समाचारं

ऑडी नूतनसंकरयुगं प्रविशति: अपेक्षितापेक्षया मन्दतरं विद्युत्कारं प्रति संक्रमणम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज् इत्यनेन २२ जुलै दिनाङ्के ऑटोकार इत्यस्य अनुसारं ऑडी इत्यनेन घोषितं यत् सः आगामिषु कतिपयेषु वर्षेषु स्वस्य संकर-उत्पाद-पङ्क्तिं विस्तारयिष्यति, उन्नयनं च करिष्यति, यतः आन्तरिक-दहन-इञ्जिन-वाहनात् विद्युत्-वाहनेषु संक्रमणं प्रारम्भे अपेक्षितापेक्षया अधिकं भविष्यति


यद्यपि ऑडी अद्यापि २०३३ तमवर्षपर्यन्तं सर्वविद्युत्माडलं प्राप्तुं लक्ष्यस्य पालनम् करोति तथापि विपण्यपरिवर्तनस्य प्रतिक्रियायै कम्पनी क्रमेण स्वस्य शुद्धविद्युत्वाहनस्य पङ्क्तिं विस्तारयितुं निश्चयं कृतवती, तथा च ईंधनस्य विद्युत् च द्वयरेखाविन्यासं धारयति मुख्यमाडलखण्डेषु वाहनानि उदाहरणार्थं ऑडी क्यू५ तथा क्यू६ ई-ट्रॉन् ।

आईटी हाउस् इत्यनेन अवलोकितं यत् न केवलं ऑडी, अपितु मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, फोर्ड, बीवाईडी, किआ, स्टेलान्टिस् इत्यादीनां कम्पनीनां अपि अन्तिमसप्ताहेषु संकरप्रौद्योगिक्याः प्रति दीर्घकालीनप्रतिबद्धता प्रकटिता अस्ति। ऑडी-नगरस्य मुख्याधिकारी गेर्नोट् डोल्नर् इत्यनेन उक्तं यत् आगामिदशकस्य कृते कम्पनीयाः रणनीतिः सुसज्जा अस्ति, ततः सः भविष्यवाणीं कृतवान् यत् आगामिषु दशवर्षेषु ईंधनवाहनात् विद्युत्वाहनेषु संक्रमणस्य विस्तारितः चरणः भविष्यति इति। सः स्वीकृतवान्,प्लग-इन्-संकर-माडलाः प्रारम्भे अपेक्षितापेक्षया अधिकं महत्त्वपूर्णाः भवन्ति ।

"फोक्सवैगन-समूहस्य अन्तः वयं बहु प्राक् एव ज्ञातवन्तः यत् प्लग-इन्-संकरः महत्त्वपूर्णः प्रौद्योगिकी-प्रकल्पः अस्ति, अधुना वयं पश्यामः यत् प्रारम्भे अस्माभिः चिन्तितस्य अपेक्षया सेतुः दीर्घः अस्ति" इति डोर्नर् पत्रकारैः अवदत्

संकरवाहनानां वर्धितायाः माङ्गल्याः प्रतिक्रियारूपेण ऑडी इत्यनेन स्वस्य अग्रिम-पीढीयाः प्लग-इन्-संकर-माडलस्य कृते आन्तरिकदहन-इञ्जिनस्य नूतनं श्रेणीं डिजाइनं कृतम्, यत् बृहत्तरक्षमतायुक्तैः बैटरीभिः सुसज्जितं भविष्यति, विशुद्धरूपेण विद्युत्-परिधिः १०० किलोमीटर्-पर्यन्तं भविष्यति . तदतिरिक्तं नूतन-ऑडी ए५ इत्यस्मात् आरभ्य नूतनं पीपीसी-मञ्चं विस्तारित-परिधि-विद्युत्-प्रणालीभिः सह अपि संगतम् अस्ति, परन्तु कम्पनी अद्यापि प्रासंगिकयोजनानां पुष्टिं न कृतवती

यद्यपि ऑडी इत्यनेन हाइब्रिड् मॉडल् इत्यत्र निवेशः वर्धितः तथापि डोर्नर् इत्यनेन तस्मिन् विषये बलं दत्तम् दीर्घकालं यावत् विद्युत्वाहनानां विकासस्य सम्भावनायाः विषये अद्यापि आशावादी अस्ति ।सः व्यज्यते स्म, यद्यपि शुद्धविद्युत्वाहनविपण्यस्य विकासस्य दरः मन्दः अभवत् तथापि विद्युत्वाहनप्रौद्योगिकी अद्यापि सुधरति भविष्ये च अद्यापि वर्चस्वं प्राप्स्यति "कमपि आगामिषु दशवर्षेषु वयं त्रीणि मुख्यानि चालनप्रणालीभिः सह संक्रमणपदवीं गमिष्यामः सह-अस्तित्वम् : कुशलाः आन्तरिकदहन-इञ्जिन-चालन-प्रणालीः, प्लग-इन्-संकराः (विशेषतः चीन-उत्तर-अमेरिका-देशयोः महत्त्वपूर्णाः भवन्ति) तथा च बैटरी-विद्युत्-वाहनानि, सुसमाचारः अस्ति यत् अस्माकं लचीलता अस्ति।”.

डोर्नर् इत्यनेन प्रकटितं यत् ऑडी इत्यस्य योजना अस्ति यत् २०२७ तमे वर्षे प्रथमपीढीयाः शुद्धविद्युत्वाहनस्य लाइनअपस्य विन्यासः सम्पन्नः भविष्यति, यत् अन्तिमस्य ईंधनस्य मॉडलस्य प्रक्षेपणात् एकवर्षं पश्चात् अस्ति अनुमानानाम् अनुसारं इदं ईंधनवाहनं नूतनपीढीयाः Audi Q7 इति भवितुम् अर्हति यत् शीघ्रमेव प्रक्षेपणं भविष्यति।

सम्प्रति ऑडी इत्यनेन चत्वारि शुद्धविद्युत्माडलाः प्रदर्शिताः, आगामिनि A6 e-tron इत्येतत् अस्मिन् वर्षे अन्ते प्रक्षेपणं भविष्यति । ए४ ई-ट्रॉन् आगामिवर्षे प्रक्षेपणं भविष्यति, ए३, ए८ इत्येतयोः विद्युत्संस्करणयोः अपि योजना अस्ति ।