समाचारं

बफेट् पुनः "टी" कर्तुं गच्छति वा ?चतुर्वर्षेभ्यः परं पुनः बैंक् आफ् अमेरिका इत्यस्य भागेषु १.४७ अब्ज अमेरिकीडॉलर् न्यूनीकरोति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 21 जुलाई (सम्पादक शि झेंगचेंग) अस्मिन् सप्ताहे अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं बर्कशायर-हैथवे-संस्थायाः अमेरिकी-एसईसी-समित्याः समक्षं न्यूनीकरण-वक्तव्यं प्रदत्तम्, यत्र विगतसप्ताहे बैंक्-ऑफ्-अमेरिका-देशस्य भागेषु प्रायः १.५ अब्ज-डॉलर्-रूप्यकाणां धारणा न्यूनीकृता इति प्रकटितम् २०२० तमस्य वर्षस्य तृतीयत्रिमासिकात् परं बफेट् इत्यनेन अस्य दीर्घकालीनस्य "प्रियस्य स्टॉकस्य" धारणा न्यूनीकृता अपि एतत् प्रथमवारं अस्ति ।

घोषणानुसारं .अस्मिन् सप्ताहे बुधवासरस्य शुक्रवासरस्य च मध्ये बर्कशायर-नगरेण चतुर्षु किस्तेषु ३३.८९ मिलियन-बैङ्क-ऑफ्-अमेरिका-देशस्य भागानां धारणा न्यूनीकृता, यस्य मूल्यं ४३.१२ डॉलरतः ४४.०६ डॉलरपर्यन्तं भवति, येन कुलम् प्रायः १.४७६ अब्ज-डॉलर्-रूप्यकाणां न्यूनता अभवत्

एतत् व्यवहारं सम्पन्नं कृत्वा बर्कशायरस्थितिःअद्यापि बैंक् आफ् अमेरिका इत्यस्य ९९८.९ मिलियनं भागं स्वामित्वं धारयति, यस्य मूल्यं ४२.८ अब्ज डॉलरात् अधिकं भवति, अद्यापि एप्पल् इत्यस्य पश्चात् बर्कशायरस्य पोर्टफोलियोमध्ये द्वितीयः बृहत्तमः भागः अस्ति ।

बफेट् इत्यस्य धारणानां न्यूनीकरणं अमेरिकी-शेयर-बजारस्य अन्तिमेषु दिनेषु "रोटेशन-व्यापार"-शैल्यां प्रवेशेन सह सङ्गच्छते, यत्र प्रौद्योगिकी-दिग्गजानां कृते अत्यधिक-लाभप्रद-निधिः बृहत्-मात्रायां प्रवाहितः अस्तिस्थितिं योजयतु ब्लू चिप् तथा लघु कैप् स्टॉक्स् मूल्यं ददातु। यद्यपि गोल्डमैन् सैच्स्, जेपी मॉर्गन चेस् इत्यादीनां इव बैंक् आफ् अमेरिका इत्यस्य अभिलेखस्य उच्चतमं स्तरं न प्राप्तवान् तथापि तस्य स्टॉक् मूल्यमपि प्रायः सार्धद्विवर्षेषु सर्वोच्चस्तरं प्राप्तवान्२०२३ तमस्य वर्षस्य अक्टोबर्-मासात् गणयित्वा अस्मिन् लाभतरङ्गे बैंक् आफ् अमेरिका इत्यस्य सञ्चितवृद्धिः ७५% अतिक्रान्तवती अस्ति ।

(बैङ्क आफ् अमेरिका दैनिकचार्टः, स्रोतः: TradingView)

"Standing on the Hilltop" तः "Wall Street Fable" पर्यन्तम् ।

एप्पल् इत्यस्मिन् बफेट् इत्यस्य निवेशस्य सदृशं बर्कशायरस्य बैंक् आफ् अमेरिका इत्यस्मिन् निवेशः अपि एकः क्लासिकः "वालस्ट्रीट् मूल्यनिवेशदृष्टान्तः" अस्ति ।

अस्मिन् सप्ताहे बफेट् इत्यनेन ये स्टॉक्स् विक्रीताः तेषां स्रोतः २०११ तः ज्ञातुं शक्यते ।बर्कशायर इत्यनेन सबप्राइम बंधकसंकटस्य अनन्तरं बैंक् आफ् अमेरिका इत्यस्मिन् ५ अरब अमेरिकी डॉलरस्य निवेशः कृतः, ६% वार्षिकव्याजदरेण सह प्राधान्यभागाः प्राप्ताः, तस्मिन् एव काले, तस्य भुक्तिः US$7.14 /share 10 वर्षस्य अवधियुक्तेन 700 मिलियनसामान्यशेयररूपेण परिवर्तितं भवति स्म।

तस्मिन् समये बैंक् आफ् अमेरिका इत्यस्य शेयरमूल्यं निरन्तरं न्यूनतां गच्छति स्म, व्यवहारस्य घोषणा सप्ताहे ६ डॉलरं यावत् पतति स्म । यदा "बफेट् सौदाः" घोषितः तदा एकदा स्टॉकस्य मूल्यं ८ डॉलरतः उपरि अभवत्, परन्तु ततः प्रायः चतुर्मासान् यावत् तस्य पतनं यावत् अभवत् तावत् २०११ तमस्य वर्षस्य अन्ते ५ डॉलरात् न्यूनं न अभवत् ।

(बैङ्क आफ् अमेरिका इत्यस्य शेयरमूल्यं, स्रोतः: TradingView)

बफेट् इत्यस्य वास्तविकः हाइलाइट् क्षणः २०१७ तमस्य वर्षस्य ग्रीष्मर्तौ अभवत्, यदा बर्कशायर इत्यनेन तस्मिन् वर्षे स्वस्य स्टॉक् एक्स्चेन्ज-अधिकारस्य प्रयोगः करणीयः इति घोषितम् ।यतः तस्मिन् समये बैंक् आफ् अमेरिका इत्यस्य शेयरमूल्यं २४ अमेरिकीडॉलर् यावत् वर्धितम् आसीत्, अतः केवलं व्यायामस्य क्षणे बफेट् १२ अरब अमेरिकीडॉलर् अधिकं शुद्धलाभं प्राप्तवान् ।एतेन व्यवहारेण बर्कशायरः बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः अपि अभवत्, यः अद्यत्वे अपि अस्ति ।

यथा शीर्षके उक्तं, बफेट् अपि २०११ तमे वर्षे निवेश-इतिहासस्य मध्ये गतस्य सौदात् पूर्वं बैंक् आफ् अमेरिका-समूहस्य स्टॉक्-इत्यत्र "स्तब्धः" अभवत् ।

ऐतिहासिकसांख्यिकीयानाम् अनुसारं . बर्कशायर इत्यनेन २००७ तमे वर्षे द्वितीयत्रिमासे स्वस्य इतिहासे प्रथमवारं बैंक् आफ् अमेरिका इत्यस्य भागाः क्रीताः । तस्मिन् समये यदा धनस्य बुदबुदाः स्फुटितुं प्रवृत्तः आसीत् तदा बफेट् ५० डॉलरस्य समीपे मूल्येन बैंक् आफ् अमेरिका इत्यस्य ८७ लक्षं भागं क्रीतवन् तृतीयत्रिमासे स्वस्य स्थितिं अधिकं वर्धितवान्परन्तु यथा यथा विपण्यं दुर्गतिं गन्तुं आरब्धवान् तथा तथा बफेट् प्रथमवारं २००८ तमस्य वर्षस्य तृतीयत्रिमासे स्वस्य स्टॉक् आर्धेन कटितवान् ।स्थितिः, ततः च $10 इत्यस्य समीपे मूल्येन सर्वाणि स्थानानि स्वच्छं कर्तुं २०१० तमस्य वर्षस्य चतुर्थत्रिमासिकपर्यन्तं प्रतीक्षते स्म ।

(बैङ्क आफ् अमेरिका साप्ताहिकं चार्टं, स्रोतः: TradingView)

अतः २०११ तमे वर्षे बफेट् इत्यस्य ५ अरब डॉलरस्य भारी निवेशः “उच्चस्थाने स्थितः” इति पूर्वानुभवेन सह किञ्चित् सम्बद्धः आसीत् । बफेट् इत्यस्य स्वस्य कथनानुसारम् अस्य निवेशस्य प्रेरणा "स्नानकाले" तस्य समीपम् आगता, ततः सः कस्मैचित् बैंक् आफ् अमेरिका इत्यस्य मुख्यकार्यकारी मोयनिहान इत्यनेन सह सम्पर्कं कर्तुं पृच्छितुं मार्गं प्राप्नोत्

पश्चात् मोयनिहान् इत्यनेन प्रकाशितं यत् बर्कशायर-नगरस्य जनाः प्रत्यक्षतया बैंक् आफ् अमेरिका इत्यस्य ग्राहकसेवाकेन्द्रं सम्पर्कं कृत्वा "सीईओ इत्यनेन सह वार्तालापं कर्तुं पृष्टवन्तः इति स्पष्टम् आसीत् यत् ग्राहकसेवा एतादृशस्य अनुरोधस्य अवहेलनां करोति पश्चात् बर्कशायरस्य वित्तीयनिदेशकः वालस्ट्रीट् इत्यत्र व्यक्तिगतसम्बन्धद्वारा मोयनिहान् इत्यनेन सह सम्पर्कं कृतवान् ।

पूर्वं बहुवारं क्रीतविक्रयः कृतः

विदेशेषु स्टॉक्-व्यापारस्य विपरीतम्, बफेट् प्रायः अमेरिकी-स्टोक्-व्यापारे क्रयणं विक्रयं च करोति, "तलपर्यन्तं विक्रयणं च" न करोति । अतः बफेट् इत्यनेन बैंक् आफ् अमेरिका इत्यस्य स्टॉक् इत्यत्र अपि बहुवारं "टी" कृतम् अस्ति ।

लेनदेनदत्तांशसांख्यिकीयानाम् अनुसारं २०१७ तमे वर्षे विकल्पानां प्रयोगात् महत् लाभं कृत्वाबफेट् इत्यनेन २०१८ तमे वर्षे २०१९ तमे वर्षे च चतुर्वारं प्रायः २७ कोटिभागाः यावत् वर्धिताः, ततः २०१९ तमस्य वर्षस्य तृतीयचतुर्थत्रिमासे अमेरिकी-शेयरेषु तीव्रक्षयस्य समये ४५.६ मिलियनं भागाः (२ कोटिभागाः पुनः क्रयणं च) न्यूनीकृताः

२०२० तमस्य वर्षस्य आरम्भे कोविड्-१९-महामारी-कारणात् अमेरिकी-भण्डारस्य उपरि यः प्रचण्डः आघातः समाप्तः अभवत्, ततः परम् ।बफेट् इत्यनेन २०२० तमस्य वर्षस्य जुलैमासे स्वस्य धारणासु महती वृद्धिः कृता, चतुर्षु किस्तेषु १० कोटिभ्यः अधिकाः भागाः क्रीताः . तदनन्तरं बफेट् २०२० तमस्य वर्षस्य तृतीयत्रिमासे २२.८ मिलियनं भागं विक्रीतवान् ।यथावत् अस्य व्यवहारस्य विषयः अस्ति तावत् "स्टॉकमूल्यस्य उड्डयनात् पूर्वं अन्तिमे क्षणे विक्रीतम्" इति वक्तुं शक्यते

(बैङ्क आफ् अमेरिका साप्ताहिकं चार्टं, स्रोतः: TradingView)

२०२३ तमस्य वर्षस्य प्रथमत्रिमासिकपर्यन्तं प्रतीक्ष्यताम् ।बफेट् सार्धद्वयवर्षपूर्वं २२-२६ युआन् मूल्येन विक्रीतवान् सर्वान् २२.८ मिलियनं भागं २६-३६ अमेरिकीडॉलर् मूल्यपरिधिषु पुनः क्रीतवन् ।, यत् अस्मिन् सप्ताहे व्यवहारात् पूर्वं अन्तिमः कार्यः अपि अस्ति ।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)