्तर्राष्ट्रीयसहकार्यं च सुनिश्चित्य अण्टार्कटिकसन्धिस्य (१९६१) तथा चन्द्रादिआकाशपिण्डानां विषये सम्मेलनस्य (१९८४) भावनां निरन्तरं कर्तुं वकालतम् करोति देशेषु मनोवृत्तीनां भेदः एकः प्रमुखः प्रश्नः उत्थापयति यत् किं पृथिव्यां जनानां मंगलग्रहसहितस्य ग्रहपिण्डानां साधारणसम्पत्त्याः दावान् कर्तुं अधिकारः अस्ति वा? किं एतत् मतं एकप्रकारस्य भूकेन्द्रवादस्य अभिप्रायं ददाति ? लोकसंस्कृतौ "मङ्गलग्रहस्य विद्रोहस्य" अभिव्यक्तिः अपि एतादृशाः ऐतिहासिकाः पूर्वाग्रहाः सन्ति, औपनिवेशिकशासनस्य जडचिन्तनं च प्रकाशयति । कनाडादेशे उत्तरदायीसरकारीस्वशासनस्य प्रकरणं सन्दर्भरूपेण गृहीत्वा मंगलस्य स्वातन्त्र्यं मानवविकासस्य भाग्यम् अपि भविष्यति यदा मंगलग्रहः स्वावलम्बी भवितुम् अर्हति तथा च पृथिव्याः भौतिकसमर्थनस्य आश्रयात् मुक्तिं प्राप्तुं शक्नोति तदा तस्य अद्वितीयराजनैतिकविकासः भविष्यति logic based on the actual situation, and naturally पृथिव्याः वसीयतत्वं न अपितु स्वायत्तं दैवं भवति मंगलग्रहस्य पृथिव्याः च सम्बन्धे मानवतायाः पुनः उन्मुखीकरणं कर्तव्यं भवेत् ।

मंगलग्रहस्य पारिस्थितिकीविज्ञानं नूतनभूवैज्ञानिकसम्बन्धाधारितं मानवोत्तरपरिचयं अपि जनयिष्यति । जियाङ्ग युन्पेङ्ग इत्यनेन अपि उक्तं यत् न्यूनगुरुत्वाकर्षणयुक्तं वातावरणं अन्तरिक्षदाबः च मनुष्याणां भौतिकसंज्ञानात्मकसंरचनानां अनुकूलतां परिवर्तनं च कर्तुं बाध्यं करिष्यति। यथा यथा समयः गच्छति तथा तथा मंगलग्रहः अधिकविस्तृतश्रमविभागेन सह बृहत्तरव्यापकसमाजरूपेण विकसितः भविष्यति, प्रथमपीढीयाः आप्रवासिनः अपि मंगलग्रहस्य मूलनिवासिनः अधिकविविधसमूहे विकसिताः भविष्यन्ति एते परिवर्तनाः न केवलं शरीरविज्ञाने प्रतिबिम्बिताः भवन्ति, यथा दृढतरशारीरिकसुष्ठुता, उच्चबुद्धिः च, अपितु मंगलग्रहस्य सांस्कृतिकं स्वामित्वं अपि प्रभावितं कर्तुं शक्नुवन्ति, यतोहि मंगलग्रहस्य प्रवासिनः द्वितीयतृतीयपीढीयाः पृथिव्याः सह पहिचानं कर्तुं दृढतया अङ्गीकुर्वितुं पर्याप्ताः शारीरिककारणानि भविष्यन्ति । जनाः।

हाओ जिंगफाङ्ग इत्यनेन स्वीकृतं यत् मंगलग्रहस्य जनानां शरीरस्य कार्याणि, रूपलक्षणं च महत्त्वपूर्णतया भिन्नानि भविष्यन्ति, परन्तु शारीरिकसंरचना अद्यापि प्रजातीनां परिभाषामापदण्डः इति विचार्य, यावत् मंगलग्रहस्य पृथिवीजनानां च मध्ये गहनः आनुवंशिकः सम्बन्धः अस्ति, तावत् एकप्रकारस्य प्रवर्तनं सम्भवति सम्भाव्यसम्बन्धाधारितं वा मान्यतां वा सामान्यं उत्पत्तिः। लियू बिङ्ग् भविष्ये पृथिव्याः मंगलग्रहस्य च सम्भाव्यजटिलसम्बन्धस्य सन्दर्भरूपेण राष्ट्रराज्यानां मध्ये संघर्षस्य सामञ्जस्यस्य च परस्परं सम्बद्धं इतिहासं आकर्षयति मियाओ यिन्झी इत्यनेन अपि दर्शितं यत् समानजातीयदेशेषु (यथा ब्रिटेन-अमेरिकादेशः) प्रायः विशेषभावनासम्बन्धाः, तुल्यकालिकरूपेण मैत्रीपूर्णं कूटनीतिकवातावरणं च भवति, यत् मंगलग्रहस्य पृथिव्याः च भविष्यस्य राजनैतिकसम्बन्धस्य प्रेरणाम् अपि प्रदाति


व्याख्यानस्थल

चर्चासत्रे प्रेक्षकाः मंगलग्रहे प्रवासस्य आकांक्षां अज्ञातविषये च जिज्ञासां दर्शितवन्तः ते अतिथिभ्यः आप्रवासनार्थं आवश्यकाः क्षमताः, इतिहासेन पूर्वानुमानं कर्तुं न शक्यमाणाः परिस्थितयः, मंगलग्रहस्य प्रवासस्य प्रभावः च पृष्टवन्तः पृथ्वी।

अतीतस्य भविष्यस्य च ज्ञातस्य अज्ञातस्य च निरन्तरतायाः, विच्छेदस्य च विषये अतिथयः बोधयन्ति स्म यत् भविष्यस्य पूर्वानुमानं इतिहासकारानाम् कार्यं न भवति। अज्ञातं तु विद्यमानज्ञानस्य अनुभवस्य च व्याप्तिम् अतिक्रम्य एव अज्ञातम् । एकदा पूर्वानुमानीयं जातं चेत् तत् न पुनः अज्ञातम् । भविष्ये मंगलग्रहः "शूरः नूतनः संसारः" भविष्यति वा इति प्रश्नस्य विषये अतिथयः तटस्थं सावधानं च विचारं प्रकटितवन्तः । वर्तमानकाले ज्ञातानां वैज्ञानिकसिद्धान्तानां सामाजिकविकासनियमानाञ्च आधारेण अपि मंगलग्रहस्य समाजस्य भविष्यस्य दिशा अद्यापि अप्रत्याशितचरैः परिपूर्णा अस्ति

निरङ्कुशता वा लोकतन्त्रं वा, शान्तिः वा संघर्षः वा, अनुकूलतायाः पर्यावरणीयस्थितीनां च परस्परक्रियायाः उपरि निर्भरं भविष्यति तथा च बहुभिः कारकैः प्रभावितः भविष्यति। मंगलग्रहस्य समाजस्य स्वकीयः दैवतर्कः भविष्यति, अस्माकं बहु चिन्ता वा बलात् तस्य नियन्त्रणस्य प्रयासः वा न करणीयः। अन्तिमविश्लेषणे मनुष्याः आकस्मिकतां अप्रत्याशिततां च विश्वात् बहिष्कृतुं न शक्नुवन्ति, मंगलग्रहस्य आप्रवासस्य नूतनस्य मानवीय-अन्वेषण-क्रियाकलापस्य सम्मुखे मनुष्याः विनयशीलाः, मुक्त-मनसाः च तिष्ठेयुः, तथा च पर्याप्तं धैर्यवान्, उदाराः च भवेयुः |.