समाचारं

"गेन्शिन् इम्पैक्ट्" नाटा इत्यस्य त्वचा पर्याप्तं कृष्णा नास्ति, येन विदेशिनः असन्तुष्टाः भवन्ति अधिकारिणः वदन्ति यत् एषः केवलं क्रीडा एव

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव IGN, Pcgamer इत्यादिभिः विदेशीयमाध्यमैः ज्ञापितं यत् "Genshin Impact" इत्यनेन "Natta" इत्यस्य ५.० संस्करणेन सह सम्बद्धा सूचना प्रकाशिता ततः परं केषाञ्चन यूरोपीय-अमेरिकन-क्रीडकानां मध्ये चर्चा अभवत् तेषां मनसि नाटायाः चरित्रस्य त्वचा पर्याप्तं कृष्णा नास्ति, सांस्कृतिकविनियोगस्य शङ्का च अस्ति, अतः ते miHoYo इत्यस्य उपरि आरोपं कर्तुं आरब्धवन्तः । आधिकारिकप्रतिक्रिया आसीत् यत् "इदं केवलं क्रीडा एव" इति ।


"गेन्शिन् इम्पैक्ट्" इत्यस्य पात्राणि प्रायः विभिन्नप्रदेशानां संस्कृतिं प्रेरणारूपेण उपयुञ्जते, परन्तु ते न निर्दिशन्ति यत् ते काः संस्कृतिः निर्दिशन्ति, अतः नेटिजनाः स्वयमेव अनुमानं कर्तुं न्यायं च कर्तुं शक्नुवन्ति "त्वक् पर्याप्तं कृष्णं नास्ति" तथा "सांस्कृतिकविनियोगः" इति विषये यूरोपीय-अमेरिकन-क्रीडकानां मध्ये यदा "Xumi" इति संस्करणं ३.० मध्ये योजितम् आसीत् तदा एव उष्णविमर्शः अभवत् पूर्वमपि "किउउक्युजनानाम् डिजाइनं कार्याणि च स्थानीयदेशीयानां विरुद्धं भेदभावं कुर्वन्ति" इत्यादयः विवादाः आसन् ।


अस्मिन् समये ५.० संस्करणे "Nata" वर्णस्य समस्या अपि तथैव अस्ति । केचन यूरोपीय-अमेरिकन-क्रीडकाः मन्यन्ते यत् आगामिः "नाटा"-प्रदेशः आफ्रिका-प्रशान्त-अग्नि-वलय-परिसर-देशेभ्यः प्रेरितः अस्ति, यत्र लैटिन-अमेरिका-देशः, आस्ट्रेलिया-देशस्य आदिवासी-संस्कृतिः च सन्ति तथापि एतत् चरित्र-निर्माणे न प्रतिबिम्बितम् एकस्य पात्रस्य नाम योरुबा-पौराणिककथासु सर्वोच्चदेवस्य "ओलोरुन्" इत्यस्य सन्दर्भः इति मन्यते, परन्तु तस्य नाम परिवर्तनं "ओरोरोन्" इति कृतम् तदतिरिक्तं पौराणिककथासु अस्य पात्रस्य कृष्णत्वक् न दृश्यते, यत् स्थानीयसंस्कृतेः अनादरं मन्यते।

अतः एते खिलाडयः आक्रोशन्ति स्म यत् नाटा-पात्रस्य त्वचा केवलं किञ्चित् कृष्णवर्णीयः आसीत्, तथा च प्रायः सर्वे शत्रवः कृष्णचर्माः आसन् MiHoYo-इत्यस्य स्पष्टतया कृष्णचर्म-युक्ताः एनपीसी-आदयः सन्ति किन्तु तान् क्रीडनीय-पात्राणि न कृतवन्तः । "गेन्शिन् इम्पैक्ट्" थण्डर् जनरल् इत्यस्य स्वर-अभिनेत्री एन् याट्को इत्यस्याः कथनमस्ति यत् सा आशास्ति यत् गेम-कम्पनयः तेषां मतं श्रोतुं शक्नुवन्ति तथा च अन्येषां सांस्कृतिकतत्त्वानां शोधं कृत्वा समावेशं कर्तुं प्रगतिम् कर्तुं शक्नुवन्ति।


शर्करा इत्यस्य स्वर-अभिनेत्री वैलेरिया रोड्रीग्ज इत्यस्याः अपि एतादृशं मतं प्रकटितम् यत् यदि वास्तविक-जगतः देवाः क्रीडासु प्रयुक्ताः भवन्ति तर्हि तेषां सम्मानः अवश्यं करणीयः । यदि वास्तविकसंस्कृतीनां आधारेण भवितुम् अर्हति तर्हि एतेषां संस्कृतिषु अपि आदरः करणीयः । तस्याः विविधसंस्कृतेः प्रेरणाग्रहणे कोऽपि समस्या नास्ति, परन्तु न्यूनातिन्यूनं किञ्चित् शोधं कृत्वा संस्कृतिस्य प्रशंसा दर्शयतु।

केचन यूरोपीय-अमेरिका-क्रीडकाः अपि चित्राणि स्वयमेव परिवर्तयितुं आरब्धवन्तः, सर्वाणि नाटा-पात्राणि कृष्णवर्णीयजनाः इति परिवर्तयितुं आरब्धवन्तः । अन्ये miHoYo इत्यनेन आह्वानं कृतवन्तः यत् ते स्थानीयसांस्कृतिकपरामर्शदातृभिः सह कार्यं कृत्वा क्रीडायाः विद्यमानसामग्रीषु परिवर्तनं कुर्वन्तु येन सर्वं सम्यक् संप्रेषितं भवति इति सुनिश्चितं भवति तथा च अधिकविविधतां समावेशी च पात्राणां निर्माणं भवति।


एतेषां विदेशिनां आरोपानाम् विषये मिहोयो प्रतिवदति स्म यत् ""गेन्शिन् इम्पैक्ट्" केवलं क्रीडा एव, तस्मिन् यत् किमपि सामग्रीं दृश्यते तस्य वास्तविकजनैः, वस्तुभिः, समूहैः, संस्थाभिः वा सह किमपि सम्बन्धः नास्ति