समाचारं

उद्घाटने विक्रीतम्! ११६ सुइट्-गृहाणि २.६९ अरब-युआन्-रूप्यकेन विक्रीताः, शेन्झेन्-नगरे विलासिनी-प्रकल्पः अपि गृहीतः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमस्तरीयनगरेषु अन्येन विलासिनीगृहपरियोजनया क्रयणस्य त्वरितता उत्पन्ना अस्ति ।

शेन्झेन् विशेष आर्थिकक्षेत्र दैनिकस्य अनुसारं २१ जुलै दिनाङ्के शेन्झेन् फुटियान् हैडे पार्क एरिया ए इत्यत्र ऑनलाइन आवासचयनं प्रारब्धम् आसीत् ३ घण्टाभ्यः न्यूनेन समये सर्वाणि ११६ यूनिट् विक्रीतवान्, यत्र विक्रयणस्य दरः १००% आसीत्, तथा च... तस्मिन् दिने विक्रयस्य परिमाणं प्रायः २.६९ अर्बं युआन् आसीत् । अस्मिन् वर्षे नगरे प्रथमा परियोजना अस्ति या उद्घाटनस्य तत्क्षणमेव विक्रीतवती।

आधिकारिकविक्रययोजनायाः अनुसारं विक्रयपूर्वं आवासीयसम्पत्तौ कुलम् ११६ यूनिट्-युक्तानि ६ भवनानि सन्ति प्रतिवर्गमीटर् १२८,५०० युआन् मूल्यम् ।

तदनन्तरं परियोजनायाः अभिप्रायपञ्जीकरणसूची घोषिता, इच्छुकग्राहकानाम् ३८० समूहाः लॉटरी-क्रीडायां भागं गृहीतवन्तः, केवलं ११६ गृहाणि च आसन् २१ दिनाङ्के मध्याह्ने सर्वाणि गृहाणि विक्रीताः इति विपण्यां निवेदितम् (अन्तिमसूचना विकासकेन प्रकाशितसूचनायाः अधीनः भविष्यति)।

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं हाइड् पार्कस्य नूतननिर्माणे भागं गृहीतवन्तः केचन गृहक्रेतारः अवदन् यत् हाइड् पार्क् इत्यत्र ध्यानं दातुं मुख्यकारणानि उच्चगुणवत्तायुक्ताः शैक्षणिकपदवीः, परियोजनायाः मूल्यनिर्धारणस्य परितः सेकेण्डहैण्ड् इत्यस्य च मूल्यान्तरं च सन्ति गृहाणि । तदतिरिक्तं परियोजनास्थानस्य "अल्पता" अपि एकं कारकम् अस्ति । उद्योगस्य अन्तःस्थजनाः अवदन् यत् विपण्यमन्दतायां विलासिनीसम्पत्त्याः प्रदर्शनं तुल्यकालिकरूपेण दृष्टिगोचरं भवति, मुख्यतया यतोहि उच्चशुद्धसंपत्तियुक्ताः व्यक्तिः पर्यावरणेन नीतिभिः च तुल्यकालिकरूपेण न्यूनतया प्रभाविताः भवन्ति।

शेन्झेन्-अचल-सम्पत्-एजेण्ट्-सङ्घस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अस्मिन् वर्षे प्रथमार्धे गृहक्रेतृणां विश्लेषणस्य आधारेण शेन्झेन्-गृहेषु गृहक्रयणस्य ७०% अधिकं भागः अभवत्, तस्य अनुपातस्य च विस्तारः अधिकः अभवत् विक्रयस्य स्थितितः न्याय्यं चेत्, उच्चस्तरीयसंपत्तिषु तथा च फुटियान्, नानशान, किआनहाई, बाओआन् इत्येतयोः केन्द्रीयक्षेत्रेषु उच्चलाभप्रदर्शनयुक्तानां सम्पत्तिनां विक्रयणं तुल्यकालिकरूपेण उत्तमं भवति, यत् निवासिनः जीवनस्य गुणवत्तायाः उन्नतिं प्रतिबिम्बयति।

वस्तुतः न केवलं शेन्झेन्, अपितु बीजिंग-शङ्घाई-आदिषु प्रथमस्तरीयनगरेषु अपि, कुलमूल्येन दशकोटिरूप्यकाणां उच्चस्तरीयनिवासस्थानानां विक्रयः अद्यतनकाले प्रफुल्लितः अस्ति, येन विपण्यस्य ध्यानं आकृष्टम् अस्ति

दैनिक-आर्थिक-समाचार-पत्रिकायाः ​​पूर्वं न्यू-डील्-इत्यनेन चालितः शाङ्घाई-नगरस्य “जापानी-चक्रम्” पुनः प्रादुर्भूतम् इति वृत्तान्तः । विकासकेन प्रकटितसूचनानुसारं १५ जून दिनाङ्के शङ्घाई तियानन नम्बर १ इत्यस्य द्वितीयचरणस्य प्रथमः बैचः उद्घाटितः, यत्र ३ घण्टेषु ४.०२८ अरब युआन् इत्यस्य सशक्तविक्रयः अभवत्, मूलतः २६ जून दिनाङ्के सर्वेऽपि ११६ विक्रीताः New Yangsi·Shangyuan इत्यस्य द्वितीयचरणस्य यूनिट् उद्घाटनसमये विक्रीताः आसन्। २८ जून दिनाङ्के चीन-विदेशीय-लिङ्गडी-जिउली-इत्यस्य प्रारम्भः अभवत्, यत्र ६.६ अरब-युआन्-मूल्येन २३२-इकायिकाः विक्रीताः, प्रथमे प्रक्षेपणे सर्वाणि शुनचाङ्ग-जिउली-नगरे, हेङ्गचाङ्ग-जिउली-नगरे च २९८,००० युआन्/वर्गमीटर्-रूप्यकाणां औसतमूल्येन विक्रीताः; प्रथमे प्रक्षेपणे अपि विक्रीताः आसन् .

अञ्जुके इत्यस्य निरीक्षणस्य अनुसारं जूनमासे शङ्घाईनगरे कुलम् १४,११८ नवीनगृहेषु ऑनलाइन हस्ताक्षरं कृतम्, यत् मासे मासे प्रायः १६.७१% वृद्धिः अभवत् विशेषतः जूनमासस्य अन्ते नूतनगृहविपण्यं उत्तमं प्रदर्शनं कृतवान्, यत्र लेनदेनस्य मात्रा १,००० तः अधिका अभवत् एककाः द्वौ दिवसौ यावत् क्रमशः ।

सीआरआईसी-दत्तांशैः ज्ञायते यत् जूनमासे बीजिंग-शङ्घाई-ग्वाङ्गझौ-शेन्झेन्-देशेषु वाणिज्यिक-आवासीय-व्यवहारः क्रमशः ४३०,००० वर्गमीटर्, ८१०,००० वर्गमीटर्, ८३०,००० वर्गमीटर्, ३९०,००० वर्गमीटर् च आसीत्, यत् क्रमशः २१%, ६६%, ४८% च वृद्धिः अभवत् पूर्वमासे तथा ३८%।

सीआरआईसी विश्लेषणेन सूचितं यत् कोर-प्रथम-द्वितीय-स्तरीयनगरेषु अल्पकालीन-नवीन-नीतीनां प्रभावात् अद्यापि गृहक्रयणस्य विमोचनस्य माङ्गल्याः तरङ्गः अस्ति, विशेषतः द्वितीय-हस्त-गृहाणां पुनर्प्राप्तेः अनन्तरं, केचन सम्भाव्यप्रतिस्थापनमागधाः उत्तेजिताः सन्ति, येन नूतनगृहव्यवहारस्य स्थिरीकरणं चालयिष्यति इति अपेक्षा अस्ति ।

सम्पादयतु|लु ज़ियांगयोंग गै युआन्युआन

प्रूफरीडिंग |लियू सिकी

दैनिक आर्थिकवार्ताः शेन्झेन् विशेष आर्थिकक्षेत्र दैनिक, सिक्योरिटीज टाइम्स्, तथा एवरी इकोनॉमिक्स एप् इत्यस्मात् एकत्रिताः भवन्ति

दैनिक आर्थिकवार्ता