समाचारं

माइक्रोसॉफ्ट-संस्थायाः विच्छेदस्य पश्चात्तापः अद्यापि विलम्बितः अस्ति, अमेरिकादेशे बहूनां विमानयानानि अद्यापि उड्डयनं कर्तुं असमर्थाः सन्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २२ जुलै (सिन्हुआ) -- अमेरिकादेशे माइक्रोसॉफ्टस्य विण्डोज सिस्टम् उपकरणानां व्यापकविच्छेदस्य प्रभावः अमेरिकीविमानउद्योगे निरन्तरं भवति। अमेरिकीविमाननिरीक्षणजालस्थलस्य नवीनतमदत्तांशैः ज्ञायते यत् २१ तमे दिनाङ्के अन्ये १,४६१ अमेरिकी-आन्तरिक-अन्तर्राष्ट्रीय-विमानयानानि रद्दीकृतानि, यत्र डेल्टा-वायुसेवा, युनाइटेड्-विमानसेवा च सर्वाधिकं प्रभावितानि अभवन्

अमेरिकादेशस्य जॉर्जियादेशस्य अटलाण्टानगरे मुख्यालयेन स्थापितेन डेल्टा एयरलाइन्स् इत्यनेन २१ दिनाङ्के एकस्मिन् एव दिने उड्डयनं कर्तुं निर्धारितं प्रायः १,००० विमानयानं रद्दं कृतम्, यत् नियोजितविमानयानानां चतुर्थांशाधिकस्य बराबरम् आसीत्, तथा च प्रायः १७०० विमानयानानि विलम्बितानि, विलम्बस्य दरेन सह ४६% के . विगतदिनद्वये डेल्टा एयरलाइन्स् तथा अमेरिकादेशस्य अन्तः क्षेत्रीयमार्गान् चालयन्तः तस्य सहायककम्पनयः प्रायः ३५०० विमानयानानि रद्दं कृतवन्तः ।


१९ जुलै दिनाङ्के अमेरिकादेशस्य शिकागो-अन्तर्राष्ट्रीयविमानस्थानके यात्रिकाः यात्रां कृतवन्तः ।सिन्हुआ न्यूज एजेन्सी संवाददाता यान् लिआङ्ग इत्यस्य चित्रम्

डेल्टा-विमानयानानां बृहत्-प्रमाणेन रद्दीकरणेन, विलम्बेन च अस्य यात्रिकाणां बहूनां संख्या सम्पूर्णे अमेरिका-देशस्य विमानस्थानकेषु अटन्ति कतिपयान् दिनानि गृह्णन्ति, अथवा केवलं तेषां यात्रां रद्दं कुर्वन्तु।

डेल्टा एयरलाइन्स् इत्यनेन अद्यापि समयसूची न दत्ता यत् कदा विमानस्य परिचालनं सामान्यं भविष्यति। विमाननिरीक्षणजालस्थलानां नवीनतमसूचनानुसारं डेल्टा-संस्थायाः २२ दिनाङ्के निर्धारितानि १३७ विमानयानानि रद्दीकृतानि सन्ति ।

डेल्टा एयर लाइन्स् इत्यस्य मुख्यकार्यकारी एड् बास्टियन इत्यनेन ग्राहकानाम् कृते ईमेल प्रेषितम् यत् एतत् विच्छेदेन डेल्टा एयर लाइन्स् इत्यस्य माइक्रोसॉफ्ट विण्डोज सिस्टम् उपकरणानि प्रभावितानि, विशेषतः तस्य "Crew Tracking System" इत्यस्य दुर्घटना, यस्य उपयोगः विमानचालकदलव्यवस्थानां समन्वयनार्थं भवति स्म उड्डयनपरिवर्तनस्य संख्या।


१९ जुलै दिनाङ्के अमेरिकादेशस्य शिकागो-अन्तर्राष्ट्रीयविमानस्थानके यात्रिकाः विमानस्य सूचनां प्रतीक्षन्ते स्म ।सिन्हुआ न्यूज एजेन्सी संवाददाता यान् लिआङ्ग इत्यस्य चित्रम्

अराजकतायाः कारणेन अमेरिकीपरिवहनसचिवस्य पीट् बुट्टिगेग् इत्यस्य अन्वेषणं प्रेरितम् । सः २१ दिनाङ्के बास्टियनेन सह भाषितवान्, उत्तरं यात्रिकाणां प्रति डेल्टा एयरलाइन्स् इत्यस्य दायित्वस्य स्मरणं कृतवान्, यत्र येषां यात्रिकाणां निर्धारितविमानयानं रद्दं जातम् परन्तु परिवर्तनं न स्वीकृतम्, तेषां क्षतिपूर्तिपरिहारस्य आवश्यकता अपि अस्ति

युनाइटेड् एयरलाइन्स् इत्यनेन २१ दिनाङ्के २६२ विमानयानानि रद्दीकृतानि, यत् दिवसस्य नियोजितविमानयानानां ९% समतुल्यम् आसीत्, पूर्वदिने च प्रायः ४०० विमानयानानि रद्दं कृतवती

माइक्रोसॉफ्ट विण्डोज-प्रणाल्या सुसज्जितस्य "CrowdStrike" सुरक्षासॉफ्टवेयर-उन्नयन-कार्यक्रमस्य त्रुटिकारणात् १८ दिनाङ्के सायंकालात् आरभ्य विश्वस्य अनेकस्थानेषु सम्बन्धित-प्रणालीषु व्यापकरूपेण विच्छेदः अभवत् माइक्रोसॉफ्ट-संस्थायाः २० दिनाङ्के उक्तं यत् प्रायः ८५ लक्षं विण्डोज-प्रणाली-यन्त्राणि प्रभावितानि सन्ति । "झोङ्गडाई" कम्पनी २१ दिनाङ्के अवदत् यत् एतेषां उपकरणानां पर्याप्तः भागः सामान्यसञ्चालने पुनः आगतः अस्ति।

यद्यपि विच्छेदस्य कारणं सॉफ्टवेयरदोषः शीघ्रमेव निवारितः, तथापि विभिन्नेषु उद्योगेषु अस्य दोषस्य प्रभावं चिकित्सितुं बहुकालं यावत् समयः स्यात् इति व्यावसायिकाः अनुमानयन्ति (शेन मिन्) ९.