समाचारं

यदि बाइडेन् निर्वाचनात् निवृत्तः भवति, हैरिस् च कार्यभारं स्वीकुर्वति तर्हि "ट्रम्पसौदाः" कुत्र गमिष्यति?एकः लेखः अवगन्तुम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 22 जुलाई (सम्पादक हुआंग जुन्झी)निर्वाचनात् निवृत्त्यर्थं सर्वेषां दलानाम् निरन्तरं दबावेन अमेरिकीराष्ट्रपतिः बाइडेन् अन्ततः इतः परं सहितुं न शक्तवान् : सोमवासरे प्रातःकाले बीजिंगसमये सः अचानकं घोषितवान् यत् सः डेमोक्रेटिकपक्षस्य नामाङ्कनं न स्वीकुर्यात्, आधिकारिकतया तस्मात् निवृत्तः २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचने, उपराष्ट्रपतिस्य हैरिस् इत्यस्य नामाङ्कनस्य समर्थनं च कृतवान् For the Democratic presidential candidate.

अतः अस्य सप्ताहस्य आरम्भे निवेशकानां नूतनः प्रश्नः अस्ति यत् ट्रम्पस्य विजयस्य सम्भावनायां बाइडेनस्य निर्णयस्य किं प्रभावः भवति? वर्धते न्यूनीभवति वा ? किं अस्माभिः अद्यापि “ट्रम्प-सौदान्तरे” एव लम्बितव्यम् ? ट्रम्पः स्वयमेव अत्यन्तं आत्मविश्वासी अस्ति ।

"अस्याः घोषणायाः प्रथमः प्रभावः अधिकः अनिश्चितता भवितुम् अर्हति" इति क्रेडिट्साइट्स्-संस्थायाः अमेरिकी-निवेश-श्रेण्याः, मैक्रो-रणनीत्याः च प्रमुखः ज़ैचरी ग्रिफिथ्स् अवदत् ।एतेन प्रायः विपण्यं जोखिम-अवरोध-विधाने स्थापयति - यत्र स्टॉक्-विक्रयणं भवति तथा च निवेशकाः गुणवत्तापूर्ण-स्टॉक-क्रयणार्थं त्वरितरूपेण गच्छन्ति ।

यतः विनाशकारी विवादेन ८१ वर्षीयस्य बाइडेन् इत्यस्य पुनर्निर्वाचनविषये चिन्ता उत्पन्ना, तस्मात् वित्तीयविपणयः तस्य सफलतायाः सम्भावनाः कटितवन्तः। ते सामान्यतया अस्य सौदास्य विषये आशावादीः सन्ति यत् ट्रम्पेन वकालतस्य शिथिलवित्तनीतेः, वर्धितव्यापारशुल्कानां, दुर्बलविनियमानाञ्च लाभं प्राप्स्यति: डॉलरस्य समर्थनं प्राप्तम्, अमेरिकी-बाण्ड्-उत्पादनं वर्धितम्, तथा च बैंक-स्टॉक्स्, मेडिकल-स्टॉक्स्, ऊर्जा-स्टॉक्स्, बिटकॉइन-इत्यादीनां च समर्थनं प्राप्तम् उत्थितः ।

परन्तु निवेशकानां कृते इदानीं प्रश्नः अस्ति यत् इदानीं बाइडेन् पुनः निर्वाचनप्रवाहं त्यक्तवान् इति कारणेन ते एतादृशेन सौदान् अटितुं इच्छन्ति वा इति।विपणयः अस्थिरतां अनुभवितुं शक्नुवन्ति यतोहि...व्यापारिणः प्रतीक्षन्ते यत् हैरिस् दलस्य नामाङ्कनं सुरक्षितं करोति वा इति, निर्वाचने ट्रम्पस्य अग्रतां चुनौतीं दातुं सा पर्याप्तं गतिं संग्रहीतुं शक्नोति वा इति तौलयन्ति।

राउंडहिल् फाइनेन्शियलस्य मुख्यकार्यकारी डेव मज्जा अवदत् यत् “निवेशकाः अस्थिरतायाः महती वृद्धिः अपेक्षितव्याः। यदि उपराष्ट्रपतिः हैरिस् ट्रम्पं प्रति पर्याप्तं आघातं दातुं शीघ्रं परिचालनं कर्तुं शक्नोति तर्हि अस्माभिः अपेक्षा कर्तव्या यत् अस्थिरता निरन्तरं भविष्यति। परन्तु यदि ट्रम्पः निर्वाचनेषु अग्रेसरः भवति तथा च निवेशकाः तस्य विजयः अपरिहार्यः इति मन्यन्ते तर्हि 'ट्रम्पव्यापारः' प्रबलः भविष्यति, अस्थिरता च पतति। " " .

अस्य घटनायाः पश्चात्तापस्य पूर्वानुमानं प्रायः असम्भवम् अस्ति : मार्केट् कथं प्रतिक्रियां करिष्यति इति व्याख्यातुं ऐतिहासिकदत्तांशः अल्पः अस्ति, अन्तिमवारं च उपविष्टः राष्ट्रपतिः पुनः निर्वाचनं न याचितवान् सः १९६८ तमे वर्षे लिण्डन् जॉन्सन् आसीत्

ग्लोबलडाटा इत्यस्य वैश्विकनीतिसंशोधनस्य प्रबन्धनिदेशिका ग्रेस् फैन् इत्यस्याः कथनमस्ति यत्, उम्मीदवारस्य डेमोक्रेटिकपक्षस्य प्रतिस्थापनस्य अर्थः अस्ति यत् "ट्रम्पस्य सौदाः डगमगाति यतः मार्केट् विषमताम् पुनः मापनं करोति। अद्यापि सा अवदत् यत् ते दावः "बहुपरिवर्तनस्य सम्भावना नास्ति" यदि हैरिस् नामाङ्कितः अन्ते भवति।

बन्धकाः मुद्राः च

यदि ट्रम्पः राष्ट्रपतित्वेन पुनः निर्वाचितः भवितुं अधिकं सम्भावना दृश्यते तर्हि डॉलरस्य मूल्यं व्यापकतया भविष्यति इति अपेक्षा अस्ति। ट्रम्पस्य न्यूनकरस्य उच्चशुल्कस्य च प्राधान्यसंयोजनं महङ्गानि व्याजदराणि च प्रेरयति इति दृश्यते, येन डॉलरस्य आकर्षणं वर्धते। तथा च सुरक्षित-आश्रय-स्थितेः कारणात् अनिश्चिततायाः समये डॉलरस्य अपि अधिका माङ्गलिका भविष्यति।

परन्तु जूनमासस्य साक्षात्कारे ट्रम्पः अवदत् यत् एकः प्रबलः डॉलरः अमेरिकीप्रतिस्पर्धां क्षतिं करोति, यत् दृष्टिकोणं तस्य रनिंग मेट् जेम्स् वैन्स् इत्यनेन पूर्वं कृतम्, साक्षात्कारस्य विमोचनानन्तरं डॉलरस्य व्यापारः युआन्, येन च विरुद्धं अभवत् विनिमयदरः अन्तिमे पतितः सप्ताहः।

"अस्माकं विश्वासः नास्ति यत् एषः समीचीनः व्यापारः" इति बार्कलेज-रणनीत्याः रविवासरे एकस्मिन् टिप्पण्यां अवदन् "अस्माकं विश्वासः अस्ति यत् द्वितीयः ट्रम्प-कार्यकालः अधिक-डॉलर-बलस्य अर्थं प्राप्स्यति, यत्र अद्यतन-हानिः नवीन-धारणानां मञ्चं स्थापयति ( यथा USD/CNY) उत्तमस्तरं प्रददति” इति ।

ट्रम्पः महङ्गानि करिष्यति इति निष्कर्षः विश्वस्य बृहत्तमे बन्धकविपण्ये अपि फ़िल्टर अभवत्, यतः व्यापारिणः अल्पपरिपक्वतायुक्तानि बन्धकानि क्रीणन्ति, दीर्घकालीनपरिपक्वतायुक्तानि बन्धनानि च विक्रयन्ति इति दावं कर्तुं आरब्धवन्तः, यत् तथाकथितं "खड्ग" दावः

न्यूयॉर्कनगरस्य स्टैण्डर्ड चार्टर्ड्बैङ्कस्य रणनीतिज्ञः स्टीवेन् इङ्ग्लैण्डर् इत्ययं कथयति यत्, "यथा यथा हैरिस् इत्यस्य विजयस्य सम्भावना वर्धिता तथा तथा डेमोक्रेट्-पक्षस्य सदनस्य विजयस्य सम्भावना वर्धिता। यदि स्थितिः एतादृशी विकसिता भवति तर्हि अग्रे वित्तप्रोत्साहनस्य चिन्ता दुर्बलतां प्राप्नुयात्, शिथिलतां प्राप्नुयात् व्याजदराणि च डॉलरं च दबावः, तथापि, अभियानं सप्ताहद्वयपूर्वं अपेक्षितापेक्षया बहु भिन्नं भवितुम् अर्हति।”

अमेरिकी उच्च-उत्पाद-बाण्ड्-यूरो-उच्च-उत्पादन-बाण्ड्-योः मध्ये प्रसारः अपि विगतसप्ताहे सुदृढः अभवत्, यत्र वैश्विक-जंक-फण्ड्-इत्यस्य कृते एतादृशेषु स्थानेषु प्रवाहः वर्धितः यत् सम्भाव्य-ट्रम्प-विजयात् लाभं प्राप्नुयात् |.

ऊर्जा, कारागारस्य भण्डारः

रिपब्लिकनपक्षस्य विजयस्य सम्भावनायाः कारणात् केचन विपणयः वर्धिताः, येषां समर्थनं ट्रम्पस्य नियमानाम् शिथिलीकरणेन अथवा तैलस्य आप्रवासस्य च विषये तस्य मतैः भविष्यति इति अपेक्षा अस्ति।

जूनमासे ट्रम्पः सिनेट्-रिपब्लिकन्-दलस्य सदस्यान् अवदत् यत् यदि सः निर्वाचितः भवति तर्हि अलास्का-देशस्य अमेरिकी-राष्ट्रीय-आर्कटिक-वन्यजीव-आश्रय-स्थाने तैल-गैस-खननस्य अनुमतिं दास्यति, येन बाइडेन्-प्रशासनस्य पूर्व-चरणं विपर्ययितम्

यूबीएस ग्लोबल वेल्थ् मैनेजमेण्ट् इत्यस्य अमेरिकादेशस्य मुख्यनिवेशपदाधिकारिणी सोलिटा मार्सेली इत्यनेन गतमासे एकस्मिन् टिप्पण्यां लिखितम् यत् यदि ट्रम्पः राष्ट्रपतिनिर्वाचने उपभोक्तृविवेकात्मके उद्योगे विजयं प्राप्नोति तर्हि रिपब्लिकन-नियन्त्रित-काङ्ग्रेस-पक्षः नवीकरणीय-ऊर्जा-नवीकरणीय-ऊर्जा च "प्रभावितुं शक्नोति"।

आप्रवासनविषये ट्रम्पस्य कठोरदृष्टिकोणस्य कारणेन जियो ग्रुप् इन्क, कोरसिविक् इन्क इत्यादीनां निजीकारागारस्य भण्डारः वर्धमानः अस्ति।

(वित्तसङ्घतः हुआङ्ग जुन्झी)