समाचारं

अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण न्यूनतया बन्दाः अभवन्, अधिकांशः प्रौद्योगिकी-समूहः पतितः ।

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर जिंग्वेई, जुलाई १९ दिनाङ्के : त्रयः अपि प्रमुखाः अमेरिकी-शेयर-सूचकाङ्काः बन्दाः अभवन्, यत्र डाउ जोन्स औद्योगिक-सरासरी १.२९%, एस एण्ड पी ५०० सूचकाङ्कः ०.७८%, नास्डैक-कम्पोजिट्-सूचकाङ्कः ०.७% च पतितः जेपी मॉर्गन चेस् ३.२%, गोल्डमैन् सैच्स् ग्रुप् ३.१४% च न्यूनीभूतः, येन डाउ जोन्स इत्यस्य क्षयः अभवत् । विण्ड् अमेरिकी TAMAMA प्रौद्योगिकीसूचकाङ्कः ०.४%, अमेजन २.२२%, टेस्ला ०.२९% च न्यूनः अभवत् । चीनीयसंकल्पना-समूहेषु सामान्यतया न्यूनता अभवत्, यत्र बिटडिजिटलस्य ९.८३%, बिटडीर्-इत्यस्य ८.६२% न्यूनता अभवत् ।


पवनस्य स्क्रीनशॉट्

समापनसमये डाउ १.२९% न्यूनीभूतः ४०,६६५.०२ अंकाः, एस एण्ड पी ५०० ०.७८% न्यूनीभूतः ५,५४४.५९ अंकाः, नास्डैक ०.७% न्यूनीभूतः १७,८७१.२२ अंकाः च अभवत्

अधिकांशः प्रौद्योगिकी-समूहः न्यूनः अभवत्, एप्पल् २.०३%, अमेजन २.२२%, नेटफ्लिक्स् ०.६८%, गूगलस्य १.८४%, फेसबुक् ३%, माइक्रोसॉफ्ट् ०.७१% च पतितः

बैंकस्य स्टॉक्स् सर्वत्र पतितः, यत्र जेपी मॉर्गन चेस् ३.२%, गोल्डमैन् सैच्स् ३.१४%, सिटीग्रुप् ४.०१%, मोर्गन स्टैन्ले २%, बैंक् आफ् अमेरिका २.२५%, वेल्स फार्गो २.७४% च पतितः

अधिकांश ऊर्जा-भण्डारः वर्धितः, यत्र एक्सोन् मोबिल् ०.९६%, शेवरॉन् ०.४७%, कोनोकोफिलिप्स् ०.४५%, श्लुम्बर्गर ०.३७%, ओक्सिडेण्टल पेट्रोलियम ०.९% च अधिकः अभवत् ।

विमानसेवानां भण्डारः सामूहिकरूपेण न्यूनः अभवत्, यत्र बोइङ्ग्-इत्यस्य २.४७%, अमेरिकन-विमानसेवायाः ३.४१%, डेल्टा-वायुसेवायाः १.८६%, साउथवेस्ट्-विमानसेवायाः ३.२५%, युनाइटेड्-विमानसेवायाः १.१९% न्यूनता अभवत्

अधिकांशचिप् स्टॉक्स् वर्धितः, यत्र ब्रॉडकॉम् २.९१%, एनविडिया २.८%, इन्टेल् १.२%, एनएक्सपी सेमीकण्डक्टर्स् १.०८%, टीएसएमसी ०.३९%, एएसएमएल ०.८५%, माइक्रोन् टेक्नोलॉजी १.७२%, एएमडी सेमीकण्डक्टर् २.३% च न्यूनः अभवत् % ।

चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् सामान्यतया १.२१%, बिटडिजिटल ९.८३%, बिटडीर् ८.६२%, एहङ्ग इंटेलिजेण्ट् ६.९२%, मेलको रिसोर्ट्स् ६.७८%, अमेमीकण्डक्टर् ६.७८ च न्यूनीभूता % ५.८९%, ज़िवेन् समूहः २.३२% च वर्धितः । चीन-आटोमोबाइल-समूहस्य स्टॉक्स् सर्वत्र पतितः, एनआईओ १.१६%, एक्सपेङ्ग मोटर्स् २.७९%, ली ऑटो १.०३% च पतितः ।

तदतिरिक्तं १८ जुलै दिनाङ्के अन्तर्राष्ट्रीयमूल्यानां वायदाः सामान्यतया न्यूनतया बन्दः अभवत् ।

गुरुवासरे अन्तर्राष्ट्रीयतैलमूल्यानि सर्वत्र न्यूनीकृतानि, अमेरिकीतैलस्य सेप्टेम्बरमासस्य अनुबन्धः ०.७५% न्यूनीभूय प्रतिबैरल् ८०.८३ अमेरिकीडॉलर् यावत् अभवत् । ब्रेण्ट् तेलस्य सितम्बरमासस्य अनुबन्धः ०.३१% न्यूनः भूत्वा प्रतिबैरल् ८४.८२ अमेरिकीडॉलर् अभवत् । (चीन-सिंगापुर जिंग्वेई एपीपी)