समाचारं

जिंगनेङ्ग् रियल एस्टेट् इत्यस्य पूर्णपरिमाणस्य अनुबन्धहस्ताक्षरस्य राशिः द्वितीयत्रिमासे ६०% अधिकं न्यूनीभूता, प्रथमार्धे तस्य अनुमानितहानिः ५ कोटिभ्यः अधिका अभवत्, परन्तु तदपि भूमिविस्तारार्थं, भूमिं प्राप्तुं च ऋणं ऋणं गृहीतवती

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यांगत्से नदी व्यापार दैनिकस्य पेंटियम न्यूजस्य संवाददाता जियांग चुया

जिंगनेङ्ग् समूहस्य सहायककम्पन्योः जिंगनेङ्ग् रियल एस्टेट् इत्यस्य प्रदर्शनं विक्रयणं च द्वयोः उपरि दबावः अस्ति ।

१७ जुलै दिनाङ्के जिंगनेङ्ग् रियल एस्टेट् (६००७९१.SH) इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः परिचालनस्य शर्ताः प्रकाशिताः । द्वितीयत्रिमासे जिंगनेङ्ग-अचल-सम्पत्त्याः पूर्ण-परिमाणस्य अनुबन्ध-मूल्यं ३९८ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे ६५.१५% न्यूनता अभवत्; ६१.५०% ।

गतवर्षस्य प्रदर्शनं लाभात् हानिपर्यन्तं परिणतस्य अनन्तरं जिंगनेङ्ग रियल एस्टेट् इत्यस्य परिचालनप्रदर्शने अस्मिन् वर्षे अद्यापि सुधारः न अभवत्।

२०२३ तमे वर्षे जिंगनेङ्ग् रियल एस्टेट् इत्यनेन ४.५३५ अरब युआन् राजस्वं प्राप्तम्, यत् मूलकम्पनीयाः कारणं शुद्धहानिः ४०७ मिलियन युआन् आसीत्, यत् शुद्धसम्पत्त्याः वर्षे वर्षे २४९८.४८% न्यूनता अभवत् सूचीकृतकम्पनीनां भागधारकाणां कारणं १.५९२ अरब युआन् आसीत्, यत् वर्षे वर्षे ५६.१४% न्यूनता अभवत् ।

अस्मिन् वर्षे प्रथमत्रिमासे जिंगनेङ्ग रियल एस्टेट् इत्यस्य परिचालन आयः वर्षे वर्षे ९०% न्यूनीकृत्य १७ कोटि युआन् यावत् अभवत्, यत्र मूलकम्पनीयाः कारणं ५८ मिलियन युआन् शुद्धहानिः अभवत्, परिचालनक्रियाकलापात् शुद्धनगदप्रवाहः - १.९९७ अरब युआन् । विक्रयणस्य दृष्ट्या होल्डिङ्ग् सहायककम्पनीभिः कुलम् ८४ पार्किङ्गस्थानानि विक्रीताः, विक्रयणार्थं कम्पनीयाः १० परियोजनासु ७ परियोजनानां अनुबन्धमूल्ये वर्षे वर्षे न्यूनता दृश्यते

बहुकालपूर्वं Jingneng Real Estate इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य प्रारम्भिकहानिघोषणा जारीकृता ।अनुमानं भवति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः ५ कोटितः ७ कोटि युआनपर्यन्तं हानिः भविष्यति, तथा अपुनरावृत्तिलाभहानियोः कटौतीं कृत्वा शुद्धलाभः ५,१२० १०,००० युआन् तः ७१.२ मिलियन युआन् यावत् हानिः भविष्यति इति अपेक्षा अस्ति।

प्रदर्शनपूर्वहानिकारणस्य विषये जिंगनेङ्ग् रियल एस्टेट् इत्यनेन स्पष्टीकृतं यत् मुख्यतया वर्तमानकालस्य कम्पनीयाः न्यूनानि कैरी-फॉरवर्ड-परियोजनानि, लघु-कैरी-ओवर-परिमाणं, वर्तमानकालस्य व्यय-व्ययस्य वृद्ध्या च कारणम् अस्ति . गतवर्षस्य समानकालस्य तुलने कम्पनी ३० मिलियन युआन् यावत् हानिः न्यूनीकृत्य ५ कोटि युआन् यावत् न्यूनीभवति इति अपेक्षा अस्ति। अपुनरावृत्तिलाभहानियोः अनुमानितप्रभावः १२ लक्षं आरएमबी अस्ति ।

हानिः अभवत् अपि च जिंगनेङ्ग् रियल एस्टेट् इत्यनेन भूमिं प्राप्तुं धनं ऋणं गृहीतम् । ४ जनवरी दिनाङ्के बीजिंगस्य फेङ्गताईमण्डलस्य लुगौकियाओ स्ट्रीट् इत्यस्मिन् दवायाओ सिन्चेङ्ग् परियोजनायाः द्वितीयचरणस्य DWY-L44 प्लॉट् इत्यनेन चीननिर्माणं यिपिन्, जिंगनेङ्ग रियल एस्टेट्, तियानहेङ्ग्, चीनसंसाधनं, बीजिंग अर्बन् इत्यादीनि कुलम् ६ रियल एस्टेट् कम्पनयः आकर्षिताः निर्माणं, तथा नीलाम्यां भागं ग्रहीतुं Xingchuang . अन्ते जिंगनेङ्ग् रियल एस्टेट् १५% प्रीमियमेन लॉटरी-क्रीडायां विजयं प्राप्तवान्, यस्य कुलमूल्यं ३.८४१ अरब युआन् अभवत् ।

दवायाओ-भूमिं विकसितुं २३ जनवरी दिनाङ्के जिंगनेङ्ग् रियल एस्टेट् इत्यनेन घोषितं यत् सः १.५५ अरब युआन् निवेशराशिं कृत्वा बीजिंग फेङ्गजिङ्ग् रियल एस्टेट् डेवलपमेण्ट् कम्पनी लिमिटेड् इति परियोजनाकम्पनीं स्थापयिष्यति

परन्तु जिंगनेङ्ग रियल एस्टेट् "धनस्य न्यूनता नास्ति" इति २०२४ तमस्य वर्षस्य प्रथमत्रिमासे वित्तीयदत्तांशैः ज्ञायते यत् कम्पनीयाः सम्पत्ति-देयता-अनुपातः ८८.४५% यावत् अभवत्, यत् नूतनं उच्चम् अस्ति, ऋणस्य स्थितिः च अत्यन्तं गम्भीरा अस्ति इति

अन्तिमेषु वर्षेषु जिंगनेङ्ग् रियल एस्टेट् इत्यनेन बैंकऋणं, बन्धकवित्तपोषणं च इत्यादिभिः विविधैः पद्धतिभिः धनसङ्ग्रहः कृतः । २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २३ दिनाङ्के जिंगनेङ्ग् रियल एस्टेट् इत्यनेन २०२३ तमे वर्षे विशिष्टलक्ष्याणां कृते ए-शेयरस्य निर्गमनस्य प्रॉस्पेक्टस् (संशोधितः मसौदा) जारीकृतः, यत्र जिंगनेङ्ग् ज़िशैनिन् परियोजनायाः निर्माणार्थं ७० कोटि-युआन्-रूप्यकाणि संग्रहीतुं योजना कृता, कार्यपुञ्जस्य पूरकत्वेन च

कम्पनीयाः ऋणानां परिशोधनार्थं परियोजनाविकासस्य निर्माणस्य च कृते अस्मिन् वर्षे मार्चमासे जिंगनेङ्ग् रियल एस्टेट् इत्यनेन जिंगनेङ्ग् समूहाय ४ अरब युआन् व्याजयुक्तं ऋणं प्रस्तावितुं योजना कृता आसीत् तस्मिन् एव काले कम्पनीयाः पूंजीव्ययस्य न्यूनीकरणाय ऋणमूलधनव्याजस्य च परिशोधनार्थं वित्तीयसंस्थायाः २ अरब युआनात् अधिकं न भवति इति व्यापकऋणरेखायाः आवेदनं कुर्वन्तु