समाचारं

AsiaInfo Technology इत्यनेन China Unicom Partner Conference इत्यस्मिन् गहनतया भागं गृहीतम्, संयुक्तरूपेण च ३० वर्षाणां वार्षिकोत्सवः निर्मितः!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः चीन आर्थिकसमाचारजालम्

२०२४ तमस्य वर्षस्य जुलै-मासस्य १९ दिनाङ्के चीन-यूनिकॉम-संस्थायाः स्थापनायाः ३० वर्षाणि यावत् अभवत्, तदा २०२४ तमे वर्षे चीन-युनिकॉम-साझेदारसम्मेलनस्य भव्यतया उद्घाटनं शङ्घाई-नगरे अभवत् यूनिकॉम।सम्मेलने "क्लाउड् नेटवर्क", "डिजिटल इन्टेलिजेन्स" तथा "आईटी" इत्येतयोः त्रयः प्रमुखाः उत्पादप्रणाल्याः अपि च संचारस्य, सर्वकारीयकार्याणां, ऊर्जायाः, परिवहनस्य, डिजिटलसञ्चालनस्य च क्षेत्रेषु समाधानस्य, केसप्रथानां च अनावरणं कृतम् एशियाइन्फो टेक्नोलॉजी इत्यस्य बहवः कार्यकारिणः अनेकेषु कार्यक्रमेषु भागं ग्रहीतुं आमन्त्रिताः आसन्।

चीन यूनिकॉमस्य “डिजिटलबुद्ध्या उद्यमं सशक्तं कर्तुं” स्वस्य रणनीतिं प्रवर्तयितुं सहायतार्थं पूर्ण-स्टैक-डिजिटल-बुद्धिमत्-क्षमतानां उपरि अवलम्ब्य

एशियाइन्फो प्रौद्योगिकी "चत्वारि परिवर्तनानि" (अर्थात् "उत्पादाः + सेवाः, सॉफ्टवेयर + हार्डवेयर, संचारः + गैर-सञ्चारः, घरेलु + अन्तर्राष्ट्रीय" इति परिवर्तनम्) इत्यस्य कार्यान्वयनम् प्रदर्शने भागं ग्रहीतुं स्वस्य सामान्यनीतिरूपेण गृह्णाति, तथा च प्रमुखद्वये केन्द्रीक्रियते "उत्पादसशक्तिकरणस्य" तथा "उद्योगसशक्तिकरणस्य" क्षेत्राणि प्रदर्शनीक्षेत्रं डिजिटलगुप्तचरपूर्ण-ढेरक्षमतां व्यापकरूपेण प्रदर्शयति यत् घरेलुविदेशीयग्राहकान् परिवर्तनं उन्नयनं च कर्तुं सशक्तं करोति।


चित्रम् : AsiaInfo Technology इत्यस्य बूथः आगन्तुकैः परिपूर्णः अस्ति

"उत्पादसशक्तिकरणम्" प्रदर्शनक्षेत्रे "मेघजाल", "डिजिटल बुद्धिमान्" तथा "IT" इत्येतयोः त्रयोः प्रमुखयोः उत्पादप्रणालीभ्यः दर्जनशः सॉफ्टवेयर-हार्डवेयर-एकीकृत-मानक-उत्पादाः प्रदर्शिताः सन्ति "क्लाउड् नेटवर्क" क्षेत्रे पूर्ण-परिमाणे व्यावसायिक-उपयोगाय 5G निजी-जाल-उत्पाद-प्रणाल्याः संजाल-बुद्धिमत्-उत्पादानाम् एकः सम्पूर्णः समुच्चयः प्रदर्शितः; "IT" क्षेत्रे स्थानीयकरणप्रक्रियायाः प्रचारं कुर्वन्ति दत्तांशकोश-उत्पादाः प्रदर्शिताः । एते उत्पादाः उद्यमानाम् अङ्कीय-बुद्धिमत्-परिवर्तनस्य दृढं समर्थनं प्रददति, येन शतशः उद्योगाः अङ्कीय-उन्नयनस्य, बुद्धि-प्रक्रियाणां च प्रचारार्थं साहाय्यं कुर्वन्ति

"उद्योगसशक्तिकरणम्" प्रदर्शनक्षेत्रं "डिजिटलसरकारीकार्याणि", "डिजिटलगुप्तचरस्रोताः", "डिजिटलपरिवहनम्" तथा "डिजिटलसञ्चालनम्" इति क्षेत्रेषु समाधानं प्रकरणं च केन्द्रीक्रियते, एशियाइन्फो प्रौद्योगिक्याः परामर्शनियोजनं, तकनीकीउत्पादं, व्यक्तिगतसेवा च रूपरेखां ददाति , परिष्कृतसञ्चालनानि शतशः उद्योगेषु सर्वकारीय-उद्यमग्राहकानाम् कुशलतापूर्वकं परिवर्तनं कर्तुं साहाय्यं कुर्वन्ति । एतेषु उद्योगेषु एशियाइन्फो प्रौद्योगिक्याः चाइना यूनिकॉम इत्यनेन सह विस्तृतः गहनः च सहकारीसम्बन्धः अपि स्थापितः अस्ति यत् द्वयोः पक्षयोः संसाधनं साझां भवति, संयुक्तरूपेण उत्पादानाम् अनुसन्धानं भवति, तथा च संयुक्तरूपेण परियोजनानां निर्माणं कृत्वा सर्वकारस्य उद्यमस्य च व्यावसायिकवृद्धेः द्वितीयवक्रस्य निर्माणं भवति तथा च संयुक्तरूपेण "सशक्त" निर्माणं भवति डिजिटल तथा बुद्धिमान् उद्यमः।"

AsiaInfo Technology x China Unicom, डिजिटलगुप्तचरपारिस्थितिकीतन्त्रस्य निर्माणार्थं मिलित्वा कार्यं कुर्वन्

१९ तमे दिनाङ्के एशियाइन्फो प्रौद्योगिक्याः मुख्यप्रौद्योगिकीपदाधिकारी वरिष्ठोपाध्यक्षः च आईईईई फेलो च डॉ नवीनता संघ"।


चित्रम् : ओउयाङ्ग ये हस्ताक्षरसमारोहे भागं गृहीतवान्

२० तमे दिनाङ्के एशियाइन्फो टेक्नोलॉजी वरिष्ठ उपाध्यक्षः चेन् वू डिजिटल इन्टेलिजेन्स इनोवेशन फोरम इत्यस्मिन् भागं ग्रहीतुं आमन्त्रितः, तथा च चीन यूनिकॉम ऑनलाइन महाप्रबन्धकः झोउ चेन्घुआ इत्यनेन सह हुवावे, जेडटीई इत्यादीनां कम्पनीनां वरिष्ठकार्यकारीभिः सह मिलित्वा ते " ए आई + डिजिटल इनोवेशन" संघ। संघः स्वस्य सदस्य-एककानां लाभाय पूर्णं क्रीडां दास्यति तथा च कृत्रिम-बुद्धि-प्रौद्योगिक्याः अभिनव-अनुप्रयोगस्य संयुक्तरूपेण प्रचारं करिष्यति |.


चित्रम् : चेन् वू संस्थापकसमारोहे भागं गृहीतवान्

तस्मिन् एव दिने AsiaInfo Technology इत्यस्य उपाध्यक्षः Wang Qinglin इत्ययं Data Elements and Digital Transformation Forum इत्यत्र भागं ग्रहीतुं आमन्त्रितः, यत्र सः China Unicom Inner Mongolia इत्यस्य महाप्रबन्धकः Geng Xiangdong, China Unicom Huasheng, 1999 इत्यस्य महाप्रबन्धकः Li Lixin इत्यनेन सह मिलितवान् । चीन यूनिकॉमस्य डिजिटलविभागस्य उपमहाप्रबन्धकः लू यू, तथैव बैडु, नोकिया बेल् इत्यादीनां कम्पनीनां वरिष्ठकार्यकारीणां "डिजिटलस्य बुद्धिमान् परिवर्तनस्य च शीर्षदश उपलब्धयः" प्रकाशिताः सत्रे सः चीन यूनिकॉमस्य सर्वकारस्य उद्यमविभागस्य उपाध्यक्षः यू यान्, चीन यूनिकॉम डिजिटल प्रौद्योगिक्याः वरिष्ठ उपाध्यक्षः तन्ताई सिन्पु च सह संयुक्तरूपेण "चीन यूनिकॉम डाटा ओपन प्लेटफॉर्म योजना" अपि प्रारब्धवान्


चित्रम् : वाङ्ग किङ्ग्लिन् प्रक्षेपणसमारोहे भागं गृहीतवान्

सम्मेलनस्य कालखण्डे चाइना यूनिकॉम इन्टरनेशनल् कम्पनी लिमिटेड (उदाहरणं भवति: चाइना यूनिकॉम इन्टरनेशनल्) तथा एशियाइन्फो टेक्नोलॉजी इत्यनेन अन्तर्राष्ट्रीयसहकार्यस्य सामरिकसमझौता कृता तथा च एशियाइन्फो टेक्नोलॉजी इत्यस्य उपाध्यक्षः वाङ्ग किङ्ग्लिन् इत्यस्य पक्षतः सम्झौते हस्ताक्षरं कृतम् पक्षद्वयं संसाधनानाम् एकीकरणं करिष्यति, लाभानाम् समन्वयं करिष्यति, विदेशेषु विपणानाम् संयुक्तरूपेण विकासं करिष्यति च।


चित्रम् : हस्ताक्षर समारोह

विगतत्रिंशत् वर्षाणां पश्चात् पश्यन् एशियाइन्फो, चाइना यूनिकॉम च 2G तः 5G यावत्, मेरुदण्डजालस्य निर्माणात् व्यावसायिकसमर्थनप्रणालीनां च निर्माणात् "डिजिटल-बुद्धिमान् उद्यमानाम्" निर्माणं यावत्, संयुक्तरूपेण 30- मम देशस्य सूचनासञ्चार-उद्योगस्य वर्षपरिवर्तनम्। अधुना एआइ तथा बृहत् आँकडा प्रौद्योगिक्याः नेतृत्वे चतुर्थस्य औद्योगिकक्रान्तिस्य पूर्वसंध्यायां द्वयोः पक्षयोः परिश्रमं निरन्तरं भविष्यति तथा च "अङ्कीयस्य बुद्धिमान् च उद्यमस्य" निर्माणस्य आगामित्रिंशत् वर्षाणि संयुक्तरूपेण आरभ्य " तकनीकी शक्ति"!