समाचारं

Goldman Sachs’ top stock analyst: AI आर्थिकक्रान्तिं न प्रेरयिष्यति तथा च अन्ततः बुलबुलाः विस्फोटयिष्यन्ति

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोल्डमैन् सैच्स् इत्यस्य वैश्विक इक्विटी रिसर्च इत्यस्य प्रमुखस्य जिम कोवेलो इत्यस्य अद्यतनप्रतिवेदने अस्मिन् वर्षे अमेरिकी-शेयर-बजारस्य उदयस्य प्रमुखः चालकः आर्टिफिशियल इन्टेलिजेन्स (AI) इत्यस्य अवधारणायाः विषये शीतलजलं पातितम्

वालस्ट्रीट्-नगरे ३० वर्षाणाम् अधिक-अनुभवेन सह कोवेलो जानाति यत् विस्तारित-प्रौद्योगिकी-स्टॉक-बुद्बुदस्य सम्मुखे अल्पं गन्तुं कियत् कष्टप्रदं भवितुम् अर्हति |. विपण्यस्य मासे मासे धनं प्राप्तुं मार्गः अस्ति, यद्यपि नवीनतमं प्रौद्योगिकी-सफलता स्पष्टतया अपेक्षायाः न्यूनं भवति। कोवेलो इत्यस्य मतं यत् एआइ क्षेत्रे अपि एतत् भवितुम् अर्हति, अतः एन्विडिया इत्यादीनां शॉर्ट् करणं आरभ्यत इति खतरनाकं, मूर्खता अपि ।

कोवेलो इत्यस्य मतं यत् अस्मिन् वर्षे, आगामिवर्षे अपि न स्यात्, परन्तु एकस्मिन् दिने, एड्स् बुदबुदस्य विस्फोटः आगमिष्यति। तस्य दृष्ट्या एआइ-क्षेत्रे शतशः अरब-डॉलर्-रूप्यकाणि व्यययन्तः कम्पनयः अग्रिम-आर्थिक-क्रान्तिं न प्रस्थास्यन्ति, स्मार्टफोन-इण्टरनेट्-इत्येतत् अपि प्रभावी न भविष्यति यदा एतत् स्पष्टं भविष्यति तदा एआइ प्रतिज्ञायां ये सर्वे स्टॉक्स् उच्छ्रिताः सन्ति ते अपि पतन्ति।

कोवेलो इत्यनेन प्रतिवेदने उल्लेखितम् यत् -

“ऐतिहासिकरूपेण अधिकांशः प्रौद्योगिकीसंक्रमणः, विशेषतः परिवर्तनकारीः, अत्यन्तं महत् समाधानं अत्यन्तं सस्तेन समाधानेन प्रतिस्थापयितुं विषयः आसीत्
“ए.आइ.-इत्यनेन का खरब-डॉलर-मूल्यकं समस्यां समाधास्यति?

कोवेलो इत्यस्य मतं यत् स्वस्य उच्चव्ययस्य न्याय्यतां प्राप्तुं एआइ "जटिलसमस्यानां समाधानं कर्तुं समर्थः भवितुम् अर्हति, तथा च एतत् कर्तुं न निर्मितम् आसीत्" एआइ-प्रौद्योगिकी अतीव महती अस्ति, मनुष्याणां स्थाने यन्त्रशिक्षणेन अपि व्ययस्य न्यूनीकरणं कर्तुं न शक्यते ।

"अस्माभिः ज्ञातं यत् एआइ अस्माकं कम्पनीयाः मॉडल् मध्ये ऐतिहासिकदत्तांशं (मानवस्य) मैनुअल् अपडेट् इत्यस्मात् शीघ्रं अद्यतनं करोति, परन्तु मूल्यस्य षड्गुणं भवति" इति कोवेलो इत्यस्य प्रतिवेदने पठ्यते यत् सः अपि अवदत् यत् जनसामान्यं प्रति किफायती कर्तुं व्ययस्य महती न्यूनता भवितुम् अर्हति। कार्याणि स्वचालितं कर्तुं AI स्वीकुर्वितुं शक्नोति।

एआइ-समर्थकाः मन्यन्ते यत् एआइ-प्रौद्योगिकी अद्यापि प्रारम्भिकावस्थायां वर्तते, यथा १९९० तमे दशके डॉट्-कॉम्-बुद्बुदस्य समये अन्तर्जालः, अन्ते एआइ-व्ययः पतति इति परन्तु तदपि अन्तर्जालस्य व्ययलाभाः अद्यापि सन्ति इति कोवेलो दर्शितवान् । “अमेजनः बार्न्स् एण्ड् नोबल् इत्यस्मात् न्यूनमूल्येन पुस्तकानि विक्रेतुं शक्नोति यतोहि उच्चलाभयुक्तानां भौतिकभण्डारस्य परिपालनं कर्तुं न प्रयोजनम्।”

"प्रौद्योगिक्याः आरम्भः प्रायः महती भवति ततः सस्ता भवति इति विचारः इतिहासस्य पुनरीक्षणः एव" इति कोवेलो अवदत् ।

न केवलं उच्चव्ययस्य विषये एव कोवेलो चिन्तितः अस्ति। सः केवलं न अपेक्षते यत् एआइ इति प्रौद्योगिकी-आविष्कारः भङ्गः भविष्यति यत् जनाः अपेक्षन्ते। एतावता एआइ कृते "हत्याराः अनुप्रयोगः" नास्ति, तस्य अधिकाः आशावादीः गोल्डमैन् सैच्स्-सहकारिणः अपि प्रतिवेदने एतत् स्वीकृतवन्तः ।

मीडिया इत्यनेन उक्तं यत् २०२२ तमस्य वर्षस्य अन्ते ए.आइ एआइ अवधारणायाः प्रमुखसिद्धान्ताः। सिद्धान्तः अस्ति यत् बृहत्भाषाप्रतिमानानाम् (LLMs) शक्तिः पूंजीवादस्य अग्रिमस्य महान् चरणस्य आरम्भं करिष्यति, यत्र अधिकाधिकानि कार्याणि बुद्धिमान् यन्त्राणां हस्ते समर्पितानि भवन्ति चेत् निगमलाभाः प्रफुल्लिताः भविष्यन्ति, येन कार्यक्षमता वर्धते, वृद्धिः च त्वरिता भविष्यति

कोवेलो इत्यादीनां संशयिनः अल्पाः परन्तु वर्धमानाः जनाः मन्यन्ते यत् समस्या एषा यत् एआइ-प्रौद्योगिक्याः विषये जनानां व्यावसायिक-अपेक्षाः अत्यन्तं अतिशयोक्ताः भवितुम् अर्हन्ति, तथा च यदि प्रौद्योगिकी-दिग्गजाः एआइ-मध्ये स्वस्य विशाल-निवेशस्य पुनर्विचारं कुर्वन्ति तर्हि शेयर-बजारे सुधारस्य अनुभवः भवितुम् अर्हति