समाचारं

गूगल पिक्सेल ९ प्रो एक्सएल विन्यासः उजागरितः : १६जीबी मेमोरी, सैमसंग एक्सिनोस् ५४०० बेसबैण्ड्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् गूगलः अगस्तमासस्य १३ दिनाङ्के "मेड बाय गूगल" इति सम्मेलनं करिष्यति यत् पिक्सेल ९ इति मोबाईल-फोन-श्रृङ्खलायाः आधिकारिकरूपेण प्रारम्भः भविष्यति । अधुना XDA मञ्चे Pixel 9 Pro XL इत्यस्य वास्तविकं चित्रं प्रादुर्भूतम्, तस्य दूरभाषस्य बहवः नूतनाः विन्यासाः च प्रकाशिताः सन्ति ।




IT House इत्यनेन अवलोकितं यत् चित्रे दृश्यते यत् एतत् यन्त्रं १६GB स्मृतिः, २५६GB भण्डारणस्थानं च सुसज्जितम् अस्ति । उल्लेखनीयं यत्,पूर्वं पिक्सेल-फोनेषु कदापि १२GB-अधिकं स्मृतिः नासीत् . तदतिरिक्तं Pixel 9 Pro XL इत्यस्य 128GB संस्करणे अपि 16GB स्मृतिः अस्ति इति सूचनाः सन्ति, यस्य अर्थः अस्ति यत् Google सम्पूर्णस्य Pixel 9 Pro XL श्रृङ्खलायाः कृते 16GB स्मृतिमानकं कर्तुं शक्नोति।गूगलस्य निर्णयस्य कारणं मोबाईलफोनेषु बहूनां एआइ-कार्यस्य स्मृति-आवश्यकताम् पूरयितुं भवितुम् अर्हति ।

बृहत् स्मृतेः अतिरिक्तं .Pixel 9 Pro XL इत्यत्र Samsung इत्यस्य नवीनतमेन Exynos 5400 baseband chip इत्यनेन अपि सुसज्जितं भविष्यति , यत् Exynos 5300 इत्यस्य उन्नतसंस्करणम् अस्ति (Pixel 8 श्रृङ्खलायां उपयुज्यते) तथा च द्रुततरं 5G संजालवेगं समर्थयति । सैमसंग इत्यनेन उक्तं यत् एतत् चिप् 3GPP Release 17 मानके आधारितम् अस्ति तथा च 14.79Gbps ​​पर्यन्तं शिखरदत्तांशसञ्चारवेगं प्राप्तुं शक्नोति। सैमसंग इत्यनेन उपग्रहसञ्चारस्य अन्येषां विचाराणां च कृते Exynos 5400 इत्येतत् चयनं कृतम् अस्ति इति कथ्यते यत् सम्पूर्णा Pixel 9 श्रृङ्खला अस्मिन् बेसबैण्ड् चिप् इत्यनेन सुसज्जिता भविष्यति।

यद्यपि Pixel 9 श्रृङ्खलायाः मुख्यकॅमेरा महत्त्वपूर्णतया उन्नयनं न प्राप्नुयात् तथापि अन्येषु कॅमेरा-मॉड्यूलेषु सुधारः भविष्यति, Pixel 9 Pro XL इत्यस्य जूम-क्षमता 30 गुणान् यावत् प्राप्तुं शक्यते इति अपेक्षा अस्ति तदतिरिक्तं गूगलेन पिक्सेल ९ प्रो श्रृङ्खलायाः पूर्वादेशं कुर्वतां उपयोक्तृणां कृते सीमितसंस्करणस्य संग्रहणीयानि अपि सज्जीकृतानि सन्ति ।